[PTS Vol S - 1] [\z S /] [\f I /]
[PTS Page 171] [\q 171/]
[BJT Vol S - 1] [\z S /] [\w I/]
[BJT Page 306] [\x 306/]

Suttantapiṭake
Saṃyuttanikāyo
Paṭhamo bhāgo
Sagāthavaggo
7. Brāhmaṇasaṃyuttaṃ
2. Upāsakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

7. 2. 1.

Kasīsuttaṃ

197. [PTS Page 173] [\q 173/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā magadhesu viharati dakkhiṇāgirismiṃ ekanāḷāyaṃ brāhmaṇagāme. Tena kho pana samayena kasībhāradvājassa brāhmaṇassa pañcamattāni naṅgalasatāni payuttāni honti vappakāle.

Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena kasībhāradvājassa brāhmaṇassa kammanto tenupasaṅkami. Tena kho pana samayena kasībhāradvājassa brāhmaṇassa parivesanā vattati. Atha kho bhagavā yena parivesanā tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi.

1. Dhānañjāni- sīmu. 2. Dhītiyena-syā, [PTS] Dhītarena - machasaṃ.

[BJT Page 308] [\x 308/]

Addasā kho kasībhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ. Disvāna bhagavantaṃ etadavoca: ahaṃ kho samaṇa kasāmi ca vapāmi ca. Kasitvā ca vapitvā ca bhuñjāmi. Tvampi samaṇa kasassu ca vapassu ca kasitvā ca vapitvā ca bhuñjassūti.

(Bhagavā:)

Ahampi kho brāhmaṇa kasāmi ca vapāmi ca kasitvā ca vapitvā ca bhūñjāmīti.

(Brāhmaṇo:)

Na kho pana mayaṃ 1 passāma bhoto gotamassa yugaṃ vā naṅgalaṃ vā phālaṃ vā pācanaṃ vā balivadde vā. Atha ca pana bhavaṃ gotamo evamāha: ahampi kho brāhmaṇa kasāmi ca vapāmi ca kasitvā ca vapitvā ca bhuñjāmīti.

Atha kho kasībhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi:

Kassako paṭijānāsi na ca passāmi te kasiṃ,
Kassako pucchito brūhi kathaṃ jānemu taṃ kasinti?

(Bhagavā:)

Saddhābījaṃ tapo vuṭṭhī paññā me yuganaṅgalaṃ,
Hiri2 īsā mano yottaṃ sati me phālapācanaṃ.
Kāyagutto vacīgutto āhāre udare yato,
Saccaṃ karomi niddānaṃ soraccaṃ me pamocanaṃ.
[PTS Page 173] [\q 173/] viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ,
Gacchati anivattantaṃ yattha gantvā na socati,
Evamesā kasī kaṭṭhā sā hoti amatapphalā,
Etaṃ kasiṃ kasitvāna sabbadukkhā pamuccatīti.

(Brāhmaṇo:)

Bhuñjatu bhavaṃ gotamo. Kassako bhavaṃ3, yañhi4 bhavaṃ gotamo amataphalaṃ kasiṃ5 kasatīti.

(Bhagavavā:)

Gāthābhigītamme abhojaneyyaṃ sampassataṃ brāhmaṇa nesadhammo,
Gāthābhigītaṃ panudanti buddhā dhamme sati brāhmaṇa vuttiresā.
Aññena ca kevalinaṃ mahesiṃ khīṇāsavaṃ kukkuccavūpasantaṃ,
Annena pānena upaṭṭhahassu khettañhi taṃ puññapekkhassa6 hotīti.

1. Nakhomayaṃ - machasaṃ. [PTS] 2. Hirī-machasaṃ [PTS] 3. Bhavaṃgotamo-[PTS] 4. Yaṃhi -machasaṃ, [PTS] 5. Kasinti natthi-syā. 6. Puññapekhassa-sīmu1, 2.

[BJT Page 310] [\x 310/]

Evaṃ vutte kasībhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti,

7. 2. 2.

Udayasuttaṃ

198. Sāvatthiyaṃ –––

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena udayassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Atha kho udayo brāhmaṇo bhagavato pattaṃ odanena pūresi. Dutiyampi kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena udayassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Dutiyampi kho udayo brāhmaṇo bhagavato pattaṃ odanena pūresi. Tatiyamipi kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena udayassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Tatiyampi kho udayo brāhmaṇo bhagavato pattaṃ [PTS Page 174] [\q 174/] odanena pūretvā bhagavantaṃ etadavoca: pakaṭṭhakoyaṃ1 samaṇo gotamo punappunaṃ āgacchatīti.

(Bhagavā:)

Punappunaṃ ceva vapanti bījaṃ punappunaṃ vassati devarājā,
Punappunaṃ khettaṃ kasanti kassakā punappunaṃ dhaññamupeti raṭṭhaṃ
Punappunaṃ yācakā2 yācayanti punappunaṃ dānapatī dadanti,
Punappunaṃ dānapatī daditvā punappunaṃ saggamupenti ṭhānaṃ.
Punappunaṃ khīranikā3 duhanti punappunaṃ vaccho upeti4 mātaraṃ,
Punappunaṃ kilamati phandati ca punappunaṃ gabbhamupeti mando.
Punappunaṃ jāyati mīyati ca punappunaṃ sīvathikaṃ haranti,
Maggañca laddhā apunabbhavāya na punappunaṃ jāyati bhūripaññoti.

Evaṃ vutte udayo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

1. Pakaṭṭhayaṃ-syā. Pagabbhatvāyaṃ-sī2. 2. Yācanakā-sīmu. 1, 2 A. 3. Khīraṇikā-sīmu, 1. 2. A. 4. Vacchā upenti-sī1, 2.

[BJT Page 312. [\x 312/] ]

7. 2. 3.

Devahitasuttaṃ

199. Sāvatthiyaṃ –––

Tena kho pana samayena bhagavā vātehi ābādhiko hoti. Āyasmā ca upavāno bhagavato upaṭṭhāko hoti.

Atha kho bhagavā āyasmantaṃ upavānaṃ āmantesi: iṅgha me tvaṃ upavāna uṇhodakaṃ jānāhī ti.

Evaṃ bhanteti kho āyasmā upavāno bhagavato paṭissutvā nivāsetvā pattacīvaramādāya yena devahitassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi.

Addasā kho devahito brāhmaṇo āyasmantaṃ upavānaṃ tuṇhībhūtaṃ ekamantaṃ ṭhitaṃ. Disvāna āyasmantaṃ upavānaṃ gāthāya ajjhabhāsi:

[PTS Page 175] [\q 175/] Tuṇhībhuto bhavaṃ tiṭṭhaṃ muṇḍo saṅghāṭipāruto,
Kiṃ patthayāno kiṃ esaṃ kinnu yācitumāgatoti?.

(Upavāno:)

Arahaṃ sugato loke vātehābādhiko muni,
Sace uṇhodakaṃ atthi munino dehi brāhmaṇa.
Pūjito pūjaneyyānaṃ sakkareyyāna1 sakkato,
Apacito apaceyyānaṃ2 tassa icchāmi hātaveti.

Atha kho devahito brāhmaṇo uṇhodakassa kājaṃ purisena gāhāpetvā3 phāṇitassa ca puṭaṃ āyasmato upavānassa pādāsi.

Atha kho āyasmā upavāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ uṇhodakena nahāpetvā uṇhodakena phāṇitaṃ āloḷetvā bhagavato pādāsi. Atha kho bhagavato so4 ābādho paṭippassambhi.

Atha kho devahito brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.

Ekamantaṃ nisinno kho devahito brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi.

Kattha dajjā deyyadhammaṃ kattha dinnaṃ mahapphalaṃ,
Kathaṃ hi yajamānassa kattha5 ijjhati dakkhiṇāti?

(Bhagavā:)

Pubbenivāsaṃ yo vedī saggāpāyañca passati,
Atho jātikkhayaṃ patto abhiññāvosito muni.

1. Sakkareyyānaṃ-sīmu. [PTS] sakkateyyānaṃ sī 1, 2. 2. Apacaneyyānaṃ-sīmu. Apacineyyānaṃ syā. 3. Nhāpetvā machasaṃ. Syā 4. "So" iti natthi, machasaṃ. 5. Kathaṃ. Machasaṃ. [PTS]

[BJT Page 314] [\x 314/]

Ettha dajjā deyyadhammaṃ ettha dinnaṃ mahapphalaṃ,

Evaṃ hi yajamānassa evaṃ ijjhati dakkhiṇāti.

Evaṃ vutte devahito brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

7. 2. 4.

Mahāsāḷasuttaṃ

200. Sāvatthiyaṃ –––

Atha kho aññataro brāhmaṇamahāsāḷo lūkho1 lūkhapāpuraṇo [PTS Page 176] [\q 176/] yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ brāhmaṇamahāsāḷaṃ bhagavā etadavoca. Kinnu tvaṃ brāhmaṇa lūkho1 lūkhapāpuraṇoti.

(Brāhmaṇo:)

Idha me bho gotama cattāro puttā. Te maṃ dārehi sampuccha gharā nikkhāmentīti.

(Bhagavā:)

Tena hi tvaṃ brāhmaṇa imā gāthāyo pariyāpuṇitvā sabhāyaṃ mahājanakāye sannipatite puttesu ca sannisinnesu bhāsassu:

Yehi jātehi nandissaṃ yesañca bhavamicchisaṃ,
Te maṃ dārehi sampuccha sāva vārenti sūkaraṃ.
Asantā kira maṃ jammā tāta tātāti bhāsare,
Rakkhasā puttarūpena pajahanti2 vayogataṃ.
Assova jiṇṇo nibbhogo khādanā apanīyati,
Bālakānaṃ3 pitā thero parāgāresu bhikkhati.
Daṇḍova kira me seyyo yañce puttā anassavā,
Caṇḍampi goṇaṃ vāreti atho caṇḍampi kukkuraṃ.
Andhakāre pure hoti gambhīre gādha medhati,
Daṇḍassa anubhāvena khalitvā paṭitiṭṭhatīti4

Atha kho so brāhmaṇa mahāsāḷo bhagavato santike imā gāthāyo pariyāpuṇitvā sabhāyaṃ mahājanakāye sannipatite puttesu ca sannisinnesu abhāsi.

1. ’Lūkho, ’ūnaṃ- machasaṃ. 2. Te jahanti-machasaṃ syā. [PTS] 3. Bālānaṃ-sī1, 2. 4. Patitiṭṭhatīti-machasaṃ.

[BJT Page 316. [\x 316/] ]

Yehi jātehi nandissaṃ yesañca bhavamicchisaṃ,
Te maṃ dārehi sampuccha sāva vārenti sūkaraṃ.
Asantā kira maṃ jammā tāta tātāti bhāsare,
Rakkhasā puttarūpena pajahanti2 vayogataṃ.
Assova jiṇṇo nibbhogo khādanā apanīyati,
Bālakānaṃ3 pitā thero parāgāresu bhikkhati.
Daṇḍova kira me seyyo yañce puttā anassavā,
Caṇḍampi goṇaṃ vāreti atho caṇḍampi kukkuraṃ.
Andhakāre pure hoti gambhīre gādha medhati,
Daṇḍassa anubhāvena khalitvā paṭitiṭṭhatīti4

[PTS Page 177] [\q 177/] atha kho naṃ brāhmaṇamahāsāḷaṃ puttā gharaṃ netvā nāhāpetvā paccekaṃ dussayugena acchādesuṃ.

Atha kho so brāhmaṇamahāsāḷo ekaṃ dussayugaṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinanno kho so brāhmaṇamahāsāḷo bhagavantaṃ etadavoca: mayaṃ bho gotama brāhmaṇā nāma ācariyassa ācariyadhanaṃ pariyesāma. Paṭigaṇhātu me bhavaṃ gotamo ācariyo ācariyadhananti. 1 Paṭiggahesi bhagavā anukampaṃ upādāya.

Atha kho brāhmaṇamahāsāḷo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

7. 2. 5.

Mānatthaddhasuttaṃ

201. Sāvatthiyaṃ –––

Tena kho pana samayena mānatthaddho nāma brāhmaṇo sāvatthiyaṃ paṭivasati. So neva mātaraṃ abhivādeti. Na pitaraṃ abhivādeti. Na ācariyaṃ abhivādeti. Na jeṭṭhabhātaraṃ abhivādeti.

Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ deseti. Atha kho mānatthaddhassa brāhmaṇassa etadahosi: ayaṃ kho samaṇo gotamo mahatiyā parisāya parivuto dhammaṃ deseti. Yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ. Sace maṃ samaṇo gotamo ālapissati, ahampi taṃ ālapissāmi. No ce maṃ samaṇo gotamo ālapissati ahampi taṃ nālapissasāmīti.

1. Ācariyabhāganti-sīmu. 1. 2.

[BJT Page 318] [\x 318/]

Atha kho mānatthaddho brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā tuṇhībhūto 1 ekamantaṃ aṭṭhāsi atha kho bhagavā taṃ nālapi2. Atha kho mānatthaddho brāhmaṇo nāyaṃ samaṇo gotamo kiñci jānātīti tatova puna nivattitukāmo ahosi.

[PTS Page 178] [\q 178/] atha kho bhagavā mānatthaddhassa brāhmaṇassa cetasā cetoparivitakkamaññāya mānatthaddhaṃ brāhmaṇaṃ gāthāya ajjhabhāsi:

Na māna brūhaṇā sādhu* atthikassīdha brāhmaṇā,
Yena atthena āgañji3 tamevamanubrūhayeti,

Atha kho mānatthaddho brāhmaṇo cittaṃ me samaṇo gotamo jānātīti tattheva bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena4 paricumbati, pāṇīhī ca parisambāhati, nāmañca sāveti: ’mānatthaddhohaṃ bho gotama mānatthaddhohaṃ bho gotamā’ti.

Atha kho sā parisā abbhutacittajātā ahosi. Acchariyaṃ vata bho abbhūtaṃ vata bho ayaṃ hi mānatthaddho brāhmaṇo neva mātaraṃ abhivādeti. Na pitaraṃ abhivādeti na ācariyaṃ abhivādeti na jeṭṭhabhātaraṃ abhivādeti atha ca pana samaṇe gotame evarūpaṃ paramanipaccākāraṃ5 karotīti.

Atha kho bhagavā mānatthaddhaṃ brāhmaṇaṃ etadavoca: alaṃ brāhmaṇa uṭṭhehi, sake āsane nisīda, yato te mayi cittaṃ pasannanti.

Atha kho mānatthaddhaṃ brāhmaṇo sake āsane nisīditvā bhagavantaṃ gāthāya ajjhabhāsi:

Kesu na mānaṃ kayirātha6 kesu cassa7 sagāravo,
Kyassa apacitā assu kyassa 8 sādhu supūjitā.

(Bhagavā:)

Mātari pitari vāpi9 atho jeṭṭhamhi bhātari,
Ācariye catutthaṃhi+ tesu na mānaṃ kayirātha.
Tesu assa sagāravo tyassu 10 apacitā assu tecassu sādhu pūjitā11.
Arahante sītibhūte12 katakicce anāsave,
Nihacca mānaṃ atthaddho te namassa13 anuttare.

Evaṃ vutte mānatthaddho brāhamaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

1. Tuṇhībhūto’ iti natthi, syā. 2. Nālapati-sīmu. Syā. 3. Āgacchi-machasaṃ. [PTS] 4. Mukhena ca-machasaṃ. [PTS] 5. Nipaccakāraṃ-machasaṃ. Syā. 6. Mānaṃ na -sīmu. 1. 7. Kesu assa-[PTS] Kathaṃsvassa-syā 8. Kyassu-machasaṃ. [PTS] 9. Dvāpi-machasaṃ, 10. Tyassa-sīmu2 11. Tyassu sādhu supūjitā-machasaṃ. [PTS] 12. Sītiṃbhūte-syā. 13. Namasse-machasaṃ.

*Na mānaṃ brāhmaṇa sādhu-sīmu2. Machasaṃ. Syā. [PTS] Na mānaṃ brūhaṇaṃ sādhu-sī 1, 2. Anubrūhasi - sī 1, 2 + catutthamhi -sababattha.

[BJT Page 320] [\x 320/]

7. 2. 6.

Paccanīkasuttaṃ

202. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

[PTS Page 179] [\q 179/] tena khekā pana samayena paccanīkasāto nāma brāhmaṇo sāvatthiyaṃ paṭivasati. Atha kho paccanīkasātassa brāhmaṇassa etadahosi. Yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ, yaṃ yadeva samaṇo gotamo bhāsissati, taṃ tadevassāhaṃ paccanīkāssanti.

Tena kho pana samayana bhagavā ajjhokāse caṅkamati. Atha kho paccanīkasāto brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ caṅkamantaṃ anucaṅkamamāno1 bhagavantaṃ etadavoca: bhaṇa samaṇa dhammanti.

(Bhagavā:)

Na paccanīkasātena suvijānaṃ subhāsitaṃ,
Upakkiliṭṭhacittena sārambhabahulena ca.
Yo ca vineyya sārambhaṃ appasādañca cetaso,
Āghātaṃ paṭinissajja sa ve2 jaññā subhāsitanti.

Evaṃ vutte paccanīkasāto brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

7. 2. 7.

Navakammikasuttaṃ

203. Ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe.

Tena kho pana samayena navakammikabhāradvājo brāhmaṇo tasmiṃ vanasaṇḍe kammantaṃ kārāpeti. Addasā kho navakammikabhāradvājo brāhmaṇo bhagavantaṃ aññatarasmiṃ sālarukkhamūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvā nassa etadahosi: ahaṃ kho pana 3 imasmiṃ vanasaṇḍe kammantaṃ kārāpento ramāmi. Ayaṃ samaṇo gotamo kiṃ kārāpento ramatīti.

Atha kho navakammikabhāradvājo brāhmaṇo yena [PTS Page 180] [\q 180/] bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi.

Ke nu kammantā kayiranti4 bhikkhu sālavane tava,
Yadekako araññasmiṃ ratiṃ vindasi gotamāti 5.

1. Anucaṅkamamānoiti natthi-machasaṃ, [PTS] 2. Sace-syā. 3. " Pana" iti katthi-machasaṃ. Syā. [PTS] 4. Karīyanti-machasaṃ 5. Vindati gotamoti-machasaṃ. Syā. [PTS]

[BJT Page 322] [\x 322/]

(Bhagavā:)

Na1me vanasmiṃ karaṇīyamatthi ucchinnamūlaṃ me vanaṃ visūkaṃ,
Svāhaṃ2 vane nibbanatho visallo eko rame aratiṃ vippahāyāti.

Evaṃ vutte navakammikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

7. 2. 8.

Kaṭṭhahārasuttaṃ

204. Ekaṃ samayaṃ bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe.

Tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa sambahulā antevāsikā kaṭṭhahārakā3 māṇavakā yena so4 vanasaṇḍo tenupasaṅkamiṃsu. Upasaṅkamitvā addasaṃsu bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

Disvāna yena bhāradvājagotto brāhmaṇo tenupasaṅkamiṃsu. Upasaṅkamitvā bhāradvājagottaṃ brāhmaṇaṃ etadavocuṃ: yagghe bhavaṃ jāneyya5 asukamiṃ vanasaṇḍe samaṇo6 nisinno pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvāti.

Atha kho bhāradvājagotto brāhmaṇo tehi māṇavakehi saddhiṃ yena so vanasaṇḍo tenupasaṅkami. Upasaṅkamitvā addasā kho bhagavantaṃ tasmiṃ vanasaṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvāna yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāhi ajjhabhāsi:

Gamhīrarūpe bahubherave vane suññaṃ araññaṃ vijanaṃ vigāhiya,
[PTS Page 181] [\q 181/] aniñjamānena ṭhitena7 vaggunā sucārurūpaṃ8 vata bhikkhu jhāyasi.
Na yattha gītā na pi yattha vāditaṃ eko araññe vanamassito muni,
Accherarūpaṃ paṭibhāti maṃ idaṃ yadekako pītimano vane vase.
Maññāmahaṃ9 lokādhipatī sahavyataṃ10 ākaṅkhamāno tidivaṃ anuttaraṃ,
Kasmā bhavaṃ vijanamaraññamassito tapo idha kubbasi11 brahmapattiyāti.

1. Na ca me- sīmu1. Syā. 2. Sohaṃ-[PTS] 3. Kaṭṭhahārakā nāma-sīmu1. 2. 4. Soti natthi-machasaṃ. 5. Jāneyyāsi-machasaṃ. 6. Samaṇo gotamo-syā. 7. Hitena-syā 8. Sundararūpaṃ-aṭṭha: 9. Maññehaṃ-[PTS] 10. Lokādhipatiṃ sahavyataṃ-sīmu1. Lokādhipati sahavyataṃ-[PTS] Machasaṃ, syā 11. Kubbasī-machasaṃ.

[BJT Page 324. [\x 324/] ]

(Bhagavā:)

Yā kāci kaṅkhā abhinandanā vā anekadhātusu puthū sadāsitā,
Aññāṇamūlappabhavā pajappitā sabbā mayā byantikatā1 samūlikā.
Svāhaṃ akaṅkho asito anūpayo sabbesu dhammesu visuddhadassano,
Pappuyya sambodhimanuttaraṃ sivaṃ jhāyāmahaṃ brāhmaṇa2 raho vīsāradoti.

Evaṃ vutte bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca:abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

7. 2. 9.

Mātuposakasuttaṃ

205. Sāvatthiyaṃ –––

Atha kho mātuposako brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodinīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mātuposako brāhmaṇo bhagavantaṃ etadavoca. Ahaṃ hi bho gotama dhammena bhikkhaṃ pariyesāmi. Dhammena bhikkhaṃ pariyesitvā mātāpitaro posemi. Kaccāhaṃ bho gotama evaṃkārī kiccakārī homīti?

Taggha tvaṃ brāhmaṇa evaṃkārī kiccakārī hosi3. Yo kho brāhmaṇa dhammena [PTS Page 182] [\q 182/] bhikkhaṃ pariyesati. Dhammena bhikkhaṃ pariyesitvā mātāpitaro poseti. Bahuṃ4 so puññaṃ pasavatīti.

(Bhagavā:)

Yo mātaraṃ vā5 pitaraṃ vā macco dhammena posati,
Tāya naṃ pāricariyāya mātāpitusu paṇḍitā,
Idheva naṃ pasaṃsanti pecca sagge pamodatīti.

Evaṃ vutte mātuposako brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

1. Byantīkatā -syā 2. Brahma-machasaṃ. Syā 3. Ahosi-sīmu1. 2. Syā 4. Bahu-[PTS] 5. Mātaraṃ-machasaṃ. Syā. [PTS]

[BJT Page 326] [\x 326/]

7. 2. 10.

Bhikkhakasuttaṃ

206. Sāvatthiyaṃ –––

Atha kho bhikkhako brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhikkhako brāhmaṇo bhagavantaṃ etadavoca: ahampi kho1 bho gotama bhikkhako bhavampi bhikkhako idha no kiṃ nānākaraṇanti?

(Bhagavā:)

Na tena bhikkhako hoti yāvatā bhikkhate pare,
Vissaṃ dhammaṃ samādāya bhikkhu hoti na tāvatā.
Yodha puññañca pāpañca bāhitvā2 brahmacariyavā3,
Saṅkhāya loke carati sa ve bhikkhūti vuccati.

Evaṃ vutte bhikkhako brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

7. 2. 11.

Saṅgāravasuttaṃ

207. Sāvatthiyaṃ –––

Tena kho pana samayena saṅgāravo4 nāma brāhmaṇo sāvatthiyaṃ paṭivasati. Udakasuddhiko udakena parisuddhiṃ5 pacceti. Sāyapātaṃ6 udakorohaṇānuyogamanuyutto viharati.

Atha ko āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [PTS Page 183] [\q 183/] ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: idha bhante saṅgāravo4 nāma brāhmaṇo sāvatthiyaṃ paṭivasati, udakasuddhiko udakena parisuddhiṃ5 pacceti sāyapātaṃ6 udakorohaṇānuyogamanuyutto viharati. Sādhu bhante bhagavā yena saṅgāravassa brāhmaṇassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena saṅgāravassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

1. Ahamasmi-sīmu. 1, 2 Syā. 2. Pavāhetvā-syā. 3. Brahmacariyaṃ-machasaṃ. Sīmu. 1. [PTS] Syā. 4. Saṅgaravo-syā 5. Suddhiṃ-sīmu1. 2. [PTS] sī1, 2. 6. Sāyaṃpātaṃ - sīmu. 1

[BJT Page 328] [\x 328/]

Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisnaṃ kho saṅgāravaṃ brāhmaṇaṃ bhagavā etadavoca: saccaṃ kira tvaṃ brāhmaṇa udakasuddhiko udakena parisuddhiṃ paccesi. Sāyapātaṃ udakorohaṇānuyogamanuyutto viharasīti.

Evaṃ bho gotamāti1

Kimpana tvaṃ brāhmaṇa atthavasaṃ sampassamāno udakasuddhiko udakena parisuddhiṃ2 paccesi. Sāyapātaṃ udakorohaṇānuyogamanuyutto viharasīti?

Idha me bho gotama yaṃ divā pāpakammaṃ kataṃ hoti, taṃ sāya nahānena3 pavāhemi. Yaṃ rattiṃ pāpakammaṃ kataṃ hoti, taṃ pāta4 nahānena pavāhemi. Imaṃ khvāhaṃ bho gotama atthavasaṃ sampassamāno udakasuddhiko udakena parisuddhiṃ paccemi. Sāyapātaṃ udakorohaṇānuyogamanuyutto viharāmīti.

(Bhagavā:)

Dhammo rahado brāhmaṇa sīlatittho
Anāvilo sabbhi sataṃ pasattho,
Yattha have vedaguno sinātā
Anallagattā’va taranti pāranti.

Evaṃ vutte saṅgāravo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

7. 2. 12.

Khomadussasuttaṃ

208. [PTS Page 184] [\q 184/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sakkesu viharati khomadussaṃ nāma sakyānaṃ nigamo. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya khomadussaṃ nigamaṃ5 piṇḍāya pāvisi.

Tena kho pana samayena khomadussakā brāhmaṇagahapatikā sabhāyaṃ santipatitā honti kenacideva karaṇīyena. Devo ca ekamekaṃ phusāyati.

Atha kho bhagavā yena sā sabhā tenupasaṅkami. Addasaṃsu kho khomadussakā brāhmaṇagahapatikā bhagavantaṃ dūratova āgacchantaṃ, disvāna etadavocuṃ: ke ca muṇḍakā samaṇakā ke ca sabhādhammaṃ jānissantīti?

Atha kho bhagavā khomadussake brāhmaṇagahapatike gāthāya ajjhabhāsi.

1. Gotama-machasaṃ. [PTS] 2. Udakasuddhiṃ-machasaṃ. [PTS] 3. Sāyaṃnhānena-machasaṃ, syā. 4. Pātaṃ-machasaṃ. Syā. [PTS] 5. Nāma nigamaṃ-sīmu. 1.

[BJT Page 330] [\x 330/]

Nesā sabhā yattha na santi santo santo na te ye na vadanti dhammaṃ,
Rāgañca dosañca pahāya mohaṃ dhammaṃ vadantāva1 bhavanti santoti.

Evaṃ vutte khomadussakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Upāsakavaggo dutiyo.

Tatruddānaṃ:

Kasī udayo devahito aññatara mahāsāḷaṃ
Mānatthaddhañaca paccanīkañca navakammakaṭṭhahārakaṃ2
Mātuposako3 bhikkhako saṅgāravo khomadussena dvādasāti.

Brāhmaṇasaṃyuttaṃ samattaṃ.