[PTS Vol S - 1] [\z S /] [\f I /]
[PTS Page 184] [\q 184/]
[BJT Vol S - 1] [\z S /] [\w I/]
[BJT Page 330] [\x 330/]

Suttantapiṭake
Saṃyuttanikāyo
Paṭhamo bhāgo
Sagāthavaggo
8. Vaṅgīsasaṃyuttaṃ.
1. Vaṅgīsavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

8. 1. 1.

Nikkhantasuttaṃ

209. [PTS Page 185] [\q 185/] evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ. Tena kho pana samayena āyasmā vaṅgīso navo hoti acirapabbajito ohiyyako vihārapālo.

Atha kho sambahulā itthiyo samalaṅkaritvā yena aggāḷavako ārāmo4 tenupasaṅkamiṃsu, vihārapekkhikāyo. Atha kho āyasmato vaṅgīsassa tā itthiyo disvā anabhirati uppajjati, rāgo cittaṃ anuddhaṃseti.

Atha kho āyasmato vaṅgīsassa etadahosi. Alābhā vata me, na vata me lābhā. Dulladdhaṃ vata me, na vata me suladdhaṃ. Yassa me anabhirati uppannā, rāgo cittaṃ anuddhaṃseti. Taṃ kutettha labbhā yamme paro anabhiratiṃ vinodatvā abhiratiṃ uppādeyya. Yannūnāhaṃ attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādeyyanti.

1. Vadattā ca - machasaṃ. Syā. Sīmu 1 2. Navakammikaṭṭhahāraṃ - machasaṃ 3. Mātuposakaṃ-machasaṃ. 4. Yenārāmo-sīmu 1. 2. Syā. [PTS]

[BJT Page 332. [\x 332/] ]

Atha kho āyasmā vaṅgīso attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi.

Nikkhantaṃ vata maṃ santaṃ agārasmānagāriyaṃ,
Vitakkā upadhāvanti pagabbhā kaṇhato ime.
Uggaputtā mahissāsā sikkhitā daḷhadhammino,
Samantā parikireyyuṃ sahassaṃ apalāyinaṃ.
Sacepi ettato1 bhiyyo āgamissanti itthiyo,
Neva maṃ byādhayissanti dhamme samhi patiṭṭhitaṃ2.
[PTS Page 186] [\q 186/] sakkhīhi me sutaṃ etaṃ buddhassādiccabandhuno,
Nibbāṇagamanaṃ maggaṃ tattha me nirato mano.
Evañce maṃ viharantaṃ pāpimaṃ3 upagacchasi,
Tathā maccu karissāmi na me maggampi dakkhisīti.

8. 1. 2.

Aratisuttaṃ

210. Ekaṃ samayaṃ4 āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ. Tena kho pana samayena āyasmā nigrodhakappo pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisati sāyaṃ vā nikkhamati aparajjuvā kāle. Tena kho pana samayena āyasmato vaṅgīsassa anabhirati uppannā hoti, rāgo cittaṃ anuddhaṃseti.

Atha kho āyasmato vaṅgīsassa etadahosi. Alābhā vata me, na vata me lābhā. Dulladdhaṃ vata me, na vata me suladdhaṃ. Yassa me anabharati uppannā, rāgo cittaṃ anuddhaṃseti. Taṃ kutettha labbhā yaṃ me paro anabhiratiṃ vinodetvā abhiratiṃ uppādeyya. Yannūnāhaṃ attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādeyyanti. Atha kho āyasmā vaṅgīso attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi.

Aratiñca ratiñca pahāya sabbaso gehasitañca vitakkaṃ,
Vanathaṃ na kareyya kuhiñci nibbanatho arato5 sa hi bhikkhu.
Yamidha puthuviñca vehāsaṃ rūpagatañca jagatogadhaṃ,
Kiñci parijīyati6 sabbamaniccaṃ evaṃ samecca caranti mutattā.

1. Ettako-sīmu. 1 Ettakā-syā. Etato-[PTS] 2. Patiṭṭhito-sīmu. 1 [PTS] sī. 1. 2. 3. Pāpima-machasaṃ. [PTS] 4. Ekaṃ samayaṃ - pe- machasaṃ [PTS] 5. Anato. Syā [PTS] 6. Parijiyyati-syā, sīmu 1, 2.

[BJT Page 334] [\x 334/]

Upadhīsu janā gadhitāse diṭṭhasute paṭighe ca mute ca,
Ettha vinodaya chandamanejo yo ettha na limpati taṃ munimāhu.
[PTS Page 187] [\q 187/] atha saṭṭhinissitā1 savitakkā*puthujanatāya2 adhammā niviṭṭhā,
Na ca vaggagatassa3 kuhiñci no pana duṭṭhullabhāṇī sa bhikkhu.
Dabbo cirarattasamāhito akuhako nipako apihālu,
Santaṃ padaṃ ajjhagamā muni paṭicca parinibbuto kaṅkhati kālanti.

8. 1. 3.

Pesalaatimaññanāsuttaṃ

211. Ekaṃ samayaṃ āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ. Tena kho pana samayena āyasmā vaṅgīso attano paṭibhāṇena aññe pesale bhikkhū atimaññati.

Atha kho āyasmato vaṅgīsassa etadahosi. Alābhā vata me na vata me lābhā, dulladdhaṃ vata me na vata me suladdhaṃ. Yvāhaṃ attano paṭibhāṇena aññe pesale bhikkhū atimaññāmīti. Atha kho āyasmā vaṅgīso attanāva attano vippaṭisāraṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi.

Mānaṃ 4 pajahassu gotama, mānapathañca jahassu,
Asesaṃ mānapathasmiṃ samucchito5 vippaṭisārahuvā6 cirarattaṃ.
Makkhena makkhitā pajā mānahatā7 nirayaṃ papatanni,
Socanti janā cirarattaṃ mānahatā7 nirayaṃ upapannā.
Na hi socati bhikkhu kadāci maggajino sammāpaṭipanno,
Kittiñca sukhañca anubhoti dhammadasoti tamāhu tathattaṃ8.
[PTS Page 188] [\q 188/] tasmā akhilodha padhānavā nīvaraṇāni pahāya visuddho,
Mānañca pahāya asesaṃ vijjāyantakaro samitāvīti.

1. Saṭṭhitasitaṃ- [PTS] Saṭṭhisitā- syā. Si1, 2 2. Puthujjanatāya - syā. 3. Vaṭṭagatassa-syā. 4. Mānasaṃ-sīmu 1. Syā. Si, 2. 5. Mānapathamīdhamuñcito- syā. 6. Vippaṭisārīhuvā-machasaṃ, syā 7. Mānagatā-[PTS] 8. Pahitattaṃ-machasaṃ. *Pavitakkā-sī1, 2.

[BJT Page 336. [\x 336/] ]

8. 1. 4.

Ānandasuttaṃ

212. Ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi āyasmatā vaṅgīsena pacchāsamaṇena.

Tena kho pana samayena āyasmato vaṅgīsassa anabhirati uppannā hoti, rāgo cittaṃ anuddhaṃseti. Atha kho āyasmā vaṅgīso āyasmantaṃ ānandaṃ gāthāya ajjhabhāsi:

Kāmarāgena ḍayhāmi cittaṃ me pariḍayhati,
Sādhu nibbāpanaṃ brūhi anukampāya gotamāti.

(Ānando:)

Saññāya vipariyesā cittaṃ te pariḍayhati,
Nimittaṃ parivajjehi subhaṃ rāgūpasaṃhitaṃ. 1
Saṅkhāre parato passa dukkhato mā ca attato,
Nibbāpehi mahārāgaṃ mā ḍayhittho punappunaṃ.
Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ,
Sati kāyagatā tyatthu nibbidābahulo bhava.
Animittañca bhāvehi mānānusayamujjaha,
Tato mānābhisamayā upasanto carissasīti.

8. 1. 5.

Subhāsitasuttaṃ

213. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti, bhadanteti te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Catuhi bhikkhave aṅgehi samannāgatā vācā subhāsitā hoti no dubbhāsitā anavajjā ca, ananuvajjā ca viññūnaṃ. Katamehi catuhi? Idha bhikkhave bhikkhū subhāsitaṃ yeva bhāsati no dubbhāsitaṃ. Dhammaṃ yeva bhāsati no adhammaṃ. [PTS Page 189] [\q 189/] piyaṃ yeva bhāsati no appiyaṃ. Saccaṃ yeva bhāsati no alikaṃ. Imehi kho bhikkhave catūhi aṅgehi samannāgatā vācā subhāsitā hoti no dubbhāsitā anavajjā ca ananuvajjā ca viññūnanti.

Idamavoca bhagavā idaṃ vatvā2 sugato athāparaṃ etadavoca satthā:

1. Sañhitaṃ-syā, sīmu. 1, 2. Vatvāna - katthaci.

[BJT Page 338] [\x 338/]

Subhāsitaṃ uttamamāhu santo dhammaṃ bhaṇa nādhammaṃ taṃ dutiyaṃ,
Piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ sacchaṃ bhaṇe nālikaṃ taṃ catutthanti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca: paṭibhāti maṃ bhagavā paṭibhāti maṃ sugatāti.

Paṭibhātu taṃ vaṅgīsāti bhagavā avoca.

Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sarūpāhi1 gāthāhi abhitthavi.

Tameva vācaṃ bhāseyya yāyattānaṃ na tāpaye,
Pare ca na vihiṃseyya sā ve vācā subhāsitā.
Piyavācameva2 bhāseyya yā vācā paṭinanditā,
Yaṃ anādāya pāpāni paresaṃ bhāsate piyaṃ.
Saccaṃ ve amatā vācā esa dhammo sanantano,
Sacce atthe ca dhamme ca āhu santo patiṭṭhitā.
Yaṃ buddho bhāsate vācaṃ khemaṃ nibbāṇapattiyā,
Dukkhassantakiriyāya sā ve vācānamuttamāti.

8. 1. 6.

Sāriputtasuttaṃ

214. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya aneḷagalāya3 atthassa viññāpaniyā. Te ca bhikkhū aṭṭhikatvā4 manasikatvā sabbacetaso5 samannāharitvā ohitasotā dhammaṃ suṇanti.

Atha kho ayasmato vaṅgīsassa etadahosi. Ayaṃ kho [PTS Page 190] [\q 190/] āyasmā sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya aneḷagalāya3 atthassa viññāpaniyā. Te ca bhikkhū aṭṭhikatvā4 manasikatvā sabbacetaso samannāharitvā ohitasotā dhammaṃ suṇanti. Yannūnāhaṃ āyasmantaṃ sāriputtaṃ sammukhā sarūpāhi gāthāhi abhitthaveyyanti.

1. Sāruppāhi-machasaṃ. 2. Piyavācaṃ ca-machasaṃ, [PTS] 3. Aneḷagalāya, -machasaṃ, anelagaḷassa-syā, [PTS] 4. Aṭṭhiṃkatvā-machasaṃ, 5. Sabbacetasā- machasaṃ.

[BJT Page 340] [\x 340/]

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāyasmā sāriputto tenañjalimpaṇāmetvā āyasmantaṃ sāriputtaṃ etadavoca. Paṭibhāti maṃ āvuso sāriputta, paṭibhāti maṃ āvuso sāriputtāti, paṭibhātu taṃ āvuso vaṅgīsāti. Atha kho āyasmā vaṅgīso āyasmantaṃ sāriputtaṃ sammukhā sarūpāhi gāthāhi abhitthavi:

Gambhirapañño medhāvī maggāmaggassa kovido,
Sāriputto mahāpañño dhammaṃ deseti bhikkhunaṃ.
Saṅkhittena’pi deseti vitthārena’pi bhāsati,
Sāḷikāyiva nigghoso paṭibhānaṃ udīrayi1.
Tassa taṃ desayantassa suṇanti madhuraṃ giraṃ,
Sarena rajanīyena savaṇīyena vaggunā,
Udaggacittā muditā sotaṃ odhenti bhikkhavoti:

8. 1. 7.

Pavāraṇasuttaṃ

215. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Tena kho pana samayena bhagavā tadahuposathe paṇṇarase pavāraṇāya bhikkhusaṅgharivuto ajjhokāse nisinno hoti.

Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ2 bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi. Handadāni bhikkhave, pavārayāmi3 vo. Na ca me kiñci garahatha kāyikaṃ vā vācasikaṃ vā’ti.

Evaṃ vutte āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca: na kho mayaṃ bhante, bhagavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā. Bhagavā [PTS Page 191] [\q 191/] hi bhante, anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido. Maggānugā ca bhante, etarahi sāvakā viharanti pacchāsamannāgatā. Ahaṃ ca kho bhante, bhagavantaṃ pavāremi. Na ca me bhagavā kiñci garahati kāyikaṃ vā vācasikaṃ vā’ti.

1. Paṭibhāṇamudirayī-syā. 2. Tuṇhībhūtaṃ-machasaṃ. Syā [PTS] 3. Pavāremi-machasaṃ.

[BJT Page 342. [\x 342/] ]

Na khvāhaṃ te sāriputta kiñci garahāmi kāyikaṃ vā vācasikaṃ vā. Paṇḍito tvaṃ sāriputta, mahāpañño tvaṃ sāriputta, puthupañño tvaṃ sāriputta, hāsapañño1 tvaṃ sāriputta, javanapañño tvaṃ sāriputta, tikkhapañño tvaṃ sāriputta, nibbedhikapañño tvaṃ sāriputta. Seyyathāpi sāriputta, rañño cakkavattissa jeṭṭhaputto pitarā pavattitaṃ cakkaṃ sammadeva anuppavatteti. Evameva kho tvaṃ sāriputta mayā anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattesīti.

No ce kira me bhante bhagavā kiñci garahati kāyikaṃ vā vācasikaṃ vā. Imesampi bhante bhagavā pañcannaṃ bhikkhusatānaṃ na kiñci garahati kāyikaṃ vā vācasikaṃ vā ti.

Imesampi khvāhaṃ sāriputta pañcannaṃ bhikkhusatānaṃ na kiñci garahāmi kāyikaṃ vā vācasikaṃ vā. Imesaṃ2 hi sāriputta pañcannaṃ bhikkhusatānaṃ saṭṭhi bhikkhū tevijjā, saṭṭhi bhikkhū chaḷabhiññā, saṭṭhi bhikkhū ubhatobhāgavimuttā. Atha itare paññāvimuttāti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca: paṭibhāti maṃ bhagavā paṭibhāti maṃ sugatāti. Paṭibhātu taṃ vaṅgīsāti bhagavā avoca. Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sarūpāhi gāthāhi abhitthavi:

Ajja paṇṇarase visuddhiyā bhikkhū pañcasatā samāgatā,
Saññojanabandhanacchidā anīghā khīṇapunabbhavā isī.
[PTS Page 192] [\q 192/] cakkavattī yathā rājā amaccaparivārito,
Samantā anupariyeti sāgarantaṃ mahiṃ imaṃ.
Evaṃ vijitasaṅgāmaṃ satthavāhaṃ anuttaraṃ,
Sāvakā payirupāsanti tevijjā maccubhāyino.
Sabbe bhagavato puttā palāpettha na vijjati,
Taṇhāsallassa hantāraṃ vande ādiccabandhunanti.

8. 1. 8.

Parosahassasuttaṃ

216. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi. Tena kho pana samayena bhagavā bhikkhū nibbāṇapaṭisaṃyuttāya2 dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasotā dhammaṃ suṇanti.

1. Hāsupañño-sīmu. Sī 1, 2 2. Nibbānasaṃyuttāya, machasaṃ.

[BJT Page 344] [\x 344/]

Atha kho āyasmato vaṅgīsassa etadahosi: ayaṃ kho bhagavā bhikkhū nibbāṇapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasotā dhammaṃ suṇanti. Yannūnāhaṃ bhagavantaṃ sammukhā sarūpāhi gāthāhi abhitthaveyyanti. Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca: paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatāti. Paṭibhātu taṃ vaṅgīsāti bhagavā avoca. Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sarūpāhi gāthāhi abhitthavi:

Parosahassaṃ bhikkhūnaṃ sugataṃ payirupāsati,
Desentaṃ virajaṃ dhammaṃ nibbāṇaṃ akutobhayaṃ.
Suṇanti dhammaṃ vimalaṃ sammāsambuddhadesitaṃ,
Sobhati vata sambuddho bhikkhusaṅghapurakkhato.
Nāganāmosi bhagavā isīnaṃ isisattamo,
Mahāmeghova hutvāna sāvake abhivassati,
[PTS Page 193] [\q 193/] divāvihārā nikkhamma satthudassanakamyatā1,
Sāvako te mahāvīra pāde vandati vaṅgīsoti.

Kinnu te vaṅgīsa imā gāthāyo pubbe parivitakkitā. Udāhu ṭhānasova taṃ paṭibhantīti. ?

Na kho me bhante imā gāthāyo pubbe parivitakkitā. Atha kho ṭhānasova maṃ paṭibhantīti.

Te hi taṃ vaṅgīsa bhiyyosomattāya pubbe aparivitakkitā gāthāyo paṭibhantūti.

Evaṃ bhanteti kho āyasmā vaṅgīso bhagavato paṭissutvā bhiyyosomattāya bhagavantaṃ pubbe aparivitakkāhi gāthāhi abhitthavi:

Ummaggapathaṃ2 mārassa abhibhuyya carasi pabhijja khilāni3,
Taṃ passatha bandhapamuñcakaraṃ asitaṃ bhāgaso pavibhajjaṃ.

1. Satthudassanakāmatā-syā. 2. Ummaggasathaṃ-sī1, 2 3. Khīlāni-syā.

[BJT Page 346] [\x 346/]

Oghassa hi1 nittharaṇatthaṃ anekavihitaṃ maggaṃ akkhāsi,
Tasmiṃ te2 amate akkhāte dhammaddasā ṭhitā asaṃhīrā.
Pajjotakaro ativijjha dhammaṃ3 sabbaṭṭhitīnaṃ4 atikkamamaddasa,
Ñatvā ca sacchikatvā ca aggaṃ so desayi dasaddhānaṃ5
Evaṃ sudesite dhamme ko pamādo vijānataṃ6,
Tasmā hi tassa bhagavato sāsane appamatto sadā namassamanusikkheti.

8. 1. 9.

Koṇḍaññasuttaṃ

217. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandaka nivāpe. Atha kho āyasmā aññākoṇḍañño7 sucirasseva yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavato [PTS Page 194] [\q 194/] pādāni mukhena ca paricumbati. Pāṇīhi ca parisambāhati. Nāmañca sāveti " koṇḍaññohaṃ bhagavā koṇḍaññohaṃ sugatā"ti.

Atha kho āyasmato vaṅgīsassa etadahosi. Ayaṃ kho āyasmā aññākoṇḍañño sucirasseva yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati. Pāṇīhi ca parisambāhati. Nāmañca sāveti " koṇḍaññohaṃ bhagavā koṇḍaññohaṃ sugatā"ti. Yannūnāhaṃ āyasmantaṃ aññākoṇḍaññaṃ bhagavato sammukhā sarūpāhi gāthāhi abhitthaveyyanti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: paṭibhāti maṃ bhagavā paṭibhāti maṃ sugatāti. Paṭibhātu taṃ vaṅgīsāti bhagavā āvoca.

Atha kho āyasmā vaṅgīso āyasmantaṃ aññākoṇḍaññaṃ bhagavato sammukhā sarūpāhi gāthāhi abhitthavi.

Buddhānu buddho so thero koṇḍaññā tibbanikkamo,
Lābhī sukhavihārānaṃ vivekānaṃ abhiṇhaso.

1. ’Hī’ iti natthi-machasaṃ. 2. Tasamiṃ ce- machasaṃ, syā, 3. Dhammaṃ iti natthi-machasaṃ, [PTS] 4. Sabbadiṭṭhīnaṃ -syā 5. Dasaṭṭhānaṃ syā, [PTS] 6. Vijānataṃ dhammaṃ-machasaṃ, [PTS] 7. Aññāsi koṇḍañño-machasaṃ, [PTS]

[BJT Page 348] [\x 348/]

Yaṃ sāvakena pattabbaṃ satthusāsanakārinā,
Sabbassa taṃ anuppattaṃ appamattassa sikkhato.
Mahānubhāvo tevijjo cetopariyāyakovido,
Koṇḍañño buddhadāyādo1 pāde vandati satthunoti.

8. 1. 10.

Moggallānasuttaṃ

218. Ekaṃ samayaṃ bhagavā rājagahe viharati isigilipasse kāḷasilāyaṃ mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Tesaṃ sudaṃ āyasmā mahā moggallāno cetasā cittaṃ samannesati vippamuttaṃ nirupadhiṃ2.

Atha kho āyasmato vaṅgīsassa etadahosi: ayaṃ kho bhagavā rājagahe viharati isigilipasse kāḷasilāyaṃ mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Tesaṃ sudaṃ āyasmā mahāmoggallāno cetasā cittaṃ samannesati vippamuttaṃ nirupadhiṃ2. Yannūnāhaṃ āyasmantaṃ mahāmoggallānaṃ bhagavato sammukhā sarūpāhi gāthāhi abhitthaveyyanti.

[PTS Page 195] [\q 195/] atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: paṭibhāti maṃ bhagavā paṭibhāti maṃ sugatāti. Paṭibhātu taṃ vaṅgīsāti bhagavā avoca. Atha kho āyasmā vaṅgīso āyasmantaṃ mahāmoggallānaṃ bhagavato sammukhā sarūpāhi gāthāhi abhitthavi:

Nagassa passe āsīnaṃ muniṃ dukkhassa pāraguṃ,
Sāvakā payirupāsanti tevijjā maccuhāyino.
Te cetasā anupariyeti3 moggallāno mahiddhiko,
Cittaṃ nesa1 samannesaṃ vippamuttaṃ nirūpadhiṃ.
Evaṃ sabbaṅgasampannaṃ muniṃ dukkhassa pāraguṃ,
Anekākārasampannaṃ payirupāsanti gotamanti.

8. 1. 11.

Gaggarāsuttaṃ

219. Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sattahi ca upāsakasatehi4 anekehi ca devatāsahassehi. Tyāssudaṃ bhagavā atirocati vaṇṇena ceva yasasā ca 5.

1 Buddhasāvako, [PTS] 2. Nirūpadhiṃ - sīmu, 1, 2. 3. Anupariyesati-syā. 4. Sattahi ca upāsikāsatehi iti dissate-machasaṃ[PTS] 5. Yasena-sīmu. 1.

[BJT Page 350] [\x 350/]

Atha kho āyasmato vaṅgīsassa etadahosi: ayaṃ kho bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sattahi ca upāsakasatehi anekehi devatāsahassehi. Tyāssudaṃ bhagavā atirocati vaṇṇena ceva yasasā ca. Yannūnāhaṃ bhagavantaṃ1 sammukhā sarūpāya gāthāya abhitthaveyyanti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca: paṭibhāti maṃ bhagavā paṭibhāti maṃ sugatāti. Paṭibhātu taṃ vaṅgīsāti bhagavā avoca.

Atha kho āyasmā vaṅgīso bhagavantaṃ1 sammukhā sarūpāya gāthāya abhitthavi:

[PTS Page 196] [\q 196/] Cando yathā vigatavalāhake nabhe
Virocati vītamalo2 ca bhāṇumā,
Evampi aṅgīrasa tvaṃ mahāmuni
Atirocasi yasasā sabbalokanti.

8. 1. 12.

Vaṅgīsasuttaṃ

220. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā vaṅgīso aciraarahattappatto hoti3 vimuttisukha4 paṭisaṃvedī. Tāyaṃ velāyaṃ imā gāthāyo abhāsi.

Kāveyyamattā vicarimha pubbe gāmā gāmaṃ purāpuraṃ,
Athaddasāma sambuddhaṃ saddhā no udapajjatha*
So me dhammamadesesi khandhāyatanadhātuyo5,
Tassāhaṃ dhamamaṃ sutvāna pabbajiṃ anagāriyaṃ.
Bahunnaṃ vata atthāya bodhiṃ ajjhagamā muni,
Bhikkhūnaṃ bhikkhunīnañca ye niyāmagataddasā.
Svāgataṃ vata me āsi mama buddhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ
Tevijjo iddhippattomhi cetopariyāya kovidoti.

Vaṅgīsavaggo paṭhamo.

1. Bhagavato-[PTS] 2. Vigatamalo-machasaṃ. 3. Hutvā-machasaṃ, [PTS] 4. Vimuttisukhaṃ - machasaṃ, sīmu. 1, 2 Syā 5. Khandhe āyatanāni dhātuyo ca- [PTS] syā. * Upapajjatha-machasaṃ, syā, sīmu1, 2.

[BJT Page 352. [\x 352/]

Tatruddānaṃ:

Nikkhantaṃ arati ceva pesalaṃ atimaññanā,
Ānandena subhāsitā sāriputta pavāraṇā,
Parosahassaṃ koṇḍañño moggallānena gaggarā vaṅgīsena dvādasāti.

Vaṅgīsasaṃyuttaṃ samattaṃ.