[PTS Vol S - 1] [\z S /] [\f I /]
[PTS Page 196] [\q 196/]
[BJT Vol S - 1] [\z S /] [\w I/]
[BJT Page 352. [\x 352/]

Suttantapiṭake
Saṃyuttanikāyo
Paṭhamo bhāgo
Sagāthavaggo
9. Vanasaṃyuttaṃ.
1. Vanavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

9. 1. 1.

Vivekasuttaṃ

221. [PTS Page 197] [\q 197/] evaṃ me sutaṃ: ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena so bhikkhu divāvihāragato pāpake akusale vitakke vitakketi gehanissite.

Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi:

Vivekakāmosi vanaṃ paviṭṭho atha te mano niccharatī bahiddhā,
Jano1 janasmiṃ vinayassu chandaṃ tato sukhī hohisi vītarāgo.
Aratiṃ pajahāsi sato2 bhavāsi sataṃ taṃ sādayāmase3,
Pātālarajo hi duttaro4 mā taṃ kāmarajo avāhari.
Sakuṇo yathā paṃsukuṇḍito5 vidhunaṃ6 pātayati sitaṃ rajaṃ,
Evaṃ bhikkhu padhānavā satimā vidhunaṃ pātayati sitaṃ rajanti.

Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.

9. 1. 2.

Upaṭṭhānasuttaṃ

222. Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. [PTS Page 198] [\q 198/] tena kho pana samayena so bhikkhu divāvihāragato supati. Atha kho yā tasmiṃ vanasaṇaḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami.

1. Tvaṃ jano. Syā 2. So sato-[PTS] 3. Sārayāmase-machasaṃ, syā, [PTS] sī. 1. 2. 4. Duruttamo-[PTS] 5. Paṃsukunthito-machasaṃ, 6. Vidhūnaṃ-[PTS]

[BJT Page 354] [\x 354/]

Upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi:
Uṭṭhehi bhikkhu kiṃ sesi1 ko attho supinena2 te,
Āturassa hi kā3 niddā sallaviddhassa ruppato.
Yāya saddhā4 pabbajito agārasmānagāriyaṃ,
Tameva saddhaṃ brūhehi mā niddāya vasaṅgamīti.
Aniccā addhuvā kāmā yesu mando’va mucchito,
Khandhesu5 muttaṃ asitaṃ kasmā pabbajitaṃ tape.
Chandarāgassa vinayā avijjāsamatikkamā,
Taññāṇaṃ paramavodānaṃ6 kasmā pabbajitaṃ tape.
Bhetvā7 avijjaṃ vijjāya āsavānaṃ parikkhayā,
Asokaṃ anupāyāsaṃ kasmā pabbajitaṃ tape.
Āraddhaviriyaṃ pahitattaṃ niccaṃ daḷhaparakkamaṃ,
Nibbāṇaṃ abhikaṅkhantaṃ kasmā pabbajitaṃ tapeti.

9. 1. 3.

Kassapagottasuttaṃ

223. Ekaṃ samayaṃ āyasmā kassapagotto kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena āyasmā kassapagotto divāvihāragato aññataraṃ cetaṃ8 ovadati.

Atha kho yā tasmiṃ vanasaṇḍe adhivatvā devatā āyasmato kassapagottassa anukampikā atthakāmā āyasmantaṃ kassapagottaṃ saṃvejetukāmā yenāyasmā kassapagotto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ kassapagottaṃ gāthāhi ajjhabhāsi:

Giriduggacaraṃ cetaṃ appapaññaṃ acetasaṃ,
Akāle ovadaṃ bhikkhu mando’va paṭibhāti maṃ.
Suṇāti9 na vijānāti āloketi na passati,
Dhammasmiṃ bhaññamānasmiṃ atthaṃ bālo na bujjhati.
[PTS Page 199] [\q 199/] sacepi dasa pajjote dhārayissasi kassapa,
Neva dakkhiti10 rūpāni cakkhu hi’ssa na vijjatīti.

Atha kho āyasmā kassapagotto tāya devatāya saṃvejito saṃvegamāpādīti.

1. Sopi-syā 2. Supitena-[PTS] 3. Te - sīmu. Syā 4. Saddhāya-machasaṃ. [PTS] 5. Bandhesu-machasaṃ. Syā. [PTS] 6. Paramodānaṃ-machasaṃ. Syā. Pariyodātaṃ-[PTS] Sī 2. 7. Jetvā-machasaṃ. 8. Chetaṃ-syā [PTS] machasaṃ. 9. Suṇoti-[PTS] 10. Dakkhati-sīmu.

[BJT Page 356] [\x 356/]

9. 1. 4.

Sambahulāsuttaṃ

224. Ekaṃ samayaṃ sambahulā bhikakhū kosalesu viharanti aññatarasmiṃ vanasaṇḍe atha kho te bhikkhū vassaṃ vutthā1 temāsaccayena cārikaṃ pakkamiṃsu. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā te bhikkhū apassantī paridevamānā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:

Arati viya me’jja2 khāyati bahuke disvāna vivittena āsane,
Te cittakathā bahussutā ko’me gotamasāvakā gatāti.

Evaṃ vutte aññatarā devatā taṃ devataṃ gāthāya ajjhabhāsi:

Magadhaṃ gatā kosalaṃ gatā ekacciyā pana vajjibhūmiyā,
Migā3 viya asaṅgacārino aniketā viharanti bhikkhavoti.

9. 1. 5.

Ānandasuttaṃ

225. Ekaṃ samayaṃ āyasmā ānando kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena āyasmā ānando ativelaṃ gihīsaññattibahulo viharati.

Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmato ānandassa anukampikā atthakāmā āyasmantaṃ ānandaṃ saṃvejetukāmā yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ gāthāya ajjhabhāsi:

Rukkhamūlagahaṇaṃ pasakkiya nibbāṇaṃ hadayasmiṃ opiya,
[PTS Page 200] [\q 200/] Jhāya4 gotama mā ca5 pamādo kiṃ te biḷibiḷikā karissatīti,

Atha kho āyasmā ānando tāya devatāya saṃvejito saṃvegamāpādīti,

9. 1. 6.

Anuruddhasuttaṃ

226. Ekaṃ samayaṃ āyasmā anuruddho kosalesu viharati aññatarasmiṃ vanasaṇḍe.

Atha kho aññatarā tāvatiṃsakāyikā devatā jālinī nāma āyasmato anuruddhassa purāṇadutiyikā yenāyasmā anuruddho tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ anuruddhaṃ gāthāhi ajjhabhāsi:

Tattha cittaṃ paṇidhehi yattha te vusitaṃ pure,
Tāvatiṃsesu devesu sabbakāmasamiddhisu
Purakkhato parivuto devakaññāhi6 sobhasīti.
1. Vuṭṭhā-machasaṃ 2. Mejjaṃ-syā. 3. Migā-sīmu, makkaṭā-syā. 4. Jhāyī-sīmu. 5. Mā-machasaṃ. Syā 6. Devagaṇehi -syā.
[BJT Page 358] [\x 358/]
Duggatā devakaññāyo sakkāyasmiṃ patiṭṭhitā,
Te cāpi duggatā sattā devakaññāhi patthitāti.
Na te sukhaṃ pajānanti ye na passanti nandanaṃ,
Āvāsaṃ naradevānaṃ tidasānaṃ yasassinanti.

(Anuruddho:)

Na tvaṃ bāle vijānāsi yathā arahataṃ vaco,
Aniccā sabbe saṅkhārā uppādavayadhammino,
Uppajjitvā nirujjhanti tesaṃ vūpasamo sukho.
Natthidāni punāvāso devakāyasmiṃ1 jālinī,
Vikkhīṇo jātisaṃsāro natthidāni punabbhavoti.

9. 1. 7.

Nāgadattasuttaṃ

227. Ekaṃ samayaṃ āyasmā nāgadatto kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena āyasmā nāgadatto atikālena gāmaṃ pavisati, atidivā paṭikkamati. Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā āyasmato nāgadattassa anukampikā atthakāmā āyasmantaṃ nāgadattaṃ saṃvejetukāmā yenāyasmā nāgadatto tenupasaṅkami. [PTS Page 201] [\q 201/] upasaṅkamitvā āyasmantaṃ nāgadattaṃ gāthāhi ajjhabhāsi:

Kāle pavissa2 nāgadatta divā ca āgantvā ativelacārī,
Saṃsaṭṭho gahaṭṭhehi samānasukhadukkho.
Bhāyāmi nāgadattaṃ suppagabbhaṃ kulesu vinibaddhaṃ, 3
Mā heva maccurañño balavato antakassa vasamesīti. 4

Atha kho āyasmā nāgadatto tāya devatāya saṃvejito saṃvegamāpādīti.

9. 1. 8.

Kulagaraṇīsuttaṃ

228. Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena so bhikkhu aññatarasmiṃ kule ativelaṃ ajjhogāḷhappatto viharati.

Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukamipikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yā tasmiṃ kule kulagharaṇī tassā vaṇṇaṃ abhinimminitvā yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi:

Nadītīresu saṇṭhāne sabhāsu rathiyāsu ca,
Janā saṅgamma mantenti mañca tañca kimantaranti,

1. Devakāyasmi-macasaṃ. Syā 2. Pavisa-machasaṃ. 3. Vinibandhaṃ-[PTS] 4. Vasaṃ upesīti-machasaṃ.

[BJT Page 360] [\x 360/]

Bahū hi saddā paccūhā khamitabbā tapassinā,
Na tena maṅku hotabbaṃ na hi tena kilissati.
Yo ca saddaparittāsī vane vātamigo yathā,
Lahucittoti taṃ āhu nāssa sampajjate vatanti.

9. 1. 9.

Vajjiputtasuttaṃ

229, Ekaṃ samayaṃ aññataro vajjiputtako bhikkhu vesāliyaṃ viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena vesāliyaṃ1 sabbarattivāro2 hoti. [PTS Page 202] [\q 202/] atha kho so bhikkhū vosāliyaṃ turiyatāḷitavāditanigghosasaddaṃ sutvā paridevamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:

Ekakā mayaṃ araññe viharāma apaviddhaṃva3 vanasmiṃ dārukaṃ,

Etādisikāya rattiyā ko su nāma amhehi4 pāpiyoti.

Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā attakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅaṃkami. Upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi:

Ekako5 tvaṃ araññe viharasi apaviddhaṃva vanasmiṃ dārukaṃ,

Tassa te bahukā pihayanti nerayikā viya saggagāminanti.

Atha kho so bhikkhu tāya devatāya saṃvajito saṃvegamāpādīti.

9. 1. 10.

Sajjhāyasuttaṃ

230. Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe tena kho pana samayena so bhikkhu yaṃ sudaṃ pubbe ativelaṃ sajjhāyabahulo viharati. So aparena samayena appossukko tuṇhībhūto saṃkasāyati6.

Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno dhammaṃ asuṇantī yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi:

Kasmā tuvaṃ dhammapadāni bhikkhū nādhīyasi bhikkhūhi saṃvasanto,
Sutvāna dhammaṃ labhatippasādaṃ diṭṭheva dhamme labhatippasaṃsanti.
Ahu pure dhammapadesu chando yāva virāgena samāgamimha,
[PTS Page 203] [\q 203/] yato virāgena samāgamimha yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā7,
Aññāya nikkhepanamāhu santoti.

1. Vesāliyaṃ vajjiputtako-machasaṃ, 2. Sabbarataticāro-katthaci 3 apaviṭṭhaṃ va -syā. 4. Nāmamhehi-machasaṃ. 5. Ekakova -syā, machasaṃ. 6. Sakamāyati-syā. 7. Sutaṃ va mutaṃ. [PTS]

9. 1. 11.

Ayonisosuttaṃ

231. Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena so bhikkhu divāvihāragato pāpake akusale vitakke vitakketi. Seyyathīdaṃ: kāmavitakkaṃ byāpādavitakkaṃ vihiṃsāvitakkaṃ.

Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ gāthāhi ajjhabhāsi:

Ayoniso manasikārā so vitakkehi khajjasi,
Ayoniso1 paṭinissajja yoniso anuvicintaya2.
Satthāraṃ dhammamārabbha3 saṅghaṃ sīlāni attano4,
Adhigacchasi pāmojjaṃ pītisukhamasaṃsayaṃ,
Tato pāmojjabahulo dukkhassantaṃ karissasīti.

Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti

9. 1. 12.

Majjhantikasuttaṃ

232. Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Atha kho tasmiṃ vanasaṇḍe adhivatthā devatā yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā tassa bhikkhuno santike imaṃ gāthaṃ abhāsi:

Ṭhite majjhantike kāle sannisīvesu5 pakkhisu,
Saṇateva brahāraññaṃ6 taṃ bhayaṃ paṭibhāti manti.

(Bhikkhu:)

Ṭhite majjhantike kāle sannisīvesu5 pakkhisu,
Saṇateva brahāraññaṃ6 sā rati paṭibhāti manti.

9. 1. 13.

Pākatindriyasuttaṃ

233. Ekaṃ samayaṃ sambahulā bhikkhū kosalesu viharanti aññatarasmiṃ vanasaṇḍe, uddhatā unnaḷā capalā mukharā [PTS Page 204] [\q 204/] vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā vibbhantacittā pākatindriyā.

Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tesaṃ bhikkhūnaṃ anukampikā atthakāmā te bhikkhū saṃvejetukāmā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū gāthāhi ajjhabhāsi.:

1. Ayoniṃ-[PTS] 2. Anucintiya-machasaṃ 3. Dhammaṃ ārabbha - sīmu. Syā 4. Sīlāni- cattano- sīmu, 5. Sannisintesu-samu, 6. Mahāraññaṃ-sī1, 2

[BJT Page 364] [\x 364/]

Sukhajīvino pure āsuṃ bhikkhū gotamasāvakā,
Anicchā piṇḍamesanā anicchā sayanāsanaṃ,
Loke aniccataṃ ñatvā dukkhassantaṃ akaṃsu te.
Dupposaṃ katvā attānaṃ gāme gāmaṇikā viya,
Bhūtvā bhutvā nipajjanti parāgāresu mucchitā.
Saṅghassa añjaliṃ katvā idhekacce vadāmahaṃ,
Appaviddhā1 anāthā te yathā petā tatheva te.
Ye kho pamattā viharanti te me sandhāya bhāsitaṃ,
Ye appamattā viharanti namo tesaṃ karomahanti.

Atha kho te bhikkhū tāya devatāya saṃvejitā saṃvegamāpādunti.

9. 1. 14.

Padumapupphasuttaṃ

234. Evaṃ me sutaṃ: ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe. Tena kho pana samayena so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto pokkharaṇiṃ ogāhetvā padumaṃ upasiṅghati.

Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi:

Yametaṃ vārijaṃ pupphaṃ adinnaṃ upasiṅghasi,
Ekaṅgametaṃ theyyānaṃ gandhattheno’si mārisāti.

(Bhikkhu:)

Na harāmi na bhañjāmi ārā siṅghāmi vārijaṃ,
Atha kena nu vaṇṇena gandhattheno’ti vuccati.

(Devatā:)

Yavāyaṃ bhisāni2 khaṇati puṇḍarīkāni bhañjati, 3
Evaṃ ākiṇṇakammanto kasmā eso na muccatīti.
[PTS Page 205] [\q 205/] ākiṇṇaluddo puriso dhāticelaṃ’va makkhito,
Tasmiṃ me vacanaṃ natthi tañca arahāmi4 vattave.
Anaṅgaṇassa posassa niccaṃ sucigavesino,
Vāḷaggamattaṃ pāpassa abbhāmattaṃ’va5 khāyatīti.

1. Apaviṭṭhā. -Syā. 2. Bhiṃsāti-syā. 3. Bhuñjati-[PTS] 4. Tvañcārahāmi- machasaṃ 5. Vā-[PTS]

[BJT Page 366] [\x 366/]

(Bhikkhu:)

Addhā maṃ yakkha jānāsi atho maṃ1 anukampasi,
Punapi yakkha vajjāsi yadā passasi edisanti. 2
Neva taṃ upajīvāma3 na pi te bhatakāmhase4,

(Devatā:)

Tvameva bhikkhu jāneyya yena gaccheyya suggatinti.

Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti.

Vanavaggo paṭhamo.

Tatruddānaṃ:

Vivekaṃ5 upaṭṭhānañca kassapagottena6 sambahulā
Ānando anuruddhañca nāgadattañca kulagharaṇī.
Vajjiputto ca7 vesālī sajjhāyena8 ayoniso
Majjhantikālamhi pākatindriyā padumapupphena cuddasa bhaveti.

Vanasaṃyuttaṃ samattaṃ.