[PTS Vol S - 1] [\z S /] [\f I /]
[PTS Page 205] [\q 205/]
[BJT Vol S - 1] [\z S /] [\w I/]
[BJT Page 366] [\x 366/]

Suttantapiṭake
Saṃyuttanikāyo
Paṭhamo bhāgo
Sagāthavaggo
10. Yakkhasaṃyuttaṃ
1. Indakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. 1. 1.

Indakasuttaṃ

235. Evaṃ me sutaṃ: [PTS Page 206] [\q 206/] ekaṃ samayaṃ bhagavā rājagahe viharati indakuṭe pabbate indakassa yakkhassa bhavane. Atha kho indako yakkho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:

Rūpaṃ na jīvanti vadanti buddhā kathaṃ tvayaṃ vindati’maṃ sarīraṃ,
Kutassa aṭṭhi yakapiṇḍameti kathaṃ tvayaṃ sajjati gabbharasminti.

(Bhagavā:)

Paṭhamaṃ kalalaṃ hoti kalalā hoti abbudaṃ,
Abbudā jāyate pesī pesī nibbattati ghano,
Ghanā pasākhā jāyanti kesā lomā nakhā’pi ca.
Yañcassa bhuñjate9 mātā annaṃ pānañca bhojanaṃ,
Tena so tattha yāpeti mātukucchigato naroti.

1. Me-machasaṃ. 2. Edisaṃ. -Sīmu. [PTS] 3. Upajīvāmi-sīmu [PTS] 4. Bhatakamhase-sīmu - bhaddakamahase-syā. Katakamhase-[PTS] 5. Vivekaupaṭṭhānañca-[PTS] syā 6. Gottena ca - [PTS] 7. Ca iti natthi, [PTS] 8. Sajjhāyena ca - [PTS] 9. Bhuñjati-machasaṃ, syā.

[BJT Page 368] [\x 368/]

10. 1. 2. Sakkasuttaṃ

236. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sakkanāmako yakkho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi:

Sabbagantha*ppahīnassa vippamuttassa te sato
Samaṇassa na taṃ sādhu yadaññamanusāsatīti.

(Bhagavā:)

Yena kenaci vaṇṇena saṃvāso sakka jāyati,
Na taṃ arahati sappañño manasā anukampituṃ.
Manasā ce pasannena yadaññamanusāsati,
Na tena hoti saṃyutto sānukampā1 anuddayāti.

10. 1. 3.

Sūcilomasuttaṃ

237. [PTS Page 207] [\q 207/] ekaṃ samayaṃ bhagavā gayāyaṃ viharati ṭaṅkitamañce sūcilomassa2 yakkhassa bhavane. Tena kho pana samayena kharo ca yakkho sūcilomo ca yakkho bhagavato avidūre atikkamanti,

Atha kho kharo yakkho sūcilomaṃ yakkhaṃ etadavoca: eso samaṇoti.

Neso samaṇo, samaṇako eso. Yāva jānāmi yadi vā so samaṇo yadi vā pana so samaṇakoti. Atha kho sūcilomo yakkho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kāyaṃ upanāmesi.

Atha kho bhagavā kāyaṃ apanāmesi.

Atha kho sūcilomo yakkho bhagavantaṃ etadavoca: bhāyasi maṃ samaṇāti.

(Bhagavā:)

Na khvāhantaṃ āvuso bhāyāmi. Api ca te samphasso pāpakoti.

(Sūcilomo:)

Pañhaṃ taṃ samaṇa pucchissāmi. Sace me samaṇa3 na byākarissasi cittaṃ vā te khipissāmi. Hadayaṃ vā te phālessāmi. Pādesu vā gahetvā pāragaṅgāya khipissāmīti.

(Bhagavā:)

Na khvāhantaṃ āvuso passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo me cittaṃ vā khipeyya, hadayaṃ vā phāleyya, pādesu vā gahetvā pāragaṅgāya khipeyya. Api ca tvaṃ āvuso puccha yadākaṅkhasīti.

1. Yānukampā-machasaṃ syā. 2. Sucilomassa-[PTS] 3. Samaṇa iti natthi-machasaṃ. [PTS] *]Gandha-sī1, 2.

[BJT Page 370] [\x 370/]

Atha kho sūcilomo yakkho bhagavantaṃ gāthāya ajjhabhāsi:1.
Rāgo ca doso ca kuto nidānā aratī ratī lomahaṃso kutojā,
Kuto samuṭṭhāya manovitakkā kumārakā dhaṅkamivossajantīti.

(Bhagavā:)

Rāgo ca doso ca ito nidānā aratī ratī lomahaṃso itojā,
Ito samuṭṭhāya manovitakkā kumārakā dhaṅkamivossajantīti.
Snehajā attasambhūtā nigrodhasseva khandhajā,
Puthū visattā kāmesu māluvā’va2 vitatā3 vane.
[PTS Page 208] [\q 208/] ye naṃ pajānanti yato nidānaṃ te taṃ vinodenti suṇohi yakkha,
Te duttaraṃ oghamimaṃ taranti atiṇṇapubbaṃ apunabbhavāyāti.

10. 1. 4.

Maṇibhaddasuttaṃ

238. Ekaṃ samayaṃ bhagavā magadhesu viharati maṇimāḷake4 cetiye maṇibhaddassa yakkhassa bhavane. Atha kho maṇibhaddo yakkho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato santike imaṃ gāthaṃ abhāsi:

Satīmato sadā bhaddaṃ satimā sukhamedhati,
Satīmato su ve seyyā verā na parimuccatīti.

(Bhagavā:)

Satīmato sadā bhaddaṃ satimā sukhamedhati,
Satīmato su ve seyyā verā na parimuccatīti.
Yassa sabbamahorattaṃ ahiṃsāya rato mano,
Mettaṃ so sabbabhūtesu veraṃ tassa na kenacīti.

10. 1. 5.

Sānusuttaṃ

239. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarissā upāsikāya sānu5 nāma putto yakkhena gahito hoti. Atha kho sā upāsikā paridevamānā tāyaṃ velāyaṃ imā gāthāyo abhāsi:

Cātuddasiṃ pañcadasiṃ yā va 6 pakkhassa aṭṭhami,
Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ7,
[PTS Page 209] [\q 209/] uposathaṃ upavasanti brahmacariyaṃ caranti ye.

1. " " Antaritapāṭho na dissate - machasaṃ, syā [PTS] 2. Va iti natthi-syā. 3. Vitthatā-syā 4. Maṇimālike-machasaṃ. 5. Sāṇu-sīmu. 1 6. Yāva-sīmu. 1 7. Aṭṭhaṅgasusamāhitaṃ-[PTS] sī2.

[BJT Page 372] [\x 372/]
Na tehi yakkhā kīḷanti iti me arahataṃ sutaṃ,
Sādāni ajja passāmi yakkhā kīḷanti sānunāti.

(Yakkho:)

Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī,
Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ,
Uposathaṃ upavasanti brahmacariyaṃ caranti ye.
Na tehi yakkhā kīḷanti sāhu te arahataṃ1 sutaṃ,

Sānuṃ pabuddhaṃ vajjāsi yakkhānaṃ vacanaṃ idaṃ:

"Mākāsi pāpakaṃ kammaṃ āvi1 vā yadi vā raho,
Yañceva2 pāpakaṃ kammaṃ karissasi karosi vā,
Na te dukkhā pamutyatthi uppaccāpi palāyato"ti,

(Sānu:)

Mataṃ vā amma rodanti yo vā jivaṃ na dissati,
Jivantaṃ amma passantī kasmā maṃ amma rodasīti?

(Upāsikā:)

Mataṃ vā putta3 rodanti4 yo vā5 jivaṃ na dissati,
Yo ca kāme cajitvāna6 punarāgacchate idha,
Taṃ vāpi putta rodanti puna jīvaṃ mato hi so.
Kukkuḷā7 ubbhato tāta kukkuḷaṃ8 patitumicchasi,
Narakā ubbhato tāta narakaṃ patitumicchasi.
Abhidhāvatha bhaddaṃ te kassa ujjhāpayāmase,
Ādittā nīhaṭaṃ9 bhaṇḍaṃ puna ḍayhitumicchasīti.

10. 1. 6.

Piyaṅkarasuttaṃ

240. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā4 anuruddho rattiyā paccūsasamayaṃ paccuṭṭhāya dhammapadānī bhāsati. Atha kho piyaṅkaramātā yakkhinī puttakaṃ evaṃ tosesi:

Mā saddaṃ kari piyaṅkara bhikkhu dhammapadāni bhāsati,
Api ca dhammapadaṃ vijāniya paṭipajjema hitāya no siyā.
Pāṇesu ca saṃyamāmase sampajānamusā na bhaṇāmase,
Sikkhema susīlamattano10 api muccema pisācayoniyāti.

10. 1. 7.

Punabbasusuttaṃ

241. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

1. Āciṃ. -[PTS] 2. Sace ca-machasaṃ, sace va -syā, [PTS] 3. Puttaṃ -[PTS] 4. Rodantī-machasaṃ. Syā [PTS] 5. Sova. Sīmu. Sovā-[PTS] 6. Vajitvāna-[PTS] 7. Kukkulo-sīmu. 8. Kukkulā-sīmu. 9. Nīhataṃ-machasaṃ. Nibbhataṃ-syā. [PTS] 10. Susīlyamattano-machasaṃ. Syā. [PTS]

[BJT Page 374] [\x 374/]

[PTS Page 210] [\q 210/] tena kho pana samayena bhagavā bhikkhū nibbāṇapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te ca bhikkhū aṭṭhikatvā1 manasi katvā sabbacetaso samannāharitvā ohitasotā dhammaṃ suṇanti.

Atha kho punabbasumātā yakkhinī puttake evaṃ tosesi:
Tuṇhī uttarike hohi tuṇhī hohi punabbasu,
Yāvāhaṃ buddhaseṭṭhassa dhammaṃ sossāmi satthano.
Nibbāṇaṃ bhagavā āha sabbagatthappamocanaṃ,
Ativelā ca me hoti asmiṃ dhamme piyāyanā.
Piyo loke sako putto piyo loke sako pati,
Tato piyatarā2 mayhaṃ assa dhammassa magganā,
Na hi putto pati vāpi piyo dukkhā pamocaye,
Yathā saddhammasavaṇaṃ3 dukkhā moceti pāṇinaṃ.
Loke dukkhaparetasmiṃ jarāmaraṇasaṃyute4
Jarāmaraṇamokkhāya yaṃ dhammaṃ abhisambuddhaṃ5,
Taṃ dhammaṃ sotumicchāmi tuṇhī hoti punabbasūti.

(Punabbasu:)

Amma6 na byāharissāmi tuṇhībhūtāyamuttarā,
Dhammameva nisāmehi saddhammasavaṇaṃ2 sukhaṃ.
Saddhammassa anaññāya amma dukkhaṃ carāmase,
Esa devamanussānaṃ sammūḷhānaṃ pabhaṅkaro,
Buddho antimasārīro dhammaṃ deseti cakkhumāti.

(Punabbasumātā:)

Sādhu kho paṇḍito nāma putto jāto uresayo,
Putto me buddhaseṭṭhassa dhammaṃ suddhaṃ piyāyati.
Punabbasu sukhī hohi ajjāhamhi samuggatā,
Diṭṭhāni ariyasaccāni uttarā pi suṇātu meti.

10. 1. 8.

Sudattasuttaṃ

242. Ekaṃ samayaṃ bhagavā rājagahe viharati sītavane. Tena kho pana samayena anāthapiṇḍiko gahapati rājagahaṃ anuppatto hoti kenacideva karaṇiyena. Assosi kho anāthapiṇḍiko gahapati buddho kira loke uppannoti. Tāvadeva ca7 pana bhagavantaṃ dassanāya upasaṅkamitukāmo ahosi 8.

1. Aṭṭhiṃ katvā -machasaṃ. 2 Piyataraṃ, sīmu, sā. 3. Saddhammassavaṇaṃ - machasaṃ, syā, sīmu. 4. Jarāmaraṇasaṃyutte-sīmu, [PTS] 5. Abhisambudhaṃ-machasaṃ. -Syā 6. Ammā-macasaṃ, 7. Ca iti natthi-[PTS] 8. Hoti-machasaṃ.

[BJT Page 376] [\x 376/]

[PTS Page 211] [\q 211/] atha kho1 anāthapiṇḍikassa gahapatissa etadahosi: akālo kho ajja bhagavantaṃ dassanāya upasaṅkamituṃ. Svedānāhaṃ kālena bhagavantaṃ dassanāya upasaṅkamissāmīti, buddhagatāya satiyā nipajji. Rattiyā sudaṃ tikkhattuṃ uṭṭhāsi pabhātanti maññamāno. Atha kho anāthapiṇḍiko gahapati yena sīvathikadvāraṃ2 tenupasaṅkami. Amanussā dvāraṃ vivariṃsu.

Atha kho anāthapiṇḍikassa gahapatissa nagaramhā nikkhamantassa āloko antaradhāyi. Andhakāro pāturahosi. Bhayaṃ chambhitattaṃ lomahaṃso udapādi. Tatoca3 puna nivattitukāmo ahosi. Atha kho sīvako4 yakkho antarahito saddamanussāvesi:

Sataṃ hatthī sataṃ assā sataṃ assatarī5 rathā,
Sataṃ kaññāsahassāni āmuttamaṇikuṇḍalā,
Ekassa padavītihārassa kalaṃ nāgghanti soḷasiṃ.

Abhikkama gahapati, abhikkama gahapati, abhikkamanaṃ te seyyo no6 paṭikkamanatti.

Atha kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi, āloko pāturahosi. Yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso so paṭippassamhi.

Dutiyampi kho anāthapiṇḍikassa gahapatissa nagaramhā nikkhamantassa āloko antaradhāyi. Andhakāro pāturahosi. Bhayaṃ chambhitattaṃ lomahaṃso udapādi, tatova3 puna nivattitukāmo ahosi. Atha kho sīvako4 yakkho antarahito saddamanussāvesi:

Tatiyampi kho7 anāthapiṇḍikassa gahapatissa8 āloko antaradhāyi, andhakāro pāturahosi, bhayaṃ chamhitattaṃ lomahaṃso udapādi. Tato ca puna nivattitukāmo ahosi. Tatiyampi kho sīvako yakkho antarahito saddamanussāvesi:

Sataṃ hatthī sataṃ assā sataṃ assatarī5 rathā,
Sataṃ kaññāsahassāni āmuttamaṇikuṇḍalā,
Ekassa padavītihārassa kalaṃ nāgghanti soḷasiṃ.

Abhikkama gahapati, abhikkama gahapati, abhikkamanaṃ te seyyo no paṭikkamananti.

Atha kho anāthapiṇḍikassa gahapatissa andhakāro [PTS Page 212] [\q 212/] antaradhāyi, āloko pāturahosi. Yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso so paṭippassambhi. Atha kho anāthapiṇḍiko gahapati yena sītavanaṃ9 tenupasaṅkami. Tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse caṅkamati. Addasā kho bhagavā anāthapiṇḍikaṃ gahapatiṃ dūratova āgacchantaṃ. Disvāna caṅkamā

Orohitvā paññatte āsane nisīdi. Nisajja kho bhagavā anāthapiṇḍikaṃ gahapatiṃ

Etadavoca: ehi sudattāti.

1. Athassa-machasaṃ, [PTS] 2. Sītavanadvāraṃ1- sī1, 2. 3. Tatoca. Syā, [PTS] 4. Sivako. 5. Assasarī-[PTS] 6. Na-[PTS] 7. Khoti natthi-[PTS] 8. Gahapatissa iti natthi-[PTS] 9. Sītavanaṃ yena bhagavā-machasaṃ.

[BJT Page 378] [\x 378/]

Atha kho anāthapiṇḍiko gahapati nāmena maṃ bhagavā ālapatīti1 tattheva bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: kacci bhante bhagavā sukhamasayitthāti2?

(Bhagavā:)

Sabbadā ve sukhaṃ seti brāhmaṇo parinibbuto,
Yo na limpati kāmesu sītibhuto nirūpadhi.
Sabbā āsattiyo chetvā vineyya hadaye daraṃ,
Upasanto sukhaṃ seti santiṃ pappuyya cetasoti. 3.

10. 1. 9.

Paṭhamasukkāsuttaṃ

243. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandaka nivāpe. Tena kho pana samayena sukkā bhikkhunī mahatiyā parisāya parivutā dhammaṃ deseti.

Atha kho sukkāya bhikkhuniyā abhippasanno yakkho rājagahe rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:

Kimme katā rājagahe manussā madhupītāva seyyare4
Ye sukkaṃ na payirupāsanti desentiṃ amataṃ padaṃ.
Tañca pana appaṭivānīyaṃ asecanakamojavaṃ,
Pivanti maññe sappaññā valāhakamivaddhagūti. 5.

10. 1. 10.

Dutiyasukkā suttaṃ

244. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandaka nivāpe. [PTS Page 213] [\q 213/] tena kho pana samayena aññataro upāsako sukkāya bhikkhuniyā bhojanaṃ adāsi. Atha kho sukkāya bhikkhuniyā abhippasanno yakkho rājagahe rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:

Puññaṃ vata pasavi bahuṃ sappañño vatāyamūpāsako,
Yo sukkāya adāsi bhojanaṃ sabbaganthehi vippamuttāyāti6.

1. Ālapatīti bhaṭṭho udaggoti - machasaṃ 2. Sukhaṃ vasitthāti-syā 3. Cetasā -machasaṃ. 4. Seyare-machasaṃ , accare ye-[PTS] 5. Valāhakamiva panthabhūti-machasaṃ, syā. 6. Vippamuttiyaṃ-machasaṃ, sīmu, 1, 2. [PTS]

[BJT Page 380] [\x 380/]

10. 1. 11.

Cīrāsuttaṃ

245. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandaka nivāpe. Tena kho pana samayena aññataro upāsako cīrāya bhikkhuniyā cīvaraṃ adāsi. Atha kho cīrāya bhikkhuniyā abhippasanno yakkho rājagahe rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:

Puññaṃ vata pasavi bahuṃ sappañño vatāyamupāsako,
Yo cīrāya adāsi cīvaraṃ sabbayogehi vippamuttāyāti.

10. 1. 12.

Āḷavakasuttaṃ

246. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane. Atha kho āḷavako yakkho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: nikkhama samaṇāti, sādhāvusoti bhagavā nikkhami. Pavisa samaṇāti, sādhāvusoti bhagavā pāvisi.

Dutiyampi kho āḷavako yakkho bhagavantaṃ etadavoca: nikkhama samaṇāti, sādhāvusoti bhagavā nikkhami. Pavisa samaṇāti, sādhāvusoti bhagavā pāvisi. [PTS Page 214] [\q 214/] tatiyampi kho āḷavako yakkho bhagavantaṃ etadavoca: nikkhama samaṇāti, sādhāvusoti bhagavā nikkhami. Pavisa samaṇāti, sādhāvusoti bhagavā pāvisi. Catutthampi kho āḷavako yakkho bhagavantaṃ etadavoca: nikkhama samaṇāti. Na khvāhaṃ āvuso nikkhamissāmi. Yaṃ te karaṇīyaṃ taṃ karohīti.

(Āḷavako:)

Pañhaṃ taṃ samaṇa pucchissāmi. Sace me na byākarissasi, cittaṃ vā te khipissāmi. Hadayaṃ vā te phālessāmi. Pādesu vā gahetvā pāragaṅgāya khipissāmīti.

(Bhagavā:)

Na khvāhaṃ taṃ āvuso passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya. Api ca tvaṃ āvuso puccha yadākaṅkhasīti.

Atha kho āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsi1:

Kiṃ sūdha vittaṃ purisassa seṭṭhaṃ kiṃ su suciṇṇaṃ sukhamāvahāti,
Kiṃ su have sādutaraṃ2 rasānaṃ kathaṃ jivī jīvitamāhu seṭṭhanti?

1. Atha-pe- ajjhabhāsi iti natthi-machasaṃ. Syā [PTS] 2. Sādhutaraṃ-syā.

[BJT Page 382] [\x 382/]

(Bhagavā:)

Saddhīdha vittaṃ purisassa seṭṭhaṃ dhammo suciṇṇo sukhamāvahāti,
Saccaṃ have sādutaraṃ rasānaṃ paññājīviṃ1 jīvitamāhu seṭṭhanti.

(Āḷavako:)

Kathaṃ su tarati oghaṃ kathaṃ su tarati aṇṇavaṃ,
Kathaṃ su dukkhaṃ acceti kathaṃ su parisujjhatīti.

(Bhagavā:)

Saddhāya tarati oghaṃ appamādena aṇṇavaṃ,
Viriyena dukkhaṃ acceti paññāya parisujjhatīti. 2.

(Āḷavako:)

Kathaṃ su labhate paññaṃ kathaṃ su vindate dhanaṃ,
Kathaṃ su kittiṃ pappoti kathaṃ mittāni ganthati,
Asmā lokā paraṃ lokaṃ kathaṃ pecca na socatīti?.

(Bhagavā:)

Saddahāno arahataṃ dhammaṃ nibbāṇapattiyā,
Sussūsā3 labhate paññaṃ appamatto vicakkhaṇo,
Patirūpakārī4 dhuravā uṭṭhātā vindate dhanaṃ,

[PTS Page 215] [\q 215/] saccena kittiṃ pappoti dadaṃ mittāni ganthati.
Yassete caturo dhammā saddhassa gharamesino,
Saccaṃ dhammo5 dhiti cāgo sa ve pecca na socati,
Asmā lokā paraṃ lokaṃ evaṃ pecca na socatīti.
Iṅgha aññepi pucchassu puthū samaṇabrāhmaṇe,
Yadi saccā damā6 cāgā khantyā bhiyyodha vijjatīti.

(Āḷavako:)

Kathaṃ nu dāni puccheyyaṃ puthu samaṇabrāhmaṇe,
So’haṃ7 ajja pajānāmi yo attho samparāyiko.
Atthāya vata me buddho vāsāyāḷavimāgamā8,
So’haṃ7 ajja pajānāmi yattha dinnaṃ mahapphalaṃ.

1. Jiviṃ-machasaṃ. Sīmu. 1. 2. 2. Parisujjhati-sī1. 3. Sussūsaṃ-machasaṃ. Syā. 4. Paṭirūpakārī-syā. [PTS] 5. Damo-[PTS] 6. Dhammo-machasaṃ. 7. Yo’haṃ- machasaṃ. Syā [PTS] 8.Vāgato-[PTS]

[BJT Page 384] [\x 384/]

So ahaṃ vicarissāmi gāmā gāmaṃ purā puraṃ,
Namassamāno sambuddhaṃ dhammassa ca sudhammatanti.

Indakavaggo paṭhamo.

Tatruddānaṃ:

Indako sakka sūci ca maṇibhaddo ca sānu1 ca,
Piyaṅakara punabbasu sudatto ca dve sukkā cīrā āḷavakena2 dvādasāti.

Yakkhasaṃyuttaṃ samattaṃ.