[PTS Vol S - 1] [\z S /] [\f I /]
[PTS Page 215] [\q 215/]
[BJT Vol S - 1] [\z S /] [\w I/]
[BJT Page 384] [\x 384/]

Suttantapiṭake
Saṃyuttanikāyo
Paṭhamo bhāgo
Sagāthavaggo
11. Sakkasaṃyuttaṃ
1. Sūvīravaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

11. 1. 1.

Suvīrasuttaṃ

247. [PTS Page 216] [\q 216/] evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Bhutapubbaṃ bhikkhave asurā deve abhiyaṃsu. Atha kho bhikkhave sakko devānamindo suvīraṃ devaputtaṃ āmantesi. Ete tāta suvīra, asurā deve abhiyanti. Gaccha, tāta suvīra, asure paccuyyāhīti. Evaṃ bhaddaṃ tavāti kho bhikkhave suvīro devaputto sakkassa devānamindassa paṭissutvā pamādaṃ āpādesi.

Dutiyampi kho bhikkhave sakko devānamindo suvīraṃ devaputtaṃ āmantesi: ete tāta suvīra, asurā deve abhiyanti. Gaccha tāta suvīra, asure paccuyyāhīti. Evaṃ bhaddaṃ tavāti kho bhikkhave suvīro devaputto sakkassa devānamindassa paṭissutvā dutiyampi3 pamādaṃ āpādesi.

Tatiyampi kho bhikkhave sakko devānamindo suvīraṃ devaputtaṃ āmantesi: ete tāta suvīra, asurā deve abhiyanti. Gaccha tāta suvīra, asure paccuyyāhīti. Evaṃ bhaddaṃ tavāti kho bhikkhave suvīro devaputto sakkassa devānamindassa paṭissutvā tatiyampi4 pamādaṃ āpādesi.

[PTS Page 217] [\q 217/] atha kho bhikkhave sakko devānamindo suvīraṃ devaputtaṃ gāthāya ajjhabhāsi:

1. Sāṇu-sīmu. 2. Cira āḷaviti-machasaṃ. 3. Dutiyampīti natthi [PTS] 4. Tatiyampīti natthi. [PTS]

[BJT Page 386. [\x 386/] ]

Anuṭṭhahaṃ avāyamaṃ1 sukhaṃ yatrādhigacchati,
Suvīra tattha gacchāhi mañca tattheva pāpayāti.

(Suvīro:)

Alasassa2 anuṭṭhātā na ca kiccāni kāraye,
Sabbakāmasamiddhassa tamme sakka varaṃ disāti3

(Sakko:)

Yatthālaso anuṭṭhātā accantaṃ4 sukhamedhati,
Suvīra tattha gacchāhi mañca tattheva pāpayāti.

(Suvīro:)

Akammunā5 devaseṭṭha sakka vindemu yaṃ sukhaṃ,

Asokaṃ anupāyāsaṃ tamme sakka varaṃ disāti,

(Sakko:)

Sace atthi akammena koci kvaci na jīvati,
Nibbāṇassa hi so maggo suvīra tattha gacchāhi mañca tattheva pāpayāti.

So hi nāma bhikkhave, sakko devānamindo sakaṃ puññaphalaṃ upajīvamāno devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento6 uṭṭhānaviriyassa vaṇṇavādī bhavissati. Idha kho taṃ bhikkhave sobhetha, yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā uṭṭhaheyyātha ghaṭeyyātha vāyameyyātha appattassa pattiyā anadigatassa adhigamāya asacchikatassa sacchikiriyāyāti.

11. 1. 2.

Susīmasuttaṃ

248. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā

Bhikkhū āmantesi bhikkhavoti, bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Bhūtapubbaṃ bhikkhave asurā deve abhiyaṃsu. Atha kho bhikkhave sakko devānamindo susīmaṃ7 devaputtaṃ āmantesi: ete tāta susīma, asurā deve abhiyanti. Gaccha tāta susīma, asure paccuyyāhīti. Evaṃ bhaddantavāti kho bhikkhave susīmo devaputto sakkassa devānamindassa paṭissutvā pamādaṃ āpādesi.

1. Avāyāmaṃ-katthaci. 2. Alasvassa-machasaṃ, alasvāyaṃ-syā 3. Disanti-[PTS] 4. Accantasukhamedhati-syā 5. Akammanā- [PTS] 6] karonto-[PTS] 7. Susīmaṃ-syā.

[BJT Page 388] [\x 388/]

[PTS Page 218] [\q 218/] dutiyampi kho bhikkhave sakko devānamindo susīmaṃ devaputtaṃ āmantesi. Ete tāta susīma, asurā deve abhiyanti. Gaccha tāta susīma, asure paccuyyāhīti. Evaṃ bhaddantavāti kho bhikkhave susīmo devaputto sakkassa devānamindassa paṭissutvā pamādaṃ āpādesi.

Tatiyampi kho bhikkhave sakko devānamindo susīmaṃ devaputtaṃ āmantesi. Ete tāta susīma, asurā deve abhiyanti. Gaccha tāta susīma, asure paccuyyāhīti. Evaṃ bhaddantavāti kho bhikkhave susīmo devaputto sakkassa devānamindassa paṭissutvā pamādaṃ āpādesi. Atha kho bhikkhave sakko devānamindo susīmaṃ devaputtaṃ gāthāya ajjhabhāsi.

Anuṭṭhahaṃ avāyamaṃ sukhaṃ yatrādhigacchati,
Susīma tattha gacchāhi mañca tattheva pāpayāti.

(Susīmo:)

Alasassa anuṭṭhātā na ca kiccāni kāraye,
Sabbakāmasamiddhassa tamme sakka varaṃ disāti,

(Sakko:)

Yatthālaso anuṭṭhātā accantaṃ sukhamedhati,
Susīma tattha gacchāhi mañca tattheva pāpayāti.

(Susīmo:)

Akammunā devaseṭṭha sakka vindemu yaṃ sukhaṃ,
Asokaṃ anupāyāsaṃ tamme sakka varaṃ disāti.

(Sakko:)

Sace atthi akammena koci kvaci na jīvati,
Nibbāṇassa hi so maggo susīma tattha gacchāhi mañca tattheva pāpayāti.

So hi nāma bhikkhave sakko devānamindo sakaṃ puññaphalaṃ upajivamāno devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento uṭṭhānaviriyassa vaṇṇavādī bhavissati. Idha kho taṃ bhikkhave sobhetha, yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā uṭṭhaheyyātha ghaṭeyyātha vāyameyyātha appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti.

11. 1. 3.

Dhajaggasuttaṃ

249. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti, bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

[BJT Page 390] [\x 390/]

Bhūtapubbaṃ bhikkhave devāsurasaṅgāmo samupabbūḷho ahosi. Atha kho bhikkhave sakko devānamindo deve tāvatiṃse āmantesi: sace mārisā devānaṃ saṅgāmagatānaṃ [PTS Page 219] [\q 219/] uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā mameva tasmiṃ samaye dhajaggaṃ ullokeyyātha. Mamaṃ hi vo dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.

No ce me dhajaggaṃ ullokeyyātha, atha pajāpatissa devarājassa dhajaggaṃ ullokeyyātha. Pajāpatissa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.

No ce pajāpatissa devarājassa dhajaggaṃ ullokeyyātha, atha varuṇassa devarājassa dhajaggaṃ ullokeyyātha. Varuṇassa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā, lomahaṃso vā, so pahīyissati.

No ve varuṇassa devarājassa dhajaggaṃ ullokeyyātha, atha īsānassa devarājassa dhajaggaṃ ullokeyyātha. Īsānassa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.

Taṃ kho pana bhikkhave sakkassa vā devānamindassa dhajaggaṃ ullokayataṃ, pajāpatissa vā devarājassa dhajaggaṃ ullokayataṃ, varuṇassa vā devarājassa dhajaggaṃ ullokayataṃ, īsānassa vā devarājassa dhajaggaṃ ullokayataṃ, yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyethāpi nopi pahīyetha. Taṃ kissa hetu? Sakko hi bhikkhave devānamindo avītarāgo avītadoso avītamoho bhīrucchamhī1 utrāsi palāyīti.

Ahaṃ ca kho bhikkhave evaṃ vadāmi: sace tumhākaṃ bhikkhave araññagatānaṃ vā rukkhamūlagatānaṃ vā suññāgāragatānaṃ vā uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, mameva tasmiṃ samaye anussareyyātha. " Itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti mamaṃ hi vo bhikkhave anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.

[PTS Page 220] [\q 220/] no ce maṃ anussareyyātha, atha dhammaṃ anussareyyātha: " svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko2 paccattaṃ veditabbo viññūhī"ti. Dhammaṃ hi vo bhikkhave anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.

1. Bhīruchamhi-[PTS] Syā. Machasaṃ. 2. Opaneyiko-machasaṃ.

[BJT Page 392] [\x 392/]

No ce dhammaṃ anussareyyātha, atha saṅghaṃ anussareyyātha: " supaṭipanno bhagavato sāvakasaṅgho. Ujupaṭipanno bhagavato sāvakasaṅgho. Ñāyapaṭipanno bhagavato sāvakasaṅgho. Sāmīcipaṭipanno bhagavato sāvakasaṅgho. Yadidaṃ cattāri purisayugāni, aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti. Saṅghaṃ hi vo bhikkhave anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā so pahīyissati.

Taṃ kissa hetu? Tathāgato hi bhikkhave arahaṃ sammāsambuddho vītarāgo vitadoso vītamoho abhīru acchamhī anutrāsī apalāyīti.

Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Araññe rukkhamūle vā suññāgāreva1 bhikkhavo,
Anussaretha sambuddhaṃ bhayaṃ tumahāka2 no siyā.

No ce buddhaṃ sareyyātha lokajeṭṭhaṃ narāsabhaṃ,
Atha dhammaṃ sareyyātha niyyānikaṃ sudesitaṃ.

No ce dhammaṃ sareyyātha niyyānikaṃ sudesitaṃ,
Atha saṅghaṃ sareyyātha puññakkhettaṃ anuttaraṃ.

Evaṃ buddhaṃ sarantānaṃ dhammaṃ saṅghañca bhikkhavo,
Bhayaṃ vā chambhitattaṃ vā lomahaṃso na hessatīti.

11. 1. 4.

Vepacittisuttaṃ

250. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

[PTS Page 221] [\q 221/] bhūtapubbaṃ bhikkhave devāsurasaṅgāmo samupabbūḷho ahosi. Atha kho bhikkhave vepacitti asurindo asure āmantesi: sace mārisā devāsurasaṅgāme3 samūpabbūḷhe asurā jineyyuṃ, devā parājeyyuṃ, 4 yena taṃ5 sakkaṃ devānamindaṃ kaṇṭhapañcamehi6 bandhanehi bandhitvā mama santike āneyyātha asurapuranti.

Sakko pi kho bhikkhave devānamindo deve tāvatiṃse āmantesi.

1. Vā-[PTS] 2. Tumhākaṃ-[PTS] 3. Devānaṃ asurasaṅgāme-machasaṃ. [PTS] 4. Parājineyyuṃ-machasaṃ syā 5. Naṃ-syā[PTS] Machasaṃ. 6. Kaṇaṭhepañcamehi-[PTS]

[BJT Page 394] [\x 394/]

Sace mārisā devāsurasaṅgāme samūpabbūḷhe devā jineyyuṃ, asurā parājeyyuṃ, yena taṃ vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha sudhammaṃ sabhanti1.

Tasmiṃ kho pana bhikkhave saṅgāme devā jiniṃsu. Asurā parājiṃsu. Atha kho bhikkhave devā tāvatiṃsā vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā sakkassa devānamindassa santike ānesuṃ sudhammaṃ sabhaṃ.

Tatra sudaṃ bhikkhave vepacitti asurindo kaṇṭhapañcamehi bandhanehi baddho sakkaṃ devānamindaṃ sudhammaṃ sabhaṃ pavisantañca nikkhamantañca asabbhāhi pharusāhi vācāhi akkosati, paribhāsati.

Atha kho bhikkhave mātalī saṅgāhako sakkaṃ devānamindaṃ gāthāya2 ajjhabhāsi:

Bhayā nu mathavā3 sakka dubbalyā4 no titikkhasi,
Suṇanto pharusaṃ vācaṃ sammukhā vepacittinoti.

(Sakko:)

Nāhaṃ bhayā na dubbalyā khamāmi vepacittino,
Kathañhi mādiso viññū bālena paṭisaṃyujeti.
Bhiyyo bālā pabhijjeyyuṃ5 no cassa paṭisedhako
Tasmā bhūsena daṇḍena dhīro bālaṃ nisedhayeti.
Etadeva ahaṃ maññe bālassa paṭisedhanaṃ,
Paraṃ saṅkupitaṃ ñatvā yo sato upasammatīti.

(Mātali:)

Etadeva titikkhāya vajjaṃ passāmi vāsava,
Yadā naṃ maññati bālo bhayā myāyaṃ titikkhati,
Ajjhārūhati6 dummedho go’va bhiyyo palāyinanti.

(Sakko:)

[PTS Page 222] [\q 222/] Kāmaṃ maññatu vā mā vā bhayā myāyaṃ titikkhati,
Sadatthaparamā atthā khantyā bhiyyo na vijjati.
Yo have balavā santo dubbalassa titikkhati,
Tamāhu paramaṃ khantiṃ niccaṃ khamati dubbalo.
Abalantaṃ balaṃ āhu yassa bālabalaṃ balaṃ,
Balassa7 dhammaguttassa paṭivattā na vijjati.
Tasseva tena pāpiyo yo kuddhaṃ paṭikujjhati,
Kuddhaṃ appaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ.
Ubhinnamatthaṃ carati attano ca parassa ca,
Paraṃ saṃkupitaṃ ñatvā yo sato upasammati.

1. Sudhammasahanti-macasaṃ. 2. Gāthāhi- machasaṃ. 3. Maghavā - machasaṃ. Syā 4. Dubbalyena -syā. 5. Pakujjheyyuṃ-[PTS] Sī, 1. 2. 6. Ajjhorūhati-syā. 7. Balavassa-syā.

[BJT Page 396] [\x 396/]

Ubhinnaṃ tikicchantānaṃ1 attano ca parassa ca,
Janā maññanti bāloti ye dhammassa akovidāti

So hi nāma bhikkhave sakko devānamindo sakaṃ puññaphalaṃ upajīvamāno devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento khantisoraccassa vaṇṇavādī bhavissati " idha kho taṃ bhikkhave sobhetha, yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha soratā cā"ti.

11. 1. 5.

Subhāsitajayasuttaṃ

251. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Bhūtapubbaṃ bhikkhave devāsurasaṅgāmo samupabbūḷho ahosi. Atha kho bhikkhave vepacitti asurindo sakkaṃ devānamindaṃ etadavoca: hotu devānaminda subhāsitena jayoti. Hotu vepacitti subhāsitena jayoti.

Atha kho bhikkhave devā ca asurā ca pārisajje ṭhapesuṃ: ime no subhāsitaṃ dubbhāsitaṃ2 ājānissantīti.

Atha kho bhikkhave vepacitti asurindo sakkaṃ devānamindaṃ etadavoca: bhaṇa devānaminda gāthanti.

Evaṃ vutte bhikkhave sakko devānamindo vepacittiṃ asurindaṃ etadavoca: tumhe khvettha3 vepacitti, pubbadevā. Bhaṇa vepacitti, gāthanti. [PTS Page 223] [\q 223/] evaṃ vutte bhikkhave vepacitti asurindo imaṃ gāthaṃ abhāsi.

Bhiyyo bālā pabhijjeyyuṃ no cassa paṭisedhako,
Tasmā bhūsena daṇḍena dhīro bālaṃ nisedhayeti.

Bhāsitāya kho pana bhikkhave vepacittinā asurindena gāthāya asurā anumodiṃsu, devā tuṇhī ahesuṃ.

Atha kho bhikkhave vepacitti asurindo sakkaṃ devānamindaṃ etadavoca: bhaṇa devānaminda gāthanti. Evaṃ vutte bhikkhave sakko devānamindo imaṃ gāthaṃ abhāsi:

Etadeva ahaṃ maññe bālassa paṭisedhanaṃ,
Paraṃ saṃkupitaṃ ñatvā yo sato upasammatīti.

Bhāsitāya kho pana bhikkhave sakkena devānamindena gāthāya devā anumodiṃsu. Asurā tuṇhī ahesuṃ.

1. Tikicchantaṃ taṃ-[PTS] 2. Subhāsitadubbhāsitaṃ-machasaṃ 3. Khvattha [PTS]

[BJT Page 398] [\x 398/]

Atha kho bhikkhave sakko devānamindo vepacittiṃ asurindaṃ etadavoca: bhaṇa vepacitti gāthanti. Evaṃ vutte bhikkhave vepacitti asurindo imaṃ gāthaṃ abhāsi:

Etadeva titikkhāya vajjaṃ passāmi vāsava,
Yadā naṃ maññati bālo bhayā myāyaṃ titikkhati,
Ajjhāruhati dummedho go’va bhiyyo palāyinanti.

Bhāsitāya kho pana bhikkhave vepacittinā asurindena gāthāya asurā anumodiṃsu. Devā tuṇhī ahesuṃ.

Atha kho bhikkhave vepacitti asurindo sakkaṃ devānamindaṃ etadavoca: bhaṇa devānaminda gāthanti.

Evaṃ vutte bhikkhave sakko devānamindo imā gāthāyo abhāsi:

Kāmaṃ maññatu vā mā vā bhayā myāyaṃ titikkhati,
Sadatthaparamā atthā khantyā bhiyyo na vijjati.
Yo have balavā santo dubbalassa titikkhati,
Tamāhu paramaṃ khantiṃ niccaṃ khamati dubbalo.
Abalantaṃ balaṃ āhu yassa bālabalaṃ balaṃ,
Balassa dhammaguttassa paṭivattā na vijjati.
Tasseva tena pāpiyo yo kuddhaṃ paṭikujjhati,
Kuddhaṃ appaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ.
Ubhinnamatthaṃ carati attano ca parassa ca,
Paraṃ saṅkupitaṃ ñatvā yo sato upasammati.
[PTS Page 224] [\q 224/]
Ubhinnaṃ tikicchantānaṃ attano ca parassa ca,
Janā maññanti bāloti ye dhammassa akovidāti.

Bhāsitāsu kho pana bhikkhave sakkena donamindena gāthāsu devā anumodiṃsu, asurā tuṇhī ahesuṃ.

Atha kho bhikkhave devānañca asurānañca pārisajjā etadavocuṃ: bhāsitā kho vepacittinā asurindena gāthāyo. Tā ca kho sadaṇḍāvacarā sasatthāvacarā1 iti bhaṇḍanaṃ iti viggahoti iti kalaho. Bhāsitā kho pana2 sakkena devānamindena gāthāyo. Tā ca kho adaṇḍāvacarā asatthāvacarā iti abhaṇḍanaṃ iti aviggaho iti akalaho. Sakkassa devānamindassa subhāsitena jayoti.

Iti kho bhikkhave sakkassa devānamindassa subhāsitena jayo ahosīti.

1. Satthāvacarā. [PTS] 2. ’]Pana’ iti na dissate. Machasaṃ, syā [PTS]

[BJT Page 400] [\x 400/]

11. 1. 6.

Kulāvakasuttaṃ

252 Sāvatthiyaṃ –––

Bhūtapubbaṃ bhikkhave devāsurasaṅgāmo samupabbūḷho ahosi. Tasmiṃ kho pana bhikkhave saṅgāme asurā jiniṃsu, devā parājiṃsu.

Parājitā ca1 kho bhikkhave devā apāyaṃsveva uttarena mukhā, abhiyaṃsveva ne asurā. Atha kho bhikkhave sakko devānamindo mātali saṅgāhakaṃ gāthāya ajjhabhāsi:

Kulāvakā mātali simbalismiṃ īsāmukhena parivajjayassu,
Kāmaṃ cajāma asuresu pāṇaṃ māyime dijā vikulāvakā2 ahesunti.

Evaṃ bhaddantavāti kho bhikkhave mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ paccudāvattesi.

Atha kho bhikkhave asurānaṃ etadahosi: paccudāvatto kho dāni sakkassa devānamindassa sahassayutto [PTS Page 225] [\q 225/] ājaññaratho. Dutiyampi kho devā asurehi saṅgāmessantīti bhītā asurapurameva pāvisiṃsu.

Iti kho bhikkhave sakkassa devānamindassa dhammeneva jayo ahosi.

11. 1. 7.

Nadubbhiyasuttaṃ

253. Sāvatthiyaṃ –––

Bhūtapubbaṃ bhikkhave sakkassa devānamindassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: yopi me assa paccatthiko3 tassa pāhaṃ na dubbheyyanti.

Atha kho bhikkhave vepacitti asurindo sakkassa devānamindassa cetasā cetoparivitakka maññāya yena sakko devānamindo tenupasaṅkami.

Addasā kho bhikkhave sakko devānamindo vepacittiṃ asurindaṃ dūratova āgacchantaṃ. Disvāna vepacittiṃ asurindaṃ etadavoca: tiṭṭha vepacitti gahitosīti.

Yadeva te mārisa pubbe cittaṃ tadeva tvaṃ mārisa pahāsīti4. Sapassu ca me vepacitti adubbhāyāti.

1. ’Ca’ iti natthi-[PTS] 2. Vikulā vā-syā 3. Supaccanthiko-machasaṃ 4. Tadeva tvaṃ mā pajāhāsīti-machasaṃ, tvaṃ mārisa jahāsīti- syā. Tadeva tvaṃ mā pahāsīti-[PTS]

[BJT Page 402. [\x 402/] ]

Yaṃ musābhaṇato pāpaṃ yaṃ pāpaṃ1 ariyūpavādino,
Mittadduno ca yaṃ pāpaṃ yaṃ pāpaṃ akataññuno,
Tameva pāpaṃ phusati2 yo te dubbhe sujampatīti.

11. 1. 8.

Verocanaasurindasuttaṃ

254. Sāvatthiyaṃ –––

Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. Atha kho sakko ca devānamindo verocano ca asurindo yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā paccekaṃ dvārabāhaṃ aṭṭhaṃsu. Atha kho verocano asurindo bhagavato santike imaṃ gāthaṃ abhāsi:

Vāyametheva puriso yāva atthassa nipphadā,
Nipphannasobhino atthā3 verocanavaco idanti.

(Sakko:)

[PTS Page 226] [\q 226/]

Vāyametheva puriso yāva atthassa nipphadā,
Nipphannasobhino atthā3 khantyā bhiyyo na vijjatīti.

(Verovano:)

Sabbe sattā atthajātā tattha tattha yathārahaṃ,
Saṃyogaparamātveva sambhogā sabbapāṇinaṃ,
Nipphannasobhino atthā3 verocanavaco idanti.

(Sakko:)

Sabbe sattā atthajātā tattha tattha yathārahaṃ,
Saṃyogaparamātveva sambhogā sabbapāṇinaṃ,
Nipphannasobhino atthā khantyā bhiyo na vijjatīti,

11. 1. 9.

Araññāyatanaisisuttaṃ

255. Sāvatthiyaṃ –––

Bhūtapubbaṃ bhikkhave sambahulā isayo sīlavanto kalyāṇadhammā araññāyatane paṇṇakuṭīsu sammanti. Atha kho bhikkhave sakko ca devānamindo vepacitti ca asurindo yena te isayo sīlavanto kalyāṇadhammā tenupasaṅkamiṃsu.

Atha kho bhikkhave vepacitti asurindo aṭaliyo4 upāhanā ārohitvā khaggaṃ olaggetvā chattena dāriyamānena aggadvārena assamaṃ pavisitvā te isayo sīlavante kalyāṇadhamme apabyāmato karitvā atikkami.

1. ’Pāpaṃ’ iti natthi-syā 2. Phusatu-machasaṃ -syā 3. Nipphattasohano attho-machasaṃ-[PTS] 4. Paṭaliyo - machasaṃ.

[BJT Page 404] [\x 404/]

Atha kho bhikkhave sakko devānamindo aṭaliyo upāhanā orohitvā khaggaṃ aññesaṃ datvā chattaṃ apanāmetvā dvāreneva assamaṃ pavisitvā te isayo sīlavante kalyāṇadhamme anuvātaṃ pañjaliko namassamāno aṭṭhāsi. Atha kho bhikkhave te isayo sīlavanto kalyāṇadhammā sakkaṃ devānamindaṃ gāthāya ajjhabhāsiṃsu:

Gandho isīnaṃ ciradikkhitānaṃ1 kāyā cuto gacchati mālutena,
Ito paṭikkama2 sahassanetta gandho isīnaṃ asuci devarājāti.
Gandho isīnaṃ ciradikkhitānaṃ1 kāyā cuto gacchatu3 mālutena,
Sucitrapupphaṃ sirasmiṃ va mālaṃ [PTS Page 227] [\q 227/] gandhaṃ etaṃ paṭikaṅkhāma bhante, na hettha devā paṭikkūlasaññinoti.

11. 1. 10.

Isayosamuddakasuttaṃ

256. Sāvatthiyaṃ –––

Bhūtapubbaṃ bhikkhave sambahulā isayo sīlavanto kalyāṇadhammā samuddatīre paṇṇakuṭīsu sammanti.

Tena kho pana samayena bhikkhave devāsurasaṅgāmo samupabbūḷho ahosi, atha kho bhikkhave tesaṃ isīnaṃ sīlavantānaṃ kalyāṇadhammānaṃ etadahosi. Dhammikā kho devā, adhammikā asurā. Siyā pi no asurato bhayaṃ. Yannūna mayaṃ sambaraṃ asurindaṃ upasaṅkamitvā abhayadakkhiṇaṃ yāceyyāmāti.

Atha kho bhikkhave te isayo sīlavanto kalyāṇadhammā seyyāthāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva samuddatīre paṇṇakuṭīsu antarahitā sambarassa asurindassa pamukhe4 pāturahesuṃ. Atha kho bhikkhave te isayo sīlavanto kalyāṇadhammā sambaraṃ asurindaṃ gāthāya ajjhabhāsiṃsu:

Isayo sambaraṃ pattā yācanti abhayadakkhiṇaṃ,
Kāmaṃ karohi5 te dātuṃ bhayassa abhayassa vāti,
Isīnaṃ abhayaṃ natthi duṭṭhānaṃ sakkasevinaṃ,
Abhayaṃ yācamānānaṃ bhayameva dadāmi voti,
Abhayaṃ yācamānānaṃ bhayameva dadāsi no.

Paṭiggaṇhāma te etaṃ akkhayaṃ6 hotu te bhayaṃ.
Yādisaṃ vapate bījaṃ tādisaṃ harate phalaṃ,
Kalyāṇakārī kalyāṇaṃ pāpakārī ca pāpakaṃ,
Pavuttaṃ tāta te bījaṃ phalaṃ paccanubhossasīti,

1. Ciradakkhitānaṃ-syā 2. Paṭikkamma-machasaṃ. Syā[PTS] 3. Gacchati-sīmu. Syā 4. Sammukhe-machasaṃ. 5. Kāmaṃ karoti-sīmu, karosi-syā. 6. Abhayaṃ-syā.

[BJT Page 406] [\x 406/]

Atha kho bhikkhave te isayo sīlavanto kalyāṇadhammā sambaraṃ asurindaṃ abhisapitvā1 seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva sambarassa asurindassa pamukhe antarahitā samuddatīre paṇṇakuṭīsu pāturahesuṃ.

[PTS Page 228] [\q 228/] Atha kho bhikkhave sambaro asurindo tehi isīhi sīlavantehi kalyāṇadhammehi abhisapito rattiyā sudaṃ tikkhattuṃ ubbijjatīti. 2

Suvīravaggo paṭhamo.

Tatruddānaṃ:

Suvīraṃ susimañceva dhajaggaṃ vepacittino,
Subhāsitaṃ jayañceva kulāvakaṃ na dubbhiyaṃ.
Verocana asurindo isayo araññakañceva isayo ca samuddakāti.