[PTS Vol S - 1] [\z S /] [\f I /]
[PTS Page 228] [\q 228/]
[BJT Vol S - 1] [\z S /] [\w I/]
[BJT Page 406] [\x 406/]

Suttantapiṭake
Saṃyuttanikāyo
Paṭhamo bhāgo
Sagāthavaggo
11. Sakkasaṃyuttaṃ
2. Sattavatavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

11. 2. 1.

Devā(sattavatapada)suttaṃ 3

257. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: sakkassa bhikkhave devānamindassa pubbe manussabhūtassa satta vatapadāni4 samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā.

Katamāni satta vatapadāni?: Yāvajīvaṃ mātāpettibharo assaṃ. Yāvajīvaṃ kulejeṭṭhāpacāyī assaṃ. Yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ. Yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ, muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Yāvajīvaṃ saccavāco assaṃ. Yāvajīvaṃ akkodhano assaṃ. Sacepi me kodho uppajjeyya khippameva naṃ paṭivineyyanti. Sakkassa bhikkhave devānamindassa pubbe manusabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ. Yesaṃ samādinnattā sakko sakkattaṃ ajjhagāti.

Mātāpettibharaṃ jantuṃ kulejeṭṭhāpacāyinaṃ,
Saṇhaṃ sakhilasambhāsaṃ pesuṇeyyappahāyinaṃ,
Maccheravinaye yuttaṃ saccaṃ kodhābhibhūṃ naraṃ,
Taṃ ve devā tāvatiṃsā āhu sappuriso itīti.

1. Abhisapetvā-sīmu, syā. [PTS] 2. Ubbijjīti-machasaṃ. [PTS] ubbihi - sī1. Ubbīhi-sī2 3. Vatapadasutta-machasaṃ. 4. Vattapadāni-syā.

[BJT Page 408] [\x 408/]

11. 2. 2.

(Dutiya) devā( sattavatapada)suttaṃ 1

258. 2Ekaṃ samayaṃ bhagavā [PTS Page 229] [\q 229/] sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ, bhagavā etadavoca:

Sakko bhikkhave devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi. Tasmā maghavāti vuccati. Sakko bhikkhave devānamindo pubbe manussabhūto samāno pure pure4 dānaṃ adāsi. Tasmā purindadoti vuccati. Sakko bhikkhave devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā sakkoti vuccati. Sakko bhikkhave devānamindo pubbe manussabhūto samāno āvasathaṃ adāsi. Tasmā vāsavoti vuccati. Sakko bhikkhave devānamindo sahassampi atthānaṃ muhuttena cinteti. Tasmā sahassakkhoti vuccati. Sakkassa bhikkhave devānamindassa sujā nāma asurakaññā pajāpatī. Tasmā sujampatīti vuccati. Sakko bhikkhave devānamindo devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kāreti. 5 Tasmā devānamindoti vuccati.

Sakkassa bhikkhave devānamindassa pubbe manussabhūtassa sattavatapadāni samattāni samādinnāni ahesuṃ. Yesaṃ samādinnattā sakko sakkattaṃ ajjhagā.

Katamāni satta vatapadāni: yāvajīvaṃ mātāpettibharo assaṃ. Yāvajīvaṃ kulejeṭṭhāpacāyī assaṃ. Yāvajīvaṃ saṇhavāco assaṃ. Yāvajīvaṃ apisuṇāvāco assaṃ. Yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ, muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato. Yāvajīvaṃ saccavāco assaṃ. Yāvajīvaṃ akkodhano assaṃ. Sacepi me kodho uppajjeyya khippameva naṃ paṭivineyyanti. Sakkassa bhikkhave devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagāti.

[PTS Page 230] [\q 230/] mātāpettibharaṃ jantuṃ kulejeṭṭhāpacāyinaṃ

Saṇhaṃ sakhilasambhāsaṃ pesuṇeyyappahāyinaṃ
Maccheravinaye yuttaṃ saccaṃ kodhābhibhuṃ naraṃ
Taṃ ve devā tāvatiṃsā āhu sappuriso itīti.

11. 2. 3.

Mahāli(sattavatapada)suttaṃ 6.

259. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho mahāli7 licchavi8 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

1. Sakkanāmasuttaṃ- machasaṃ. 2. Sāvatthiyaṃ -machasaṃ 3. -Pe-, na dissati. Machasaṃ. [PTS] 4. Pureti sakideva vuttaṃ-syā machasaṃ [PTS] 5. Kāresi-sīmu 6. Mahālisuttaṃ-machasaṃ. 7. Mahālī-syā 8. Licchavī-machasaṃ. -Syā.

[BJT Page 410] [\x 410/]

Ekamantaṃ nisinno kho mahāli licchavi bhagavantaṃ etadavoca: diṭṭho vo1 bhante sakko devānamindoti. Diṭṭho me mahāli sakko devānamindoti.

So hi nūna bhante sakkapatirūpako bhavissati. Duddaso hi bhante sakko devānamindoti.

Sakkañcāhaṃ mahāli pajānāmi, sakkakaraṇe ca dhamme. Yesaṃ dhammānaṃ samādinnattā sakko sakkattaṃ ajjhagā, tañca pajānāmi.

Sakko mahāli devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi. Tasmā " maghavāti" vuccati. Sakko mahāli devānamindo pubbe manussabhūto samāno pure pure dānaṃ adāsi. Tasmā purindadoti vuccati. Sakko mahāli devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi. Tasmā sakkoti vuccati. Sakko mahāli devānamindo pubbe manussabhūto samāno āvasathaṃ adāsi, tasmā vāsavoti vuccati. Sakko mahāli devānamindo sahassampi atthānaṃ muhuttena cinteti. Tasmā sahassakkhoti vuccati. Sakkassa mahāli devānamindassa sujā nāma asurakaññā pajāpatī. Tasmā sujampatīti vuccati. Sakko mahāli devānamindo devānaṃ tāvatiṃsānaṃ [PTS Page 231] [\q 231/] issariyādhipaccaṃ rajjaṃ kāreti. Tasmā devānamindoti vuccati.

Sakkassa mahāli devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā.

Katamāni satta vatapadāni: yāvajīvaṃ mātāpettibharo assaṃ. Yāvajīvaṃ kulejeṭṭhāpacāyī assaṃ. Yāvajīvaṃ saṇhavāco assaṃ. Yāvajīvaṃ apisuṇāvāco assaṃ. Yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ, muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato. Yāvajīvaṃ saccavāco assaṃ. Yāvajīvaṃ akkodhano assaṃ. Sacepi me kodho uppajjeyya, khippameva naṃ paṭivineyyanti.

Sakkassa mahāli devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagāti.

Mātāpettibharaṃ jantuṃ kulejeṭṭhāpacāyinaṃ
Saṇahaṃ sakhilasambhāsaṃ pesuṇeyyappahāyinaṃ
Maccheravinaye yuttaṃ saccaṃ kodhābhibhūṃ naraṃ
Taṃ ve devā tāvatiṃsā āhu sappuriso itīti.

1. Diṭṭho kho bhante bhagavatā-machasaṃ. Diṭṭho no-[PTS]

[BJT Page 412. [\x 412/] ]

11. 2. 4.

Daḷiddasuttaṃ

260. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti, bhadanteti te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca: bhūtapubbaṃ bhikkhave aññataro puriso imasmiṃ yeva rājagahe manussadaḷiddo ahosi, manussakapaṇo, manussavarāko. So tathāgatappavedite dhammavinaye saddhaṃ samādiyi. Sīlaṃ samādiyi. Sutaṃ samādiyi. Cāgaṃ samādiyi. Paññaṃ samādiyi.

So tathāgatappavedite dhammavinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā parammaraṇā [PTS Page 232] [\q 232/] sugatiṃ saggaṃ lokaṃ upapajji devānaṃ tāvatiṃsānaṃ sahavyataṃ. So aññe deve atirocati vaṇṇena ceva yasasā ca.

Tatra sudaṃ bhikkhapava devā tāvatisaṃsā ujjhāyanti khīyanti vipācenti: acchariyaṃ vata bho abbhūtaṃ vata bho ayaṃ hi devaputto pubbe manussa bhūto samāno manussadaḷiddo ahosi, manussakapaṇo manussavarāko. So kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahavyataṃ. So aññe deve atirocati vaṇṇena ceva yasasā cāti.

Atha kho bhikkhave sakko devānamindo deve tāvatiṃse āmantesi: mā kho tumhe mārisā etassa devaputtassa ujjhāyittha. Eso kho mārisā devaputto pubbe manussabhūto samāno tathāgatappavedite dhammavinaye saddhaṃ samādiyi. Sīlaṃ samādiyi. Sutaṃ samādiyi. Cāgaṃ samādiyi. Paññaṃ samādiyi. So tathāgatappavedite dhammavinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahavyataṃ. So aññe deve atirocati vaṇṇena ceva yasasā cāti.

Atha kho bhikkhave sakko devānamindo deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imā gāthāyo abhāsi:

Yassa saddhā tathāgate acalā suppatiṭṭhitā1
Sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ,

1. Supatiṭṭhitā -syā.

[BJT Page 414] [\x 414/]

Saṅghe pasādo yassatthi ujubhūtañca dassanaṃ,
Adaḷiddoti taṃ āhu amoghaṃ tassa jivitaṃ.
Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ,
Anuyuñjetha medhāvī saraṃ buddhāna sāsananti.

11. 2. 5.

Rāmaṇeyyakasuttaṃ

261. Sāvatthiyaṃ –––

Atha kho sakko devānamindo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ etadavoca: kinnukho bhante bhūmirāmaṇeyyakanti?

(Bhagavā:)

[PTS Page 233] [\q 233/]
Ārāmacetyā vanacetyā pokkharaññā1 sunimmitā,
Manussarāmaṇeyyassa kalaṃ nāgghanti soḷasiṃ.
Gāme vā yadi vā raññe ninne vā yadi vā thale,
Yattha arahanto viharanti taṃ bhūmiṃ2 rāmaṇeyyakanti.

11. 2. 6.

Yajamānasuttaṃ

262. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ gāthāya ajjhabhāsi:

Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ,
Karotaṃ opadhikaṃ puññaṃ kattha dinnaṃ mahapphalanti.

(Bhagavā:)

Cattāro ca paṭipannā cattāro ca phale ṭhitā,
Esa saṅgho ujubhūto paññāsīlasamāhito.
Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ,
Karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalanti.

11. 2. 7.

Vandanāsuttaṃ

263. Sāvatthiyaṃ –––

Tena kho pana samayena bhagavā divāvihāragato hoti, paṭisallīno. Atha kho sakko ca devānamindo brahmā ca sahampatī yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. Atha kho sakko devānamindo bhagavato santike imaṃ gāthaṃ abhāsi:

1. Pokkharañño - katthaci. 2. Bhūmi- katthaci.

[BJT Page 416] [\x 416/]

Uṭṭhehi1 vīra vijitasaṅgāma pannabhāra anaṇa vicara loke,
Cittañca te suvimutataṃ cando yathā paṇṇarasāya rattinti.

(Bhagavā:)

[PTS Page 234] [\q 234/] Na kho devānaminda tathāgatā evaṃ vanditabbā. Evañca kho devānaminda tathāgatā vanditabbā:

Uṭṭhehi1 vīra vijitasaṅgāma satthavāha anaṇa vicara loke,
Desassu2 bhagavā dhammaṃ aññātāro bhavissantīti.

11. 2. 8.

Sakkanamassanasuttaṃ3

264. Sāvatthiyaṃ –––

Bhūtapubbaṃ bhikkhave sakko devānamindo mātalī saṅgāhakaṃ āmantesi: yojehi samma mātali sahassayuttaṃ ājaññarathaṃ. Uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyāti.

Evaṃ bhaddantavāti kho bhikkhave mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi: yutto kho te mārisa sahassayutto ājaññaratho yassadāni kālaṃ maññasīti,

Atha kho bhikkhave sakko devānamindo vejayantapāsādā orohanto pañjaliko4 sudaṃ puthuddisā namassati. Atha kho bhikkhave mātalisaṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi:

Taṃ namassanti tevijjā sabbe bhūmmā ca khattiyā,
Cattāro ca mahārājā tidasā ca yasassino,
Atha kho nāma so yakkho yaṃ tvaṃ sakka namassasīti,

(Sakko:)

Maṃ namassanti tevijjā sabbe bhummā ca khattiyā,
Cattāro ca mahārājā tidasā ca yassasino.
Ahañca sīlasampanne cirarattasamāhite,
Sammā pabbajite vande brahmacariyaparāyane.
Ye gahaṭṭhā puññakarā sīlavanto upāsakā,
Dhammena dāraṃ posenti te namassāmi mātalīti.

(Mātali:)

Seṭṭhā hi kira lokasmiṃ ye tvaṃ sakka namassasi,
Ahampi te namassāmi ye namassasi vāsavāti.

(Therā:)

Idaṃ vatvāna maghavā devarājā sujampati,
Puthuddisā namassitvā pamukho rathamāruhīti.

1. Uṭṭhāhi-syā. -[PTS] si1, 2 2. Desetu-[PTS] 3. Paṭhamasakka-suttaṃ, syā, gahaṭṭhavandanā suttaṃ Machasaṃ. 4. Añjaliṃ katvā-machasaṃ.

[BJT Page 418] [\x 418/]

11. 2. 9.

Dutiyasakkanamassanasuttaṃ1.

265. [PTS Page 235] [\q 235/]

Sāvatthiyaṃ-2

Bhūtapubbaṃ bhikkhave sakko devānamindo mātalisaṅgāhakaṃ3 āmantesi: yojehi samma mātali, sahassayuttaṃ ājaññarathaṃ. Uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyāti.

Evaṃ bhaddantavāti kho bhikkhave mātalisaṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi: yutto kho te mārisa sahassayutto ājaññaratho yassadāni kālaṃ maññasīti,

Atha kho bhikkhave sakko devānamindo vejayantapāsādā orohanto pañjaliko4 sudaṃ bhagavantaṃ namassati.

Atha kho bhikkhave mātalisaṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi:

Yaṃ hi devā manussā ca taṃ namassanti vāsava,
Atha ko nāma so yakkho yaṃ tvaṃ sakka namassasīti?

(Sakko:)

Yo5 idha sammāsambuddho asmiṃ loke sadevake,
Anomanāmaṃ satthāraṃ taṃ namassāmi mātali.
Yesaṃ rāgo ca doso ca avijjā ca virājitā,
Khīṇāsavā arahanto te namassāmi mātali.
Ye rāgadosavinayā avijjāsamatikkamā,
Sekhā6 apacayārāmā appamattānusikkhare,
Te namassāmi mātalīti.

(Mātali:)

Seṭṭhā hi kira lokasmiṃ ye tvaṃ sakka namassasi,
Ahampi te namassāmi ye namassasi vāsavāti.

(Therā:)

Idaṃ vatvāna maghavā devarājā sujampati,
Bhagavantaṃ namassitvā pamukho rathamāruhīti.

11. 2. 10.

Tatiyasakkanamassanasuttaṃ7,

266. Evaṃ me sutaṃ. 8 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane ānāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti, bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

1. Satthāravandanāsuttaṃ-machasaṃ, 2 sāvatthiyaṃ jetavane-ma, 3. Mātaliṃ saṅgāhakaṃ. Katthaci 4. Añjaliṃ katvā-machasaṃ. 5. So-[PTS] 6. Sekkhā-machasaṃ. Syā 7. Saṅghavandanā suttaṃ-machasaṃ. 8. Sāvatthiyaṃ jetavane tatra, -pe etadavoca-machasaṃ.

[BJT Page 420] [\x 420/]

Bhūtapubbaṃ bhikkhave sakko devānamindo mātalisaṅgāhakaṃ āmantesi: yojehi samma mātali, sahassayuttaṃ ājaññarathaṃ uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyāti.

[PTS Page 236] [\q 236/] evaṃ bhaddantavāti kho bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi: yutto kho te mārisa, sahassayutto ājaññaratho, yassa’dāni kālaṃ maññasīti. Atha kho bhikkhave sakko devānamindo vejayantapāsādā orohanto pañjaliko sudaṃ bhikkhusaṅghaṃ namassati. Atha kho bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāhi1 ajjhabhāsi:

Taṃ hi ete namasseyyuṃ pūtidehasayā narā,
Nimuggā kuṇapasmete2 khuppipāsā3 samappitā.
Kinnu tesaṃ pihayasi anāgārāna vāsava,
Ācāraṃ isinaṃ4 brūhi taṃ suṇoma vaco tavāti.

(Sakko:)

Etaṃ tesaṃ pihayāmi anāgārāna mātali,
Yamhā gāmā pakkamanti anapekkhā vajanti te.
Na tesaṃ koṭṭhe openti na kumbhe5 na khalopiyaṃ6,
Paraniṭṭhitamesānā7 tena yāpenti subbatā,
Sumantamantino dhīrā tuṇhībhūtā samañcarā,
Devā viruddhā asurehi puthu maccā ca mātali,
Aviruddhā viruddhesu attadaṇḍesu nibbutā,
Sādānesu anādānā te namassāmi mātalīti,

(Mātali:)

Seṭṭhā hi kira lokasmiṃ ye tvaṃ sakka namassasi,
Ahampi te namassāmi ye namassasi vāsavāti

(Therā:)

Idaṃ sutvāna maghavā devarājā sujampati,
Bhikkhusaṅghaṃ namassitvā pamukho rathamāruhīti,

Sattavatavaggo dutiyo.

Tatruddānaṃ:

Vatapadena8 tayo vuttā daḷiddañca rāmaṇeyyakaṃ,
Yajamānañca vandanā tayo sakkanamassanāti.

1. Gāthāya-machasaṃ syā [PTS] 2. Kuṇapamhete- machasaṃ. Kuṇapesvete-katthaci, 3. Khuppipāsa-machasaṃ. 4. Isītaṃ-[PTS] 5. Kumbhā-syā [PTS] 6. Kalopiyaṃ-machasaṃ. Syā 7. Pariniṭaṭhitamesanā-syā. 8. Dve pana-machasaṃ. [PTS]