[PTS Vol S - 2] [\z S /] [\f II /]
[BJT Vol S - 2] [\z S /] [\w II /]
[PTS Page 001] [\q 1/]
[BJT Page 208] [\x 208/]

Suttantapiṭake
Saṃyuttanikāyo
Dutiyo bhāgo
Nidānavaggo
1. Abhisamayasaṃyuttaṃ
9. Annarapeyyālo
2. Sikkhāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa

1.9.2.1.

Jarāmaraṇasuttaṃ

93. Sāvatthiyaṃ –––

Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā’ti.

1.9.2.2.

Jātisuttaṃ

94. Sāvatthiyaṃ –––

Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā’ti.

1.9.2.3.

Bhavasuttaṃ

95. Sāvatthiyaṃ –––

Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā’ti.

1.9.2.4.

Upādānasuttaṃ

96. Sāvatthiyaṃ –––

Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā’ti.

1.9.2.5.

Taṇhāsuttaṃ

97. Sāvatthiyaṃ –––

Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā’ti.

1.9.2.6.

Vedanāsuttaṃ

98. Sāvatthiyaṃ –––

Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā’ti.

1.9.2.7.

Phassasuttaṃ

99. Sāvatthiyaṃ –––

Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā’ti.

1.9.2.8.

Saḷāyatanasuttaṃ

100. Sāvatthiyaṃ –––

Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā’ti.

1.9.2.9.

Nāmarūpasuttaṃ

101. Sāvatthiyaṃ –––

Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Nāmarūpanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā’ti.

1.9.2.10.

Viññāṇasuttaṃ

102. Sāvatthiyaṃ –––

Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā’ti.

1.9.2.11.

Saṃkhārasuttaṃ

103. Sāvatthiyaṃ –––

Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā. Saṃkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sikkhā karaṇīyā’ti.