[PTS Vol S - 2] [\z S /] [\f II /]
[BJT Vol S - 2] [\z S /] [\w II /]
[PTS Page 001] [\q 1/]
[BJT Page 002] [\x 2/]

Suttantapiṭake
Saṃyuttanikāyo
Dutiyo bhāgo
Nidānavaggo
1. Abhisamayasaṃyuttaṃ
9. Annarapeyyālo
6. Appaṭivānīvaggo

Namo tassa bhagavato arahato sammāsambuddhassa

1.9.6.1.

Jarāmaraṇasuttaṃ

137. Sāvatthiyaṃ –––

Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā’ti.

1.9.6.2.

Jātisuttaṃ

138. Sāvatthiyaṃ –––

Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā’ti.

1.9.6.3.

Bhavasuttaṃ

139. Sāvatthiyaṃ –––

Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā’ti.

1.9.6.4.

Upādānasuttaṃ

140. Sāvatthiyaṃ –––

Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā’ti.

1.9.6.5.

Taṇhāsuttaṃ

141. Sāvatthiyaṃ –––

Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā’ti.

1.9.6.6.

Vedanāsuttaṃ

142. Sāvatthiyaṃ –––

Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā’ti.

1.9.6.7.

Phassasuttaṃ

143. Sāvatthiyaṃ –––

Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā’ti.

1.9.6.8.

Saḷāyatanasuttaṃ

144. Sāvatthiyaṃ –––

Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā’ti.

1.9.6.9.

Nāmarūpasuttaṃ

145. Sāvatthiyaṃ –––

Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Nāmarūpanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā’ti.

1.9.6.10.

Viññāṇasuttaṃ

146. Sāvatthiyaṃ –––

Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā’ti.

1.9.6.11.

Saṃkhārasuttaṃ

147. Sāvatthiyaṃ –––

Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhe yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā. Saṃkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya appaṭivānī karaṇīyā’ti.