[PTS Vol S - 2] [\z S /] [\f II /]
[BJT Vol S - 2] [\z S /] [\w II /]
[PTS Page 001] [\q 1/]
[BJT Page 002] [\x 2/]

Suttantapiṭake
Saṃyuttanikāyo
Dutiyo bhāgo
Nidānavaggo
1. Abhisamayasaṃyuttaṃ
9. Annarapeyyālo
7. Ātappavaggo

Namo tassa bhagavato arahato sammāsambuddhassa

1.9.7.1.

Jarāmaraṇasuttaṃ

148. Sāvatthiyaṃ –––

Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.

1.9.7.2.

Jātisuttaṃ

149. Sāvatthiyaṃ –––

Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.

1.9.7.3.

Bhavasuttaṃ

150. Sāvatthiyaṃ –––

Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.

1.9.7.4.

Upādānasuttaṃ

151. Sāvatthiyaṃ –––

Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ’ti.

1.9.7.5.

Taṇhāsuttaṃ

152. Sāvatthiyaṃ –––

Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.

1.9.7.6.

Vedanāsuttaṃ

153. Sāvatthiyaṃ –––

Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.

1.9.7.7.

Phassasuttaṃ

154. Sāvatthiyaṃ –––

Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.

1.9.7.8.

Saḷāyatanasuttaṃ

155. Sāvatthiyaṃ –––

Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.

1.9.7.9.

Nāmarūpasuttaṃ

156. Sāvatthiyaṃ –––

Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Nāmarūpanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.

1.9.7.10.

Viññāṇasuttaṃ

157. Sāvatthiyaṃ –––

Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.

1.9.7.11.

Saṃkhārasuttaṃ

158. Sāvatthiyaṃ –––

Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhe yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyaṃ. Saṃkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya ātappaṃ karaṇīyanti.