[PTS Vol S - 2] [\z S /] [\f II /]
[BJT Vol S - 2] [\z S /] [\w II /]
[PTS Page 001] [\q 1/]
[BJT Page 002] [\x 2/]

Suttantapiṭake
Saṃyuttanikāyo
Dutiyo bhāgo
Nidānavaggo
1. Abhisamayasaṃyuttaṃ
9. Annarapeyyālo
9. Sātaccavaggo

Namo tassa bhagavato arahato sammāsambuddhassa

1.9.9.1.

Jarāmaraṇasuttaṃ

170. Sāvatthiyaṃ –––

Jarāmaraṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.

1.9.9.2.

Jātisuttaṃ

171. Sāvatthiyaṃ –––

Jātiṃ bhikkhave, ajānatā apassatā yathābhūtaṃ jātiyā yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Jātisamudayaṃ ajānatā apassatā yathābhūtaṃ jātisamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Jātinirodhaṃ ajānatā apassatā yathābhūtaṃ jātinirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Jātinirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jātiṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.

1.9.9.3.

Bhavasuttaṃ

172. Sāvatthiyaṃ –––

Bhavaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ bhave yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Bhavasamudayaṃ ajānatā apassatā yathābhūtaṃ bhavasamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Bhavanirodhaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Bhavanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ bhavanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.

1.9.9.4.

Upādānasuttaṃ

173. Sāvatthiyaṃ –––

Upādānaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ upādāne yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Upādānasamudayaṃ ajānatā apassatā yathābhūtaṃ upādānasamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Upādānanirodhaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Upādānanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ upādānanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ’ti.

1.9.9.5.

Taṇhāsuttaṃ

174. Sāvatthiyaṃ –––

Taṇhaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ taṇhāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Taṇhāsamudayaṃ ajānatā apassatā yathābhūtaṃ taṇhāsamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Taṇhānirodhaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Taṇhānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ taṇhānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.

1.9.9.6.

Vedanāsuttaṃ

175. Sāvatthiyaṃ –––

Vedanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ vedanāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Vedanāsamudayaṃ ajānatā apassatā yathābhūtaṃ vedanāsamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Vedanānirodhaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Vedanānirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ vedanānirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.

1.9.9.7.

Phassasuttaṃ

176. Sāvatthiyaṃ –––

Phassaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ phasse yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Phassasamudayaṃ ajānatā apassatā yathābhūtaṃ phassasamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Phassanirodhaṃ ajānatā apassatā yathābhūtaṃ phassanirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Phassanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ phassanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.

1.9.9.8.

Saḷāyatanasuttaṃ

177. Sāvatthiyaṃ –––

Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ saḷāyatane yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Saḷāyatanasamudayaṃ ajānatā apassatā yathābhūtaṃ saḷāyatanasamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Saḷāyatananirodhaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Saḷāyatananirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saḷāyatananirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.

1.9.9.9.

Nāmarūpasuttaṃ

178. Sāvatthiyaṃ –––

Nāmarūpaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ nāmarūpe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Nāmarūpasamudayaṃ ajānatā apassatā yathābhūtaṃ nāmarūpasamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Nāmarūpanirodhaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Nāmarūpanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ nāmarūpanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.

1.9.9.10.

Viññāṇasuttaṃ

179. Sāvatthiyaṃ –––

Viññāṇaṃ bhikkhave, ajānatā apassatā yathābhūtaṃ viññāṇe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Viññāṇasamudayaṃ ajānatā apassatā yathābhūtaṃ viññāṇasamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Viññāṇanirodhaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Viññāṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ viññāṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.

1.9.9.11.

Saṃkhārasuttaṃ

181. Sāvatthiyaṃ –––

Saṃkhāre bhikkhave, ajānatā apassatā yathābhūtaṃ saṃkhāresu yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Saṃkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṃkhārasamudaye yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Saṃkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhe yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyaṃ. Saṃkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṃkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya sātaccaṃ karaṇīyanti.