[PTS Vol S - 2] [\z S /] [\f II /]
[BJT Vol S - 2] [\z S /] [\w II /]
[PTS Page 233] [\q 233/]
[BJT Page 354] [\x 354/]

Suttantapiṭake
Saṃyuttanikāyo
Dutiyo bhāgo
Nidānavaggo
5. Lābhasakkārasaṃyuttaṃ
2. Pātivaggo

Namo tassa bhagavato arahato sammāsambuddhassa

5. 2. 1.

Suvaṇṇapātisuttaṃ

307. [PTS Page 233] [\q 233/] Sāvatthiyaṃ –––

Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. "Na cāyamāyasmā suvaṇṇapātiyāpi rūpiyacuṇṇaparipūrāya hetu sampajāna musā bhāseyyā"ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. "Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 2. 2.

Rūpiyapātisuttaṃ

308. Sāvatthiyaṃ –––

Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi "na cāyamāyasmā rūpiyapātiyāpi suvaṇṇacuṇṇaparipūrāya hetu sampajānamusā bhāseyyā"ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. "Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

[BJT Page 356] [\x 356/]

5. 2. 3.

Suvaṇṇanikkhasuttaṃ

309. Sāvatthiyaṃ- [PTS 234]

Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. "Na cāyamāyasmā suvaṇṇanikkhassāpi hetu sampajāna musā bhāseyyā"ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. "Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 2. 4.

Suvaṇṇanikkhasatasuttaṃ

310. Sāvatthiyaṃ –––

Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. "Na cāyamāyasmā suvaṇṇanikkhasatassāpi hetu sampajāna musā bhāseyyā"ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. "Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 2. 5.

Siṅgīnikkhasuttaṃ

311. Sāvatthiyaṃ –––

Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. "Na cāyamāyasmā siṅgīnikkhassapi hetu sampajāna musā bhāseyyā"ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. "Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 2. 6.

Siṅgīnikkhasatasuttaṃ

312. Sāvatthiyaṃ –––

Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. "Na cāyamāyasmā siṅgīnikkhasatassāpi hetu sampajāna musā bhāseyyā"ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. "Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 2. 7.

Paṭhavisuttaṃ

313. Sāvatthiyaṃ –––

Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. "Na cāyamāyasmā paṭhaviyāpi jātarūpaparipūrāya hetu sampajāna musā bhāseyyā"ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. "Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 2. 8.

Kiñcikkhasuttaṃ

314. Sāvatthiyaṃ –––

Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. "Na cāyamāyasmā āmisakiñcikkha hetu’pi sampajāna musā bhāseyyā"ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. "Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 2. 9.

Jīvitasuttaṃ

315. Sāvatthiyaṃ –––

Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. "Na cāyamāyasmā jīvitahetu’pi sampajāna musā bhāseyyā"ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. "Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 2. 10.

Janapadakalyāṇisuttaṃ

316. Sāvatthiyaṃ –––

Dāruṇo bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. "Na cāyamāyasmā janapadakalyāṇiyā’pi hetu sampajāna musā bhāseyyā"ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. "Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

Pātivaggo dutiyo.

Tassuddānaṃ

Dve pāti dve suvaṇṇā siṅgīhi apare duve,
paṭhavi kiñcikkha jīvitaṃ janapadakalyāṇiyā dasā’ti.