[PTS Vol S - 2] [\z S /] [\f II /]
[BJT Vol S - 2] [\z S /] [\w II /]
[PTS Page 2390] [\q 239/]
[BJT Page 366] [\x 366/]

Suttantapiṭake
Saṃyuttanikāyo
Dutiyo bhāgo
Nidānavaggo
5. Lābhasakkārasaṃyuttaṃ
4. Saṅghabhedavaggo

Namo tassa bhagavato arahato sammāsambuddhassa

5. 4. 1.

Saṅghabhedasuttaṃ

427. Sāvatthiyaṃ –––

Dāruṇo bhikkhave, lābhasakkārasiloko. Kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

[PTS Page 240] [\q 240/] lābhasakkārasilokena abhibhūto pariyādinnacitto bhikkhave, devadatto saṅghaṃ bhindi. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: ’uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī’ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 4. 2.

Kusalamūlasamucchedasuttaṃ

328. Sāvatthiyaṃ –––

Dāruṇo bhikkhave, lābhasakkārasiloko. Kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Lābhasakkārasilokana abhibhūtassa pariyādinnacittassa bhikkhave, devadattassa kusalamūlaṃ samucchedamagamā. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī’ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 4. 3.

Kusaladhammasamucchedasuttaṃ

329. Sāvatthiyaṃ –––

Dāruṇo bhikkhave, lābhasakkārasiloko. Kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Lābhasakkārasilokana abhibhūtassa pariyādinnacittassa bhikkhave, devadattassa kusalo dhammo samacchedamagamā. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī’ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 4. 4.

Sukkadhammasamucchedasuttaṃ

330. Sāvatthiyaṃ –––

Dāruṇo bhikkhave, lābhasakkārasiloko. Kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Lābhasakkārasilokana abhibhūtassa pariyādinnacittassa bhikkhave, devadattassa sukko dhammo samucchedamagamā. Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, sikkhitabbaṃ: uppannaṃ lābhasakkārasilokaṃ pajahissāma. Na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī’ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 4. 5.

Attavadhasuttaṃ

331. [PTS Page 241] [\q 241/] Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi: attavadhāya bhikkhave, devadattassa lābhasakkārasiloko udapādi. Parābhavāya lābhasakkārasiloko udapādi.

---------------------

*Aṅkitasuttanta pañcakaṃ ’bhindi-mūla-dhamma-sukka-pakkanta’-nāmavasena uddāne āgataṃ.

[BJT Page 368] [\x 368/]

Seyyathāpi bhikkhave, kadali attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva kho bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave, veḷu attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva kho bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave, naḷo attavadhāya phalaṃ deti, parābhavāya phalaṃ deti, evameva kho bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave, assatarī attavadhāya gabbhaṃ gaṇhāti, parābhavāya gabbhaṃ gaṇhāti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi. Parābhavāya devadattassa lābhasakkārasiloko udapādi.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso, antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ. Uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī’ti. Evaṃ hi vo bhikkhave, sikkhitabbanti. Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ phalaṃ naḷaṃ,
Sakkāro kāpurisaṃ hanti gabbho assatariṃ yathā’ti.

5. 4. 6.

Pañcarathasatasuttaṃ*

332. Ekaṃ samayaṃ bhagavā [PTS Page 242] [\q 242/] rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati. Pañca ca thālipākasatāni bhattābhihāro abhiharīyati. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "devadattassa bhante, ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati. Pañca ca thālipākasatāni bhattābhihāro abhiharīyatī"ti.

Mā bhikkhave, devadattassa lābhasakkārasilokaṃ pihayittha. Yāvakīvañca bhikkhave, devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati, pañca ca thālipākasatāni bhattābhihāro abhiharīyissati, hāni yeva bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

---------------------

* Rathasuttaṃ - uddāna.

[BJT Page 370] [\x 370/]

Seyyathāpi bhikkhave, caṇḍassa kukkurassa nāsāya pittaṃ bhindeyyuṃ, evaṃ hi so bhikkhave, kukkuro bhiyyosomattāya caṇḍataro assa. Evameva kho bhikkhave, yāvakīvañca devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati, pañca ca thālipākasatāni bhattābhihāro abhiharīyissati, hāni yeva bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso, antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ. Uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī’ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 4. 7.

Mātusuttaṃ

333. Sāvatthiyaṃ –––

Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. [PTS Page 243] [\q 243/] idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: "na cāyamāyasmā mātu’pi hetu sampajānamusā bhāseyyā’ti. " Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: "uppannaṃ [PTS Page 244] [\q 244/] lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 4. 8.

Pitusuttaṃ

434. Sāvatthiyaṃ –––

Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: "na cāyamāyasmā pitu’pi hetu sampajānamusā bhāseyyā’ti. " Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: "uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 4. 9.

Bhātusuttaṃ

435. Sāvatthiyaṃ –––

Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: "na cāyamāyasmā bhātu’pi hetu sampajānamusā bhāseyyā’ti. " Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: "uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 4. 10.

Bhaginisuttaṃ

436. Sāvatthiyaṃ –––

Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: "na cāyamāyasmā bhaginiyā’pi hetu sampajānamusā bhāseyyā’ti. " Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: "uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 4. 11.

Puttasuttaṃ

437. Sāvatthiyaṃ –––

Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: "na cāyamāyasmā puttassa’pi hetu sampajānamusā bhāseyyā’ti. " Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: "uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 4. 12.

Dhītusuttaṃ

438. Sāvatthiyaṃ –––

Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: "na cāyamāyasmā dhituyā’pi hetu sampajānamusā bhāseyyā’ti. " Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: "uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

5. 4. 13.

Pajāpatisuttaṃ

439. Sāvatthiyaṃ –––

Dāruṇo bhikkhave, lābhasakkarasiloko kaṭuko, pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: "na cāyamāyasmā pajāpatiyā’pi hetu sampajānamusā bhāseyyā’ti. " Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādinnacittaṃ sampajānamusā bhāsantaṃ.

Evaṃ dāruṇo kho bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: "uppannaṃ [PTS Page 244] [\q 244/] lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

Saṅghabhedavaggo catuttho.

Tassuddānaṃ:

Bhindi mūlaṃ sukko dhammo pakkantaṃ rathamātaro,
Pitā ca bhātā bhaginī putto dhitā pajāpatī’ti.

Lābhasakkārasaṃyuttaṃ samattaṃ.