[PTS Vol S - 2] [\z S /] [\f II /]
[BJT Vol S - 2] [\z S /] [\w II /]
[PTS Page 244] [\q 244/]
[BJT Page 374] [\x 374/]

Suttantapiṭake
Saṃyuttanikāyo
Dutiyo bhāgo
Nidānavaggo
6. Rāhulasaṃyuttaṃ
1. Paṭhamo vaggo

Namo tassa bhagavato arahato sammāsambuddhassa

6. 1. 1.

Cakkhuādisuttaṃ

340. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṃkkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.

Taṃ kimmaññasi rāhula, cakkhuṃ niccaṃ vā aniccaṃ vā’ti? Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. [PTS Page 245] [\q 245/] yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Sotaṃ niccaṃ vā aniccaṃ vā’ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Ghāṇaṃ niccaṃ vā aniccaṃ vā’ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Jivhā niccaṃ vā aniccaṃ vā’ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Kāyo nicco vā anicco vā’ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Mano nicco vā anicco vā’ti? Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghāṇasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ’Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī’ti.

[BJT Page 376] [\x 376/]

6. 1. 2.

Rūpādiārammaṇasuttaṃ

341. Sāvatthiyaṃ –––

Taṃ kimmaññasi rāhula, rūpā niccā vā aniccā vā’ti? [PTS Page 246] [\q 246/] aniccā bhante, saddā niccā vā aniccā vā’ti? Aniccā bhante, gandhā niccā vā aniccā vā’ti? Aniccā bhante, rasā niccā vā aniccā vā’ti? Aniccā bhante, phoṭṭhabbā niccā vā aniccā vā’ti? Aniccā bhante, dhammā niccā vā aniccā vā’ti? Aniccā bhanate, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpesu’pi nibbindati, saddesu’pi nibbindati, gandhesu’pi nibbindati, rasesu’pi nibbindati, phoṭṭhabbesu’pi nibbindati, dhammesu’pi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātī’ti.

6. 1. 3.

Viññāṇasuttaṃ

442. Sāvatthiyaṃ –––

Taṃ kimmaññasi rāhula, cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vā’ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Sotaviññāṇaṃ niccaṃ vā aniccaṃ vā’ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Ghāṇaviññāṇaṃ niccaṃ vā aniccaṃ vā’ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Jivhāviññāṇaṃ niccaṃ vā aniccaṃ va’ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Kāyaviññāṇaṃ niccaṃ vā aniccaṃ vā’ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Manoviññāṇaṃ niccaṃ vā aniccaṃ vā’ti? Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako cakkhuviññāṇasmimpi nibbindati, sotaviññāṇasmimpi nibbindati, ghāṇaviññāṇasmimpi nibbindati, jivhāviññāṇasmimpi nibbindati, kāyaviññāṇasmimpi nibbindati, manoviññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ’Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī’ti.

6. 1. 4.

Samphassasuttaṃ

443. Sāvatthiyaṃ –––

Taṃ kimmaññasi rāhula cakkhusamphasso nicco vā anicco vā’ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Sotasamphasso nicco vā anicco vā’ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Ghāṇasamphasso nicco vā anicco vā’ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Jivhāsamphasso nicco vā anicco vā’ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Kāyasamphasso nicco vā anicco vā’ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Manosamphasso nicco vā anicco vā’ti? Anicco bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako cakkhusamphassasmimpi nibbindati, sotasamphassamimpi nibbindati, ghāṇasamphassasmimpi nibbindati, jivhāsamphassasmimpi nibbindati, kāyasamphassasmimpi nibbindati, manosamphassasmimpi nibbindati. [PTS Page 247] [\q 247/] nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ’Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī’ti.

------------------------

1. Saddesupi-pe- gandhesupi-pe-, rasesupi-pe-, phoṭṭhabbesupi-pe- sīmu, sī1, 2.

[BJT Page 378] [\x 378/]

6. 1. 5.

Vedanāsuttaṃ

444. Sāvatthiyaṃ –––

Taṃ kimmaññasi rāhula, cakkhusamphassajā vedanā niccā vā aniccā vā’ti? Aniccā bhante yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Sotasamphassajā vedanā niccā vā aniccā vā’ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Ghāṇasamphassajā vedanā niccā vā aniccā vā’ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Jivhāsamphassajā vedanā niccā vā aniccā vā’ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Kāyasamphassajā vedanā niccā vā aniccā vā’ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Manosamphassajā vedanā niccā vā aniccā vā’ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā āriyasāvako cakkhusamphassajāya vedanāya’pi nibbindati. Sotasamphassajāya vedanāya’pi nibbindati. Ghāṇasamphassajāya vedanāya’pi nibbindati. Jivihāsamphassajāya vedanāya’pi nibbindati. Kāyasamphassajāya vedanāya’pi nibbindati. Manosamphassajāya vedanāya’pi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ’Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī’ti.

6. 1. 6.

Saññāsuttaṃ

345. Sāvatthiyaṃ –––

Taṃ kimmaññasi rāhula, rūpasaññā niccā vā aniccā vā’ti? Aniccā bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esomahasmi, eso me attā"ti? No hetaṃ bhante.

Saddasaññā niccā vā aniccā vā’ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Gandhasaññā niccā vā aniccā vā’ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Rasasaññā niccā vā aniccā vā’ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Phoṭṭhabbasaññā niccā vā aniccā vā’ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Dhammasaññā niccā vā aniccā vā’ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpasaññāya’pi nibbindati. Saddasaññāya’pi nibbindati. Gandhasaññāya’pi nibbindati. Rasasaññāya’pi nibbindati. Phoṭṭhabbasaññāya’pi nibbindati. Dhammasaññāya’pi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ’Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī’ti.

6. 1. 7.

Sañcetanāsuttaṃ

346. Sāvatthiyaṃ –––

Taṃ kimmaññasi rāhula, rūpasañcetanā niccā vā aniccā vā’ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Saddasañcetanā niccā vā aniccā vā’ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Gandhasañcetanā niccā vā aniccā vā’ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Rasasañcetanā niccā vā aniccā vā’ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

[PTS Page 248] [\q 248/] phoṭṭhabbasañcetanā niccā vā aniccā vā’ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Dhammasañcetanā niccā vā aniccā vā’ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpasañcetanāya’pi nibbindati. Saddasañcetanāya’pi nibbindati. Gandhasañcetanāya’pi nibbindati. Rasasañcetanāya’pi nibbindati. Phoṭṭhabbasaṃcetanāya’pi nibbindati. Dhammasañcetanāya’pi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ’Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī’ti.

[BJT Page 380] [\x 380/]

6. 1. 8.

Taṇhāsuttaṃ

347. Sāvatthiyaṃ –––

Taṃ kimmaññasi rāhula, rūpataṇhā niccā vā aniccā vā’ti? ’Aniccā bhante’ yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Saddataṇhā niccā vā aniccā vā’ti? ’Aniccā bhante’ yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Gandhataṇhā niccā vā aniccā vā’ti? ’Aniccā bhante’ yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Rasataṇhā niccā vā aniccā vā’ti? ’Aniccā bhante’ yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Phoṭṭhabbataṇhā niccā vā aniccā vā’ti? ’Aniccā bhante’ yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Dhammataṇhā niccā vā aniccā vā’ti? ’Aniccā bhante’ yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpataṇhāya’pi nibbindati, saddataṇhāya’pi nibbindati, gandhataṇhāya’pi nibbindati, rasataṇhāya’pi nibbindati, phoṭṭhabbataṇhāya’pi nibbindati, dhammataṇhāya’pi nibbindati, nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ’Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī’ti.

6. 1. 9.

Dhātusuttaṃ

348. Sāvatthiyaṃ –––

Taṃ kimmaññasi rāhula, paṭhavidhātu niccā vā aniccā vā’ti? ’Aniccā bhante’ yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Āpodhātu niccā vā aniccā vā’ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Tejodhātu niccā vā aniccā vā’ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Vāyodhātu niccā vā aniccā vā’ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Ākāsadhātu niccā vā aniccā vā’ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Viññāṇadhātu niccā vā aniccā vā’ti? Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako paṭhavīdhātuyā’pi nibbindati, āpodhātuyā’pi nibbindati, tojodhātuyā’pi nibbindati, [PTS Page 249] [\q 249/] vāyodhātuyā’pi nibbindati, ākāsadhātuyā’pi nibbindati, viññāṇadhātuyā’pi nibbindati, nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ’Khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ. Nāparaṃ itthattāyāti pajānātī’ti.

6. 1. 10.

Bandhasuttaṃ

349. Sāvatthiyaṃ –––

Taṃ kimmaññasi rāhula, rūpaṃ niccaṃ vā aniccaṃ vā’ti? ’Aniccaṃ bhante’. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Vedanā niccā vā aniccā vā’ti? ’Aniccā bhante’ yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Saññā niccā vā aniccā vā’ti? ’Aniccā bhante’ yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Saṅkhārā niccā vā aniccā vā’ti? ’Aniccā bhante’ yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Viññāṇaṃ niccā vā aniccā vā’ti? ’Aniccā bhante’ yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? Dukkhaṃ bhante. Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti? No hetaṃ bhante.

Evaṃ passaṃ rāhula, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāya’pi nibbindati, saññāya’pi nibbindati, saṅkhāresu’pi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ’Khīṇā jāti. Vusitaṃ brahmacariyaṃ. Kataṃ karaṇīyaṃ. Nāparaṃ itthattāyāti pajānātī’ti.

Vaggo paṭhamo.

Tassuddānaṃ:

Cakkhuṃ rūpañca viññāṇaṃ samphasso vedanāya ca,
Saññā sañcetanā taṇhā dhātu khandhena te dasā’ti.