[PTS Vol S - 2] [\z S /] [\f II /]
[BJT Vol S - 2] [\z S /] [\w II /]
[PTS Page 254] [\q 254/]
[BJT Page 390] [\x 390/]

Suttantapiṭake
Saṃyuttanikāyo
Dutiyo bhāgo
Nidānavaggo
7. Lakkhaṇasaṃyuttaṃ
1. Paṭhamo vaggo

Namo tassa bhagavato arahato sammāsambuddhassa

7. 1. 1.

Aṭṭhisaṅkhalikasuttaṃ

362. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati vephavane kalandakanivāpe. Tena kho pana samayena āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno gijjhakūṭe pabbate viharanti. Atha kho āyasmā mahāmoggallāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yenāyasmā lakkhaṇo tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ lakkhaṇaṃ etadavoca: āyāmāvuso lakkhaṇa, rājagahaṃ piṇḍāya pavisissāmā’ti. Evamāvuso’ti kho āyasmā lakkhaṇo āyasmato mahāmoggallānassa paccassosi.

Atha kho āyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi. Atha kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca: ko nu kho āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā’ti? Akālo kho āvuso lakkhaṇa, etassa pañhassa. Bhagavato maṃ santiko etaṃ paṇhaṃ pucchā’ti.

[PTS Page 255] [\q 255/] Atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca: idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi. Ko nu kho āvuso moggallāna, hetu ko paccayo sitassa pātukammāyā’ti?

Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ aṭṭhikasaṅkhalikaṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhā’pi kākā’pi kulalā’pi anupatitvā anupatitvā phāsulantarikāhi vitudanti.1 Sāsudaṃ2 aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo’pi nāma satto bhavissati, evarūpo’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

--------------------

1. Vitudenti-sīmu, sī. 1, 2, Vitudenti vitacchenti virājenti-machasaṃ, syā, vitacchenti, vibhājenti - [PTS] 2. Sāssudaṃ - sīmu. Sī1, 2

[BJT Page 392] [\x 392/]

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ1 byākareyyaṃ, pare me2 na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe goghātako ahosi so tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā3 tasseva kammassa vipākāvasesena4 [PTS Page 256] [\q 256/] evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

7. 1. 2.

Maṃsapesisuttaṃ

363. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ maṃsapesiṃ vehāsaṃ gacchantaṃ. Tamenaṃ gijjhā’pi kākā’pi kulalā’pi anupatitvā anupatitvā vitacchenti, virājenti. Sāsudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo’pi nāma satto bhavissati, evarūpo’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe goghātako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

7. 1. 3.

Maṃsapiṇḍasuttaṃ

364. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ maṃsapiṇḍaṃ vehāsaṃ gacchantaṃ. Tamenaṃ gijjhā’pi kākā’pi kulalā’pi anupatitvā anupatitvā vitacchenti, virājenti. So sudaṃ aṭṭasaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo’pi nāma satto bhavissati, evarūpo’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe sākuṇiko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

7. 1. 4.

Nicchavisuttaṃ

365. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ purisaṃ vehāsaṃ gacchantaṃ. Tamenaṃ gijjhā’pi kākā’pi kulalā’pi anupatitvā anupatitvā vitacchenti, virājenti. So sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo’pi nāma satto bhavissati, evarūpo’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe orabbhiko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

--------------------------

1. Ahañcetaṃ-machasaṃ, syā, [PTS] 2. Pare ca me-machasaṃ. [PTS] Parepi me-syā 3. Pacitvā - sī 1, 2, 4. Vipākavasena - sīmu 1, 2

[BJT Page 394] [\x 394/]

7. 1. 5.

Asilomasuttaṃ

366. [PTS Page 257] [\q 257/] idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ asilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa te asī uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo’pi nāma satto bhavissati, evarūpo’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe sūkariko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

7. 1. 6.

Sattilomasuttaṃ

367. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sattilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sattiyo uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo’pi nāma satto bhavissati, evarūpe’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe māgaviko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

7. 1. 7.

Usulomasuttaṃ

368. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ usulomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa te usū uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭasaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo’pi nāma satto bhavissati, evarūpo’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe kāraṇiko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

7. 1. 8.

Sūcilomasuttaṃ

369. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ. Tassa tā sūciyo uppatitvā uppatitvā tasseva kāye nipatanti. So sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo’pi nāma satto bhavissati, evarūpo’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe sūto ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

[BJT Page 396] [\x 396/]

7. 1. 9.

Dutiyasucilomasuttaṃ

370. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sucilomaṃ purisaṃ vehāsaṃ gacchantaṃ. [PTS Page 258] [\q 258/] tassa tā sūciyo sīse pavisitvā mukhato nikkhamanti. Mukhe pavisitvā urato nikkhamanti, ure pavisitvā udarato nikkhamanti, udare pavisitvā ūrūhi nikkhamanti, ūrūsu pavisitvā jaṅghāhi nikkhamanti, jaṅghāsu pavisitvā pādehi nikkhamanti. So sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo’pi nāma satto bhavissati, evarūpo’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe sūcako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

7. 1. 10.

Kumbhaṇḍasuttaṃ

371. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ kumbhaṇḍaṃ purisaṃ vehāsaṃ gacchantaṃ. So gacchanto’pi teva aṇḍe khandhe āropetvā gacchati. Nisīdanto’pi tesveva aṇḍesu nisīdati. Tamenaṃ gijjhā’pi kākā’pi kulalā’pi anupatitvā anupatitvā vitacchenti, virājenti. So sudaṃ aṭṭassaraṃ karoti.

Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo’pi nāma satto bhavissati, evarūpo’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hā nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe gāmakūṭo ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

Paṭhamo vaggo.

Tassuddānaṃ:

Aṭṭhi pesi ubho hi goghātakā
Piṇḍasākuṇiyo nicchavorabbhi,
Asi sūkariko satti māgavī
Usukāraṇiko sūci sārathi,
Yo ca sikkhīyati sūcako hi so
Aṇḍahārī ahu gāmakūṭako’ti.