[PTS Vol S - 2] [\z S /] [\f II /]
[BJT Vol S - 2] [\z S /] [\w II /]
[PTS Page 259] [\q 259/]
[BJT Page 398] [\x 398/]

Suttantapiṭake
Saṃyuttanikāyo
Dutiyo bhāgo
Nidānavaggo
7. Lakkhaṇasaṃyuttaṃ
2. Dutiyovaggo

Namo tassa bhagavato arahato sammāsambuddhassa

7. 2. 1.

Gūthakūpasuttaṃ

372. Rājagahe –––

[PTS Page 259] [\q 259/] Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ gūthakūpe sasīsakaṃ1 nimuggaṃ. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ ta bho, evarūpo’pi nāma satto bhavissati, evarūpo’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe pāradāriko ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

7. 2. 2.

Gūthakhādisuttaṃ

373. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ gūthakūpe nimuggaṃ, ubhohi hatthehi gūthaṃ khādantaṃ. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo’pi nāma satto bhavissati, evarūpo’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe duṭṭhabrāhmaṇo ahosi. So kassapassa sammāsambuddhassa pāvacane bhikkhusaṅghaṃ bhattena nimantetvā doṇiyo gūthassa pūrāpetvā kālaṃ ārocāpetvā etadavoca: ato bhonto, yāvadatthaṃ bhuñjantu ceva harantu cā’ti. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

7. 2. 3.

Nicchavitthisuttaṃ

374. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ itthiṃ vehāsaṃ gacchantiṃ. Tamenaṃ gijjhā’pi kākā’pi kulalā’pi anupatitvā anupatitvā vitacchenti, virājenti. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo’pi nāma satto bhavissati, evarūpo’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā bhikkhave, itthi imasmiṃ yeva rājagahe aticārinī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitva3 tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

7. 2. 4.

Maṅgulitthisuttaṃ

374. [PTS Page 260] [\q 260/] idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ duggandhaṃ maṅguliṃ2 vehāsaṃ gacchantiṃ. Tamenaṃ gijjhā’pi kākā’pi kulalā’pi anupatitvā anupatitvā vitacchenti, virājenti. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo’pi nāma satto bhavissati, evarūpo’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā bhikkhave, itthi imasmi yeva rājagahe ikkhaṇikā ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

----------------------

1. Sīsakaṃ - sīmu. Syā. 2. Maṅkuḷiṃ - aṭṭhakathā.

[BJT Page 400] [\x 400/]

7. 2. 5.

Okilinīsuttaṃ

374. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ uppakkaṃ okiliniṃ okiriṇiṃ vehāsaṃ gacchantiṃ. Sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo’pi nāma satto bhavissati, evarūpo’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti, yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, satto diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyaṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā bhikkhave, itthi kāliṅgassa rañño aggamahesī ahosi. Sā issāpakatā sapattiṃ aṅgārakaṭāhena okiri. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

7. 2. 6.

Asīsakasuttaṃ

377. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ asīsakaṃ kabandhaṃ2 vehāsaṃ gacchantaṃ. Tassa ure akkhīni ceva honti mukhañca. Tamenaṃ gijjhā’pi kākā’pi kulalā’pi anupatitvā anupatitvā vitacchenti, virājenti. So sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo’pi nāma satto bhavissati, evarūpe’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, asīsako diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, satto imasmiṃ yeva rājagahe hārito nāma coraghātako ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

7. 2. 7.

Bhikkhusuttaṃ

378. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ. Tassa saṅghāṭi’pi ādittā sampajjalitā sajotibhūtā, patto’pi āditto sampajjalito sajotibhūto, kāyabandhanampi [PTS Page 261] [\q 261/] ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyo’pi āditto sampajjalito sajotibhūto, so sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo’pi nāma satto bhavissati, evarūpo’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. [PTS Page 262] [\q 262/] pubbeva me so bhikkhave, bhikkhu diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, bhikkhu kassapassa sammāsambuddhassa pāvacane pāpabhikkhu ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

7. 2. 8.

Bhikkhuṇīsuttaṃ

379. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuniṃ vehāsaṃ gacchantiṃ. Tassa saṅghāṭi’pi ādittā sampajjalitā sajotibhūtā, patto’pi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyo’pi āditto sampajjalito sajotibhūto, so sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo’pi nāma satto bhavissati, evarūpo’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me sā bhikkhave, bhikkhuṇī diṭṭhā ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā bhikkhave, bhikkhunī kassapassa sammāsambuddhassa pāvacane pāpabhikkhunī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

---------------------

1. Kaliṅgassa - machasaṃ, syā, [PTS] 2. Kavandhaṃ - simu, [PTS] Sī1, 2.

[BJT Page 402] [\x 402/]

7. 2. 9.

Sikkhamānāsuttaṃ

380. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sikkhakamānaṃ vehāsaṃ gacchantiṃ. Tassa saṅghāṭi’pi ādittā sampajjalitā sajotibhūtā, patto’pi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyo’pi āditto sampajjalito sajotibhūto, so sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo’pi nāma satto bhavissati, evarūpo’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me sā bhikkhave, sikkhamānā diṭṭhā ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Esā bhikkhave, sikkhamānā kassapassa sammāsambuddhassa pāvacane pāpasikkhamānā ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

7. 2. 10.

Sāmaṇerasuttaṃ

381. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sāmaṇeraṃ vehāsaṃ gacchantaṃ. Tassa saṅghāṭi’pi ādittā sampajjalitā sajotibhūtā, patto’pi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyo’pi āditto sampajjalito sajotibhūto, so sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo’pi nāma satto bhavissati, evarūpe’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me so bhikkhave, sāmaṇero diṭṭho ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya. Eso bhikkhave, sāmaṇero kassapassa sammāsambuddhassa pāvacane pāpasāmaṇero ahosi. So tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

7. 2. 11.

Sāmaṇerīsuttaṃ

382. Idhāhaṃ āvuso, gijjhakūṭā pabbatā orohanto addasaṃ sāmaṇeriṃ vehāsaṃ gacchantaṃ. Tassa saṅghāṭi’pi ādittā sampajjalitā sajotibhūtā, patto’pi āditto sampajjalito sajotibhūto, kāyabandhanampi ādittaṃ sampajjalitaṃ sajotibhūtaṃ, kāyo’pi āditto sampajjalito sajotibhūto, sā sudaṃ aṭṭassaraṃ karoti. Tassa mayhaṃ āvuso, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, evarūpo’pi nāma satto bhavissati, evarūpo’pi nāma yakkho bhavissati, evarūpo’pi nāma attabhāvapaṭilābho bhavissatī’ti.

Atha kho bhagavā bhikkhū āmantesi: cakkhubhūtā vata bhikkhave, sāvakā viharanti, ñāṇabhūtā vata bhikkhave, sāvakā viharanti. Yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati. Pubbeva me sā bhikkhave, sāmaṇerī diṭṭhā ahosi. Api cāhaṃ na vyākāsiṃ. Ahamevetaṃ byākareyyaṃ, pare me na saddaheyyuṃ. Ye me na saddaheyyuṃ, tesaṃ taṃ assa dīgharattaṃ ahitāya dukkhāya.

[BJT Page 404] [\x 404/]

Esā bhikkhave, sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi. Sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye paccitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatī’ti.

Vaggo dutiyo

Tassuddānaṃ:

Kūpe nimuggo hi so pāradāriko
Gūthakhādī ahu duṭṭhasamaṇabrāhmaṇo,
Nicchavitthi aticārinī ahu
Maṅgulitthi ahu ikkhaṇitthikā,
Okilinī sapattaṅgārakokiri
Sīsacchinno ahu coraghātako,
Bhikkhu bhikkhunī sikkhamānā sāmaṇero atha
Sāmaṇerikā kassapassa vinayasmiṃ pabbajja,
Pāpakammaṃ akariṃsu tāvade’ti

Lakkhaṇasaṃyuttaṃ samattaṃ.