[PTS Vol S - 2] [\z S /] [\f II /]
[BJT Vol S - 2] [\z S /] [\w II /]
[PTS Page 262] [\q 262/]
[BJT Page 406] [\x 406/]

Suttantapiṭake
Saṃyuttanikāyo
Dutiyo bhāgo
Nidānavaggo
8. Opammasaṃyuttaṃ
1. Paṭhamo vaggo

Namo tassa bhagavato arahato sammāsambuddhassa

8. 1. 1.

Kūṭasuttaṃ

383. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. [PTS Page 263] [\q 263/] Tatra kho bhagavā bhikkhu āmantesi bhikkhavo’ti. Bhadante’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo, sabbā tā kūṭaṅgamā kūṭasamosaraṇā, kūṭasamugghātā sabbā tā samugghātaṃ gacchanti. Evameva kho bhikkhave, ye keci akusalamūlā1 sabbe te avijjaṅgamā2 avijjāsamosaraṇā. Avijjāsamugghātā sabbe te samugghātaṃ gacchanti.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: "appamattā viharissāmā"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

8. 1. 2.

Nakhasikhāsuttaṃ

384. Sāvatthiyaṃ –––

Atha kho bhagavā parittaṃ nakhasikhāya paṃsuṃ āropetvā bhikkhū āmantesi: taṃ kimmaññatha bhikkhave, katamannukho bahutaraṃ yo vāyaṃ3 mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā4 mahāpaṭhavī’ti?

Etadeva bhante, bahutaraṃ yadidaṃ mahāpaṭhavī. Appamattakoyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upeti, upanidhimpi na upeti, kalabhāgampi na upeti mahāpaṭhaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito’ti.

Eva meva kho bhikkhave, appakā te sattā ye manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye aññatra manussehi paccājāyanti.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: "appamattā viharissāmā"ti evaṃ hi vo bhikkhave, sikkhitabbanti.

---------------------

1. Akusalā dhammā-machasaṃ, [PTS] syā 2. Avijjā-mūlakā machasaṃ [PTS] syā. 3. Yo cāyaṃ - machasaṃ. 4. Yo cāyaṃ - machasaṃ.

[BJT Page 408] [\x 408/]

8. 1. 3.

Kulasuttaṃ

385. Sāvatthiyaṃ –––

[PTS Page 264@ [\q 264/] ]sayyathāpi bhikkhave, yāni kānici kulāni bahutthikāni appapurisāni, tāni suppadhaṃsiyāni honti corehi kumbhatthenakehi. Evameva kho bhikkhave, yassa kassaci bhikkhuno mettā cetovimutti abhāvitā abahulīkatā, so suppadhaṃsiyo hoti amanussehi.

Seyyathāpi bhikkhave, yāni kānici kulāni appitthikāni bahupurisāni, tāni duppadhaṃsiyāni honti corehi kumbhatthenakehi. Evameva kho bhikkhave, yassa kassaci bhikkhuno mettā cetovimutti bhāvitā bahulīkatā, so duppadhaṃsiyo hoti amanussehi.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

8. 1. 4.

Okkhāsatasuttaṃ

386. Sāvatthiyaṃ –––

Yo bhikkhave, pubbaṇhasamayaṃ okkhāsataṃ2 dānaṃ dadeyya, yo majjhantikaṃ samayaṃ okkhāsataṃ dānaṃ dadeyya, yo sāyaṇhasamayaṃ okkhāsataṃ dānaṃ dadeyya, yo vā pubbaṇhasamayaṃ antamaso gadduhanamattampi mettaṃ cittaṃ bhāveyya, yo vā majjhantikaṃ samayaṃ antamaso gadduhanamattampi mettaṃ cittaṃ bhāveyya, yo vā sāyaṇhasamayaṃ antamaso gadduhanamattampi mettaṃ cittaṃ bhāveyya, idaṃ tato mahapphalataraṃ.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti. Evaṃ hi vo bhikkhave sikkhitabbanti.

-----------------------

1. Appatthikāni, - sīmu, sī 1, 2, syā. 2. Ukkhāsataṃ - sī 1, 2.

[BJT Page 410] [\x 410/]

8. 1. 5.

Sattisuttaṃ

387. [PTS Page 265] [\q 265/] sāvatthiyaṃ –––

Seyyathāpi bhikkhave, satti tiṇhaphalā, atha puriso āgaccheyya "ahaṃ imaṃ sattiṃ tiṇhaphalaṃ pāṇinā vā miṭṭhinā vā patileṇissāmi patikoṭṭessāmi1 pativaṭṭessāmī"ti.2 Taṃ kimmaññasi bhikkhave, bhabbo nu kho so puriso amuṃ sattiṃ tiṇhaphalaṃ pāṇinā vā muṭṭhinā vā patileṇetuṃ patikoṭṭetuṃ pativaṭṭetunti? No hetaṃ bhante. Taṃ kissa hetu? Asu hi bhante, satti tiṇhaphalā na sukarā pāṇinā vā muṭṭhinā vā patileṇetuṃ patikoṭṭetuṃ pativaṭṭetuṃ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’ti.

Evameva kho bhikkhave, yassa kassaci bhikkhuno mettā cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, tassa ce amanusso cittaṃ khipitabbaṃ maññeyya, atha kho sveva amanusse kilamathassa. Vighātassa bhāgī assa.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ. Mettā no cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

8. 1. 6.

Dhanuggahasuttaṃ

388. Sāvatthiyaṃ –––

Seyyathāpi bhikkhave, cattāro daḷhadhammā dhanuggahā [PTS Page 266] [\q 266/] sikkhitā kahatatthā katūpāsanā catuddisā ṭhitā assu, atha puriso āgaccheyya: "ahaṃ imesaṃ catunnaṃ daḷhadhammānaṃ dhanuggahānaṃ sikkhitānaṃ katatthānaṃ katūpāsānaṃ catuddisā kaṇḍe khitte appatiṭṭhite paṭhaviyaṃ3 gahetvā āharissāmī"ti. Taṃ kimmaññatha bhikkhave, javano puriso paramena javena samannāgato’ti alaṃ vacanāyā’ti?

Ekassa cepi bhante, daḷhadhammassa dhanuggahassa sikkhitassa3 katahatthassa katūpāsanassa kaṇḍaṃ khittaṃ appatiṭṭhitaṃ paṭhaviyaṃ4 gahetvā āhareyya, javano puriso paramena javena samannāgato’ti alaṃ vacanāya. Kopanavādo catunnaṃ daḷhadhammānaṃ dhanuggahānaṃ sikkhitānaṃ katahatthānaṃ katūpāsanānanti.

---------------------

1. Patikoṭṭassāmi - sī 1, 2 2. Pativaṭṭassāmi - sī 1, 2. 3. Susikkhitassa - machasaṃ 4. Puthuviyaṃ - sī 1, 2, thapaviyaṃ - machasaṃ.

[BJT Page 412] [\x 412/]

Yathā ca bhikkhave, tassa purisassa javo yathā ca candimasuriyānaṃ javo tato sīghataro. Yathā ca bhikkhave, tassa purisassa javo, yathā ca candimasuriyānaṃ javo, yathā ca yā devatā candimasuriyānaṃ purato dhāvanti, tisaṃ devatānaṃ javo tato sīghataro.1 Yathā ca bhikkhave, tassa purisassa javo, yathā ca candimasuriyānaṃ javo, yathā ca yā devatā candimasuriyānaṃ purato dhāvanti tāsaṃ devatānaṃ javo, tato sīghataraṃ āyusaṅkhārā khīyanti.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: appamattā viharissāmā’ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

8. 1. 7.

Āṇisuttaṃ

389. Sāvatthiyaṃ –––

Bhūtapubbaṃ bhikkhave, dasārahānaṃ2 āṇako nāma mudiṅgo ahosi. Tassa dasārahā āṇake phaḷite3 aññaṃ āṇiṃ odahiṃsu. [PTS Page 267] [\q 267/] ahu kho so bhikkha,ve samayo yaṃ āṇakassa mudaṅgassa porāṇaṃ pokkhara phalakaṃ4 antaradhāyi, āṇisaṅghāṭova avasissi.

Evameva kho bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ, ye te suttantā tathāgatabhāsitā gambhīrā gambhiratthā lokuttarā suññatapaṭisaṃyuttā,5 tesu bhaññamānesu na sussūsissanti.6 Na sotaṃ odahissanti, na aññācittaṃ upaṭṭhāpessanti. Na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti. Ye pana te suttantā kavikatā kāveyyā cittakkharā cittabyañjanā bāhirakā sāvakabhāsitā, tesu bhaññamānesu sussūsissanti, sotaṃ odahissanti, aññācittaṃ upaṭṭhāpessanti te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti. Evametesaṃ bhikkhave, suttantānaṃ tathāgatabhāsitānaṃ gambhīrānaṃ gambhīratthānaṃ lokuttarānaṃ suññatapaṭisaṃyuttānaṃ antaradhānaṃ bhavissati.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: "ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatapaṭisaṃyuttā, tesu bhaññamānesu sussusissāma, sotaṃ odahissāma, aññācittaṃ upaṭṭhāpessāma te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissāmā’ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

----------------------

1. Sīghataraṃ - machasaṃ. 2. Dasabhātikānaṃ - sīmu. 3. Ghaṭite - machasaṃ, [PTS] 4. Pokkharaṃ phalakaṃ - sīmu, syā. 5. Suññatappaṭisāyuttaṃ - machasaṃ. 6. Sussūyissanti - sīmu, sī 1, 2

[BJT Page 414] [\x 414/]

8. 1. 8.

Kaliṅgarūpadhānasuttaṃ

390. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo’ti. Bhadante’ti kho te bhikkhu bhagavato paccassosuṃ: bhagavā etadavoca:

Kaliṅgarūpadhānā bhikkhave, etarahi licchavī viharanti [PTS Page 268] [\q 268/] appamattā ātāpino upāsanasmiṃ. Tesaṃ rājāmāgadho ajātasattu vedehiputto na labhati otāraṃ, na labhati ārammaṇaṃ. Bhavissanti bhikkhave, anāgatamaddhānaṃ licchavī sukhumālā mudutaphaṇahatthapādā te mudukāsu seyyāsu tūlabimbohanādisu yāva suriyuggamanā seyyaṃ kappessanti. Tesaṃ rājā māgadho ajātasattu vedehiputto lacchati otāraṃ, lacchati ārammaṇaṃ.

Kaliṅgarūpadhānā bhikkhave, etarahi bhikkhū viharanti appamattā ātāpino padhānasmiṃ. Tesaṃ māro pāpimā na labhati otāraṃ, na labhati ārammaṇaṃ. Bhavissanti bhikkhave, anāgatamaddhānaṃ bhikkhū sukhumālā mudutaphaṇahatthapādā. Te mudukāsu seyyāsu tūlabimbohanādisu yāva suriyuggamanā seyyaṃ kappessanti tesaṃ māro pāpimā lacchati otāraṃ, lacchati ārammaṇaṃ.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: "kaliṅgarūpadhānā viharissāma appamattā ātāpino padhānasmi"nti.1 Evaṃ hi vo bhikkhave, sikkhitabbanti.

8. 1. 9.

Nāgasuttaṃ

391. Sāvatthiyaṃ –––

Tena kho pana samayena aññataro navo bhikkhu ativelaṃ kulāni upasaṅkamati. Tamenaṃ bhikkhū evamāhaṃsu: "mā āyasmā ativelaṃ kulāni upasaṅkamī"ti. So bhikkhūhi vuccamāno evamāha: "imehi nāma therā bhikkhū kulāni upasaṅkamitabbaṃ maññissanti, kimaṅgapanāha"nti.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. [PTS Page 269] [\q 269/] ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha bhante, aññataro navo bhikkhu ativelaṃ kulāni upasaṅkamati. Tamenaṃ bhikkhū evamāhaṃsu: "mā āyasmā evaṃ ativelaṃ kulāni upasaṅkamī"ti. So bhikkhū bhikkhūhi vuccamāno evamāha: "imehi nāma therā bhikkhū kulāni upasaṅkamitabbaṃ maññissanti, kimaṅgapanāha"nti.

---------------------

1. Padhānasmiṃ - sīmu.

[BJT Page 416] [\x 416/]

Bhūtapubbaṃ bhikkhave, araññāyatane mahāsarasi. Taṃ nāgā upanissāya viharanti. Te taṃ sarasiṃ ogāhetvā soṇḍāya bhisamūlālaṃ abbhuggahetvā1 suvikkhālitaṃ vikkhāletvā akaddamaṃ saṅkhāditvā2 ajjhoharanti. Tesaṃ taṃ vaṇṇāya ceva hoti balāya ca. Na ca tatonidānaṃ maraṇaṃ vā nigacchanti, maraṇamattaṃ vā dukkhaṃ.

Tesaññeva kho pana bhikkhave, mahānāgānaṃ anusikkhamānā taruṇā hiṃkacchāpā, te taṃ sarasiṃ ogāhetvā soṇḍāya bhisamūlālaṃ abbhuggahetvā1 na suvikkhālitaṃ vikkhāletvā sakaddamaṃ asaṅkhāditvā ajjhoharanti. Tesaṃ taṃ neva vaṇṇāya hoti na balāya. Tato nidānaṃ maraṇaṃ vā nigacchanti, maraṇamattaṃ vā dukkhaṃ.

Evameva kho bhikkhave, idha therā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisanti. Te tattha dhammaṃ bhāsanti tesaṃ gihī pasannākara karonti. Te taṃ lābhaṃ agathitā amucchitā anajjhopannaṃ,3 ādīnavadassāvino nissaraṇapaññā paribhuñjanti. Tesaṃ taṃ vaṇṇāya ceva hoti balāya ca. Na ca tatonidānaṃ maraṇaṃ vā nigacchanti, maraṇamattaṃ vā dukkhaṃ.

Tesaññeva kho pana bhikkhave, therānaṃ bhikkhūnaṃ anusikkhamānā navā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisanti. Te tattha dhammaṃ bhāsanti. Tesaṃ gihī pasannākāraṃ [PTS Page 270] [\q 270/] karonti. Te taṃ lābhaṃ gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Tesaṃ taṃ neva vaṇṇāya hoti na balāya. Te tatonidānaṃ maraṇaṃ vā nigacchanti, maraṇamattaṃ vā dukkhaṃ.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: "agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇapaññā lābhaṃ paribhuñjissāmā"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

8. 1. 10.

Biḷālasuttaṃ

392. Sāvatthiyaṃ –––

Tena kho pana samayena aññataro bhikkhu ativelaṃ kulesu cārittaṃ āpajjati. Tamenaṃ bhikkhū evamāhaṃsu: " mā āyasmā ativelaṃ kulesu cārittaṃ āpajjī"ti. So bhikkhu bhikkhūhi vuccamāno na ramati.4

-------------------------

1. Adhogahetvā-sīmu, sī1, 2: abbūhetvā-aṭṭhakathā, abbāgahetvā-machasaṃ. 2. Saṃkharitvā. [PTS] 3. Anajjhāpannaṃ - sīmu, syā. 4. Viramati - machasaṃ, [PTS]

[BJT Page 418] [\x 418/]

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "idha bhante, aññataro bhikkhū aticelaṃ kulesu āpajjati. Tamenaṃ bhikkhū evamāhaṃsu "mā āyasmā aticelaṃ kulesu cārittaṃ āpajjī"ti. So bhikkhu bhikkhūhi vuccamāno na ramatī"ti.

Bhūtapubbaṃ bhikkhave, biḷālo1 sandhisamalasaṅkaṭīre2 ṭhito ahosi mudumūsiṃ magayamāno,3 "yadāyaṃ mudumūsī gocarāya pakkamissati, tattheva naṃ gahetvā khādissāmī"ti. Atha kho bhikkhave, mudumūsī gocarāya pakkami. Tamenaṃ biḷālo gahetvā sahasā asaṅkhāditvā4 ajjhohari. Tassa mudumūsi antampi khādi, antaguṇampi khādi. So [PTS Page 271] [\q 271/] tato nidānaṃ maraṇampi nigacchi, maraṇamattampi dukkhaṃ.

Evameva kho bhikkhave, idhekacco bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati, arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi.

So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā, tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena maraṇaṃ vā nigacchati, maraṇamattaṃ vā dukkhaṃ. Maraṇaṃ hetaṃ bhikkhave, ariyassa vinaye yo sikkhaṃ paccakkhāya hīnāyāvattati. Maraṇamattaṃ hetaṃ bhikkhave, dukkhaṃ yadidaṃ aññataraṃ saṅkiliṭṭhaṃ āpattiṃ āpajjati, yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: "rakkhiteneva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṃvutehi indriyehi gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

8. 1. 11.

Sigālasuttaṃ

393. Sāvatthiyaṃ –––

Assuttha no tumhe bhikkhave, rattiyā paccūsasamayaṃ sigālassa vassamānassāti?5 Evaṃ bhante. Eso kho bhikkhave, jarasigālo ukkaṇṭakena6 nāma rogajātena phuṭṭho. So yena yena icchati, tena tena gacchati. Yattha yattha icchati, tattha tattha tiṭṭhati. Yattha yattha icchati, tattha tattha nisīdati. Yattha yattha [PTS Page 272] [\q 272/] icchati, tattha tattha nipajjati. Sītako’pi naṃ vāto upavāyati. Sādhu khvassa bhikkhave, yaṃ idhekacco sakyaputtiyapaṭiñño evarūpampi attabhāvapaṭilābhaṃ paṭisaṃvedayetha.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: "appamattā viharissāmā"ti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

-------------------

1. Biḷāro-syā. 2. Saṅkatīre-syā. 3. Āgamayamāno-syā. Maggamāno-sīmu, maggayamāno-machasaṃ, [PTS] 4. Saṃkhāditvā-sīmu, machasaṃ, masaṃkhāditvā-syā. Saṃkhāritvā-[PTS] 5. Vasamānassāti-sīmu, syā. 6. Ukkaṇḍakena-machasaṃ, ukkaṇṇakena-sīmu, sī 1, 2 [PTS]

[BJT Page 420] [\x 420/]

8. 1. 12.

Dutiyasigālasuttaṃ

394. Sāvatthiyaṃ –––

Assuttha no tumhe bhikkhave, rattiyā paccūsasamayaṃ sigālassa vassamānassā’ti? Evaṃ bhante. Siyā kho bhikkhave, tasmiṃ jarasigāle yā kāci kataññutā kataveditā. Na tveva idhekacce sakyaputtiyapaṭiññe siyā kāci kataññutā kataveditā.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: "kataññuno bhavissāma katavedino. Amhesu appakampi kataṃ mā nassissatī"ti1. Evaṃ hi vo bhikkhaveva, sikkhitabbanti.

Vaggo paṭhamo

Tassuddānaṃ:

Kūṭaṃ nakhasikhaṃ kulaṃ okkhā satti dhanuggaho,
Āṇi kaliṅgaro nāgo biḷālo dve sigālakā’ti.

Opammasaṃyuttaṃ samattaṃ.

------------------------

1. Na ca no amhesu appakampi kataṃ tassissatīti - machasaṃ.