[PTS Vol S - 2] [\z S /] [\f II /]
[BJT Vol S - 2] [\z S /] [\w II /]
[PTS Page 273] [\q 273/]
[BJT Page 422] [\x 422/]

Suttantapiṭake
Saṃyuttanikāyo
Dutiyo bhāgo
Nidānavaggo
9. Bhikkhusaṃyuttaṃ
1. Paṭhamo vaggo

Namo tassa bhagavato arahato sammāsambuddhassa

9. 1. 1.

Moggallānasuttaṃ1

395. [PTS Page 273] [\q 273/] Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi: āvuso bhikkhavo’ti. Āvuso’ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ. Āyasmā mahāmoggallāno etadavoca:

Idha mayhaṃ āvuso, rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "ariyo tuṇhībhāvo ariyo tuṇhībhāvo’ti vuccati, katamo nu kho ariyo tuṇhībhāvo"ti?

Tassa mayhaṃ āvuso etadahosi: "idha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati ariyo tuṇhībhāvo"ti.

So khvāhaṃ2 āvuso, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi.3 Tassa mayhaṃ āvuso iminā vihārena viharato vitakkasahagatā saññāmanasikārā samadācaranti. Atha kho maṃ āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca: "moggallāna, moggallāna, mā brāhmaṇa, ariyaṃ tuṇhībhāvaṃ pamādo. Ariye tuṇhībhāve cittaṃ saṇṭhāpehi. Ariye tuṇhībhāve cittaṃ ekodiṃ4 karohi. Ariye tuṇhībhāve cittaṃ samādahā"ti.

So khvāhaṃ āvuso, aparena samayena vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ.5 Yaṃ hi taṃ [PTS Page 274] [\q 274/] āvuso, sammā vadamāno vadeyya, "satthārā anuggahito sāvako mahābhiññataṃ patto"ti, mamaṃ taṃ sammā vadamāno vadeyya "satthārā anuggahito sāvako mahābhiññataṃ patto"ti.

---------------------------

1. Kolitasutta-machasaṃ, syā. Kolita-uddāna-sī1, 2. Khohaṃ- sīmu, sī1, 2 3. Vihariṃ - machasaṃ. 4. Ekodibhāvaṃ -machasaṃ. 5. Viharāmi - machasaṃ, syā.

[BJT Page 424] [\x 424/]

9. 1. 2

Sāriputtasuttaṃ1

396. Sāvatthiyaṃ –––

Tatra kho āyasmā sāriputto bhikkhū āmantesi: āvuso, bhikkhavo’ti. Āvuso’ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Idha mayhaṃ āvuso, rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "atthi nu kho taṃ kiñci lokasmiṃ yassa me vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā"ti.

Tassa mayhaṃ āvuso, etadahosi: "natthi kho taṃ kiñci lokasmiṃ yassa me vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā"ti.

Evaṃ vutte āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca: "satthu’pi kho te āvuso, sāriputta, vipariṇāmaññathābhāvā nūppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā"ti.

Satthu’pi kho me āvuso, vipariṇāmaññathābhāvā nūppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. Api ca me evamassa: mahesakkho vata bho, satto antarahito mahiddhiko mahānubhāvo, sace hi bhagavā ciraṃ dīghamaddhānaṃ tiṭṭheyya, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti.

[PTS Page 275] [\q 275/] tathā hi panāyasmato sāriputtassa dīgharattaṃ ahiṅkāramamiṃkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa satthu’pi vipariṇāmaññathābhāvā nūppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā’ti.

10. 1. 3

Mahānāgasuttaṃ2

397. Sāvatthiyaṃ –––

Tena kho pana samayena āyasmā ca sāriputto āyasmā ca mahāmoggallāno rājagahe viharanti veḷuvane kalandakanivāpe ekavihāre. Atha kho āyasmā sāriputto sāyaṇhasamayaṃ patisallāṇā vuṭṭhito yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahāmoggallānaṃ etadavoca: vippasannāni kho te āvuso moggallāna, indriyāni. Parisuddho mukhavaṇṇo pariyodāto, santena nūnāyasmā mahāmoggallāno ajja vihārena vihāsī’ti.

-------------------

1. Upatissasuttaṃ - machasaṃ, syā. 2. Ghaṭasuttaṃ - machasaṃ. Ghaṭa - uddāna

[BJT Page 426] [\x 426/]

Oḷārikena kho ahaṃ āvuso, ajja vihārena vihāsiṃ. Api ca me ahosi dhammī kathā’ti. "Kena saddhiṃ panāyasmato mahāmoggallānassa ahosi dhammī kathā"ti? Bhagavatā kho me āvuso, saddhiṃ ahosi dhammī kathā’ti. "Dūre kho āvuso, bhagavā etarahi sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Ninnu kho āyasmā mahāmoggallāno bhagavantaṃ iddhiyā upasaṅkami, udāhu bhagavā āyasmantaṃ mahāmoggallānaṃ iddhiyā upasaṅkamī"ti?

[PTS Page 276] [\q 276/] nakhvāhaṃ āvuso, bhagavantaṃ iddhiyā upasaṅkamiṃ. Napi maṃ bhagavā iddhiyā upasaṅkami. Api ca me yāvatā bhagavā ettāvatā dibbaṃ cakkhuṃ visujjhi dibbā ca sotadhātu. Bhagavato’pi yāvatāhaṃ ettāvatā dibbaṃ cakkhuṃ visujjhi, dibbā ca sotadhātū’ti.

Yathā kathaṃ panāyasmato mahāmoggallānassa bhagavatā saddhiṃ ahosi dhammī kathā’ti?

Idhāhaṃ āvuso, bhagavantaṃ etadavoca: "āraddhaviriyo āraddhaviriyo"ti bhante, vuccati. Kittāvatā nu kho bhante, āraddhaviriyo hotī’ti? Evaṃ vutte maṃ āvuso, bhagavā etadavoca: idha moggallāna bhikkhu āraddhaviriyo viharati, "kāmaṃ taco ca nahārū ca aṭṭhī ca avasissatu sarīre, upasussatu maṃsalohitaṃ. Yaṃ taṃ purisathāmena purisaviriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā viriyassa saṇṭhānaṃ bhavissatī"ti. Evaṃ kho moggallāna, āraddhaviriyo hotī’ti. Evaṃ kho me āvuso, bhagavatā saddhiṃ ahosi dhammī kathā’ti.

Seyyathāpi āvuso, himavato pabbatarājassa parittā pāsāṇasakkharā yāvadeva upanikkhepanamattāya. Evameva kho mayaṃ āyasmato mahāmoggallānassa yāvadeva upanikkhepanamattāya, āyasmā hi mahāmoggallāno mahiddhiko mahānubhāvo, ākaṅkhamāno kappaṃ tiṭṭheyyā’ti.

Seyyathāpi āvuso, mahatiyā loṇaghaṭāya parittā loṇasakkharā yāvadeva upanikkhepanamattāya. Evameva mayaṃ āyasmato sāriputtassa yāvadeva upanikkhepanamattāya. [PTS Page 277] [\q 277/] āyasmā hi sāriputto bhagavatā anekapariyāyena thomito vaṇṇito pasattho:

"Sāriputtova paññāya sīlena upasamena ca,
Yopi pāraṅgato bhikkhu etāva1 paramo siyā"ti.

Iti hete ubho mahānāgā aññamaññassa subhāsitaṃ sulapitaṃ samanumodiṃsū’ti.

------------------------

1. Esova - syā.

[BJT Page 428] [\x 428/]

9. 1. 4

Navabhikkhusuttaṃ1

398. Sāvatthiyaṃ –––

Tena kho pana samayena aññataro navo bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisitvā appossukko tuṇhībhūto saṅkasāyati, na bhikkhūnaṃ veyyāvaccaṃ karoti cīvarakārasamaye. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "idha bhante, aññataro navo bhikkhū pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisitvā appossukko tuṇhībhūto saṅkasāyati na bhikkhūnaṃ veyyāvaccaṃ karoti cīvarakārasamaye"ti.

Atha kho bhagavā aññataraṃ bhikkhū āmantesi "ehi tvaṃ bhikkhu mama vacanena taṃ bhikkhuṃ āmantehi, satthā taṃ āvuso, āmantetī"ti. Evaṃ bhante’ti kho so bhikkhu bhagavato paṭissutvā yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhū etadavoca: "satthā taṃ āvuso, āmantetī"ti. Evamāvusoti kho so bhikkhu tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [PTS Page 278] [\q 278/] ekamantaṃ nisinnaṃ kho taṃ bhikkhūṃ bhagavā etadavoca: "saccaṃ kira tvaṃ bhikkhu, pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisitvā appossukko tuṇhībhūto saṃkasāyasi, na bhikkhūnaṃ veyyāvaccaṃ karosi cīvarakāra samaye"ti. Ahampi kho bhante, sakaṃ kiccaṃ karomī’ti.

Atha kho bhagavā tassa bhikkhuno cetasā cotoparivitakkamaññāya bhikkhū āmantesi: mā kho tumhe bhikkhave, etassa bhikkhuno ujjhāyittha eso kho bhikkhave, bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ2 diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā.

Nayidaṃ sithilamārabbha nayidaṃ appena thāmasā,
Nibbānaṃ adhigantabbaṃ sabbaganthappamocanaṃ. 3
Ayañca daharo bhikkhu ayamuttamaporiso,
Dhāreti antimaṃ dehaṃ jetvā māraṃ savāhininti.

---------------------

1. Navasuttaṃ - machasaṃ, bhava - uddāna. 2. Abhicetasikānaṃ-sīmu, syā. 3. Sabbadukkhappamocanaṃ-machasaṃ, [PTS]

[BJT Page 430] [\x 430/]

9. 1. 5

Sujātasuttaṃ

399. Sāvatthiyaṃ –––

Atha kho āyasmā sujāto yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ sujātaṃ dūratova āgacchantaṃ. Disvāna bhikkhū āmantesi:

Ubhayenevāyaṃ bhikkhave, kulaputto sobhati: [PTS Page 279] [\q 279/] yañca abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Sobhati vatāyaṃ bhikkhu ujubhūtena cetasā,
Vippamutto1 visaññutto anupādāya nibbuto,
Dhāreti antimaṃ dehaṃ jetvā māraṃ savāhininti.

9. 1. 6

Lakuṇṭakabhaddiyasuttaṃ

400. Sāvatthiyaṃ –––

Atha kho āyasmā lakuṇṭakabhaddiyo yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ lakuṇṭakabhaddiyaṃ dūratova āgacchantaṃ disvāna bhikkhū āmantesi:

Passatha no tumhe bhikkhave, etaṃ bhikkhuṃ āgacchantaṃ dubbaṇṇaṃ duddasikaṃ okoṭimakaṃ bhikkhūnaṃ paribhūtarūpanti? Evaṃ bhante. Eso kho bhikkhave, bhikkhu mahiddhiko mahānubhāvo, na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Haṃsā koñcā mayūrā ca hatthiyo pasadā migā,
Sabbe sīhassa bhāyanti natthi kāyasmiṃ tulyatā.
Evameva manussesu daharo cepi paññavā,
So hi tattha mahā hoti neva bālo sarīravā’ti.

--------------------------

1. Vippayutto - machasaṃ, syā, [PTS]

[BJT Page 432] [\x 432/]

9. 1. 7

Visākhapañcāliputtasuttaṃ1

401. [PTS Page 280] [\q 280/] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena āyasmā visākho pañcāliputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandessati samādapeti samuttejeti sampahaṃseti, poriyā vācāya vissaṭhāya anelagalāya1 atthassa viññāpaniyā pariyāpannāya anissitāya.

Atha kho bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: konu kho bhikkhave, upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandessati samādapeti samuttejeti sampahaṃseti, poriyā vācāya vissaṭṭhāya anelagalāya2 atthassa viññāpaniyā pariyāpannāya anissitāya’ti? Āyasmā bhante, visākho pañcāliputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandessati samādapeti samuttejeti sampahaṃseti, poriyā vācāya visisaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā’ti.

Atha kho bhagavā āyasmantaṃ visākhaṃ pañcāliputtaṃ āmantesi: sādhu, sādhu, visākha, sādhu kho tvaṃ visākha, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi, poriyā vācāya vissaṭṭhāya anelagalāya2 atthassa viññāpaniyā pariyāpannāya anissitāyā’ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca: satthā:

Na bhāsamānaṃ jānanti missaṃ bālehi paṇḍitaṃ,
Bhāsamānañca jānanti desentaṃ amataṃ padaṃ.
Bhāsaye jotaye dhammaṃ paggaṇhe isinaṃ dhajaṃ,
Subhāsitadhajā isayo dhammo hi isinaṃ dhajo’ti.

9. 1. 8

Nandasuttaṃ

402. [PTS Page 281] [\q 281/] sāvatthiyaṃ –––

Atha kho āyasmā nando bhagavato mātucchaputto ākoṭitapaccākoṭitāni civarāni pārupitvā akkhīni añjitvā acchaṃ pattaṃ gahetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ nandaṃ bhagavā etadavoca:

----------------------

1. Visākhasuttaṃ - machasaṃ, visākha - uddāna. 2. Anelamūgāya - sīmu.

[BJT Page 434] [\x 434/]

Na kho te taṃ nanda, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa yaṃ tvaṃ ākoṭitapaccākoṭitāni cīvarāni pārupeyyāsi, akkhinī ca añjeyyāsi, acchañca pattaṃ dhāreyyāsi. Etaṃ1 kho te nanda, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa yaṃ tvaṃ āraññako ca assasi piṇḍapātiko ca paṃsukūliko ca kāmesu ca anapekkho vihareyyāsī’ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Kadāhaṃ nandaṃ passeyyaṃ āraññaṃ paṃsukūlikaṃ,
Aññātuñchena2 yāpentaṃ kāmesu anapekkhinanti.

Atha kho āyasmā nando aparena samayena āraññako cāsi piṇḍapātiko ca paṃsukūliko ca kāmesu ca anapekho vihāsī’ti.

9. 1. 9

Tissasuttaṃ

403. Sāvatthiyaṃ –––

[PTS Page 282] [\q 282/] Atha kho āyasmā tisso bhagavato pitucchāputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, dukkhī dummano assūni pavattayamāno. Atha kho bhagavā āyasmantaṃ tissaṃ etadavoca: kiṃ tvaṃ tissa, ekamantaṃ nisinno dukkhī dummano assūni pavattayamāno’ti?

Tathā hi pana maṃ bhante, bhikkhū samantā vācāsannitodakena3 sañjambhariṃ akaṃsū’ti. Tathā hi pana tvaṃ tissa, vattā no ca vacanakkhamo, na kho te taṃ tissa, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa, yaṃ tvaṃ vattā no ca vacanakkhamo. Etaṃ kho te tissa, patirūpaṃ kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa yaṃ tvaṃ vattā ca assasi4 vacanakkhamo cā’ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Kinnu kujjhasi mā kujjha akkodho tissa te varaṃ,
Kodhamānamakkhavinayatthaṃ hi tissa brahmacariyaṃ vussatī’ti.

9. 1. 10

Theranāmakasuttaṃ

404. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aññataro bhikkhu theranāmako ekavihārī ceva hoti ekavihārassa ca vaṇṇavādī. So eko gāmapiṇḍāya pavisati. Eko paṭikkamati. Eko raho nisīdati. Eko caṅkamaṃ adhiṭṭhā’ti.

-------------------

1. Evaṃ - sī1, 2. 2. Aññābhuñjena - syā. 3. Vācāya sannitodakena - machasaṃ, syā, [PTS] Sī1, 2. 4. Assa - machasaṃ, āsi - syā

[BJT Page 436] [\x 436/]

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. [PTS Page 283] [\q 283/] upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: idha bhante aññataro bhikkhu theranāmako ekavihārī ekavihārassa ca vaṇṇavādī’ti.

Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: ehi tvaṃ bhikkhu, mama vacanena theraṃ bhikkhuṃ āmantehi "satthā taṃ āvuso, thera, āmantetī"ti. ’Evaṃ bhante’ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā thero bhikkhu tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ theraṃ etadavoca: "satthā taṃ āvuso, thera, āmantetī"ti. Evamāvuso’ti kho āyasmā thero tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ theraṃ bhagavā etadavoca: saccaṃ kira tvaṃ thera, ekavihārī, ekavihārassa ca vaṇṇavādī’ti? Evaṃ bhante.

Yathā kathaṃ pana tvaṃ thera, ekavihārī ekavihārassa ca vaṇṇavādī’ti? Idhāhaṃ bhante, eko gāmaṃ piṇḍāya pavisāmi. Eko paṭikkāmāmi. Eko raho nisīdāmi. Eko caṅkamaṃ adhiṭṭhāmi. Evaṃ khvāhaṃ bhante ekavihārī, ekavihārassa ca vaṇṇavādī’ti.

Attheso thera ekavihāro, na so natthī’ti vadāmi. Api ca thera, yathā ekavihāro vitthāreṇa paripuṇṇo hoti, taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmī’ti. Evaṃ bhante’ti kho thero bhikkhu bhagavato paccassosi. Bhagavā etadavoca:

Kathaṃ ca thera, ekavihāro vitthāreṇa paripuṇṇo hoti? Idha thera, yaṃ atītaṃ taṃ pahīnaṃ, yaṃ anāgataṃ taṃ paṭinissaṭṭhaṃ. Paccuppannesu ca attabhāvapaṭilābhesu chandarāgo suppaṭivinīto. Evaṃ kho thera, ekavihāro vitthāreṇa paripuṇṇo hotī’ti. [PTS Page 284] [\q 284/] idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Sabbābhibhuṃ sabbaviduṃ sumedhaṃ
Sabbesu dhammesu anūpalittaṃ,
Sabbaṃ jahaṃ taṇhakkhaye vimuttaṃ
Tamahaṃ naraṃ ekavihārī’ti brumī’ti.

[BJT Page 438] [\x 438/]

9. 1. 11

Mahākappinasuttaṃ

405. Sāvatthiyaṃ –––

Atha kho āyasmā mahākappino yena bhagavā tenupasaṅkami. Addasā kho bhagavā āyasmantaṃ mahākappinaṃ dūratova āgacchantaṃ. Disvāna bhikkhū āmantesi: passatha no tumhe bhikkhave, etaṃ bhikkhuṃ āgacchantaṃ odātaṃ1 tanukaṃ. Tuṅganāsikanti? Evaṃ bhante.

Eso kho bhikkhave, bhikkhu mahiddhiko mahānubhāvo. Na ca sā samāpatti sulabharūpā, yā tena bhikkhunā asamāpannapubbā. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Khattiyo seṭṭho janetasmiṃ ye gottapaṭisārino,
Vijjācaraṇasampanno so seṭṭho devamānuse.
Divā tapati ādicco rattiṃ ābhāti candimā
Sannaddho khattiyo tapati jhāyī tapati brāhmaṇo,
Atha sabbamahorattaṃ2 buddho tapati tejasā’ti.

9. 1. 12

Sahāyakasuttaṃ

406. [PTS Page 285] [\q 285/] sāvatthiyaṃ –––

Atha kho dve bhikkhu sahāyakā āyasmato mahākappinassa saddhivihārino yena bhagavā tenupasaṅkamiṃsu. Addasā kho bhagavā te bhikkhū dūrato va āgacchante. Disvāna bhikkhū āmantesi: passatha no tumhe bhikkhave, ete dve bhikkhū3 sahāyake āgacchante mahākappinassa saddhivihārino’ti? Evaṃ bhante.

Ete kho bhikkhave, bhikkhū mahiddhikā mahānubhāvā, na ca sā samāpatti sulabharūpā tehi bhikkhūhi asamāpannapubbā. Yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariya pariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’ti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

---------------------

1. Odātakaṃ - machasaṃ, [PTS] 2. Ahorattiṃ - sī1, 2. Machasaṃ, [PTS] 3. Ete bhikkhū - machasaṃ.

[BJT Page 440] [\x 440/]

Sahāyā vatime bhikkhū cirarattaṃ sametikā,1
Sameti tesaṃ saddhammo dhamme buddhappavedite.
Suvinītā kappinena dhamme ariyappavedite,
Dhārenti antimaṃ dehaṃ jetvā māraṃ savāhininti.

Vaggo paṭhamo.

Tassuddānaṃ:

Kolito sāriputto2 ghaṭo cāpi pavuccati,
[PTS Page 286] [\q 286/] navo sujāto bhaddī ca visākho nando tisso ca,
Theranāmo ca kappino sahāyā cāpi dvādasā’ti. *

Bhikkhusaṃyuttaṃ samattaṃ

Nidānavaggassa saṃyuttuddānaṃ:
Abhisamayo dhātu ca anamataggena kassapo,
Lābhasakkārarāhula lakkhaṇopammabhikkhuhi,
Nidānavaggo dutiyo pūritoti pavuccatī’ti. *
Nidānavaggo niṭṭhito. 3

--------------------------------

1. Samenikā -syā. Samāhitā - sī. 2. Upatisso ca - machasaṃ, syā. * Uddānagāthāyo pana syāmmaramma sīhala potthakesu visadisāva dissanti. 3. Dissateyaṃ atireka gāthā - sī 1, 2 - "Dasabala selappabhavā nibbāṇamahāsamuddapariyantā, Aṭṭhaṅgamaggasalilā jinavacananadī ciraṃ vahatū"ti.