[PTS Vol S - 3] [\z S /] [\f III /]
[PTS Page 200] [\q 200/]
[BJT Vol S - 3] [\z S /] [\w III /]
[BJT Page 372] [\x 372/]

Suttantapiṭake
Saṃyuttanikāyo
Tatiyo bhāgo
Khandhakavaggo
2. Rādhasaṃyuttaṃ
4. Upanisinnavaggo

Namo tassa bhagavato arahato sammā sambudhassa

2. 4. 1.

Māra suttaṃ

194. Sāvatthiyaṃ:

Atha kho āyasmā rādho yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Ko ca rādha, māro: rūpaṃ kho rādha, māro, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, māro, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 2.

Māradhamma suttaṃ

195. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Ko ca rādha, māradhammo: rūpaṃ kho rādha, māradhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, māro, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 3.

Anicca suttaṃ

196. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yaṃ kho rādha, aniccaṃ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Ko ca rādha, aniccaṃ: tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ aniccaṃ tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha,aniccaṃ, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

[BJT Page 374] [\x 374/]

2. 4. 4.

Aniccadhamma suttaṃ

197. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā aniccadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṃ aniccadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, aniccadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 5.

Dukkha suttaṃ

198. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: [PTS Page 201] [\q 201/] yaṃ kho rādha, dukkhaṃ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Ko ca rādha, dukkhaṃ: tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ dukkhaṃ tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, dukkhaṃ, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 6.

Dukkhadhamma suttaṃ

199. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, dukkhadhammo: tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rūpaṃ kho rādha dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, vedanā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ dukkhadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, dukkhadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 7.

Anatta suttaṃ

200. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Rūpaṃ kho rādha anattā, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo vedanā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, anattā, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 8.

Anattadhamma suttaṃ

201 Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, anattadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rūpaṃ kho rādha anattadhammo tatra te chando pahātabbo rāgo pahātabebā chandarāgo pahātabbo. Vedanā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, saṅkhārā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ anattadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yo kho rādha, anattadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 9.

Khayadhamma suttaṃ

202. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rūpaṃ kho rādha khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarago pahātabbo, vedanā khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā khayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ khayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, khayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

[BJT Page 376] [\x 376/]

2. 4. 10.

Vayadhamma suttaṃ

203. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Rūpaṃ kho rādha vayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo vedanā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ vayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, vayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 11.

Samudayadhamma suttaṃ

204. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rūpaṃ kho rādha samudayadhammo, tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, vedanā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ samudayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, samudayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 12.

Nirodhadhamma suttaṃ

205. Sāvatthiyaṃ:

Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca: yo kho rādha, nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Ko ca rādha, nirodhadhammo: rūpaṃ kho rādha, nirodhadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṃkhārā nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṃ nirodhadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, nirodhadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

Upanisinnavaggo catuttho

Tatruddānaṃ:
Māro ca māradhammo ca aniccenapare duve,
Dukkhena ca duve vuttā anattena tatheva ca,
Khayavayasamudayadhammā nirodhammena dvādasāti.
(Evaṃ mārasuttāni vitthāretabbāti, evaṃ nirodhadhammena jattiṃsaveyyākaraṇāni. Vitthāretabbāni. Evaṃ rādhasaṃyutte piṇḍite catunavuti veyyākaraṇāni honti. )

Rādhasaṃyuttaṃ niṭṭhitaṃ.