[PTS Vol S - 3] [\z S /] [\f III /]
[PTS Page 001] [\q 1/]
[BJT Vol S - 3] [\z S /] [\w III /]
[BJT Page 432] [\x 432/]

Suttantapiṭake
Saṃyuttanikāyo
Tatiyo bhāgo
Khandhakavaggo
3. Diṭṭhisaṃyuttaṃ
3. Tatiya Gamana vaggo

Namo tassa bhagavato arahato sammā sambudhassa

3. 3. 1.

Vāta suttaṃ

250. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimusuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na vātā vāyanti na najjo sandanti, na gabbhaniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ taṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti.

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhiti"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjeyya: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe’pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 2.

Etaṃ mamasuttaṃ

251. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Etaṃ mama eso hamasmi, eso me attā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "etaṃ mama, eso hamasmi, eso me attā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: etaṃ mama, eso hamasmi, eso me attāti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: etaṃ mama, eso hamasmi, eso me attāti.

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: etaṃ mama, eso hamasmi, eso me attāti.

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "etaṃ mama, eso hamasmi, eso me attāti

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjeyya: "etaṃ mama, eso hamasmi, eso me attā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe’pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 3.

So attāsuttaṃ

252. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "So attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe’pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 4.

Noca me siyāsuttaṃ

253. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "No cassaṃ, no ca me siyā, na bhavissāmi, na me bhavissati"ti

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmi evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati:"no cassaṃ, no ca me siyā na bhavissāmi na me bhavissatī"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati:saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "no cassaṃ, so ca me siyā, na bhavissāmi na me bhavissatī"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "no cassaṃ, no ca me siyā na bhavissāmi na me bhavissatī"ti.

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti.

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti.

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjeyya: "no cassaṃ no ca me siyā na bhavissāmi na me bhavissatī"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe’pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 5.

Natthi dinnasuttaṃ

254. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā purisā mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ tucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati: viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabuhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaṃ bhante,

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:

"Natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṃ puriso, yadā kālaṃ karoti, paṭhavi paṭhavikāyaṃ anupeti, anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṃkamanti, āsandipañcamā puriso mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattupaññattamidaṃ dānaṃ nāma tesaṃ kucchaṃ musā vippalāpo, ye keci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?.

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe’pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 6.

Karato suttaṃ

255. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayoto pāṇamatipātayato6 adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ7, khurapariyantena ce’pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce’pi gaṃgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce’pi gaṃgāya tīraṃ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena10natthi puññaṃ natthi puññassa āgamo"ti.

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpaṃ kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato ka socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato- adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ,khurapariyantena ce’pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce’pi gaṃgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañeca’pi gaṃgāya tīraṃ2gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa āgamo"ti. Vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati. Saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati. Saṃkhāresu sati saṃkharesu upādāya saṃkharesu abhinivissa evaṃ diṭṭhi uppajjati. Viññāṇe sati viññāṇaṃ upādāya abhinivissa evaṃ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ,khurapariyantena ce’pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce’pi gaṃgāya tīraṃ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce’pi gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamenasaccavajjena natthi puññaṃ natthi puññassa āgamo"ti.

"Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yampanāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya,

"Karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripatthe tiṭṭhato. Paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ, khurapariyantena ce’pi cakkena yo imissā paṭhaviyā paṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ. Natthi pāpassa āgamo, dakkhiṇañce’pi gaṃgāya tīraṃ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṃ pāpaṃ natthi pāpassa āgamo, uttarañce’pi gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ natthi puññassa āgamo, dānena damena saṃyamena saccavajjena natthi puññaṃ natthi puññassa āgamo"ti.

3. 3. 7.

Natthi hetu suttaṃ

256. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Natthi hetu natthi paccayo sattānaṃ saṃkililesāya, ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saṃgatibhāvaparinatā chasvevābhijātisu sukhadukkhaṃ paṭisaṃvedentī"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:"natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṃsaṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṃ saṃkilesāya ahetu appaccayā sattā saṃkilissanti, natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṃgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṃ paṭisaṃvedentī"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe’pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 8.

Mahādiṭṭhi suttaṃ

257. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sattime kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyākhādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā, sukhadukkhāya vā:

Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yo’pi tiṇhena satthena sīsaṃ jindati na koci kañci jīvitā voropeti. Sattannaṃ tveva kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā satta dibbā satta mānusā satta pisācā3 satta sarā satta pavudhā satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.

Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe. Pariyantakaṭe saṃsāre. Natthi hāyanavaḍḍhane. Natthi ukkaṃsāvakaṃse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti.

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhaṃ palentīti. Vedanayā sati vedanāya upādāya vedanāya abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāresu upādāya saṃkhāresu abhinivissa evaṃ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṃ palentīti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti, sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate chattiṃsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā’pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī"ti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "satti’me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti’me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā

Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo’pi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti. Sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti.

Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā’pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe’pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 9.

Sassatalokasuttaṃ

258. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Sassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sassato loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: sassato loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sassato loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe’pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 10.

Asassatalokasuttaṃ

259. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Asassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "asassato loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: asassato loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "asassato loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe’pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 11.

Antavālokasuttaṃ

260. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Antavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "antavā loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: antavā loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "antavā loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe’pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 12.

Anantavālokasuttaṃ

261. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? Anantavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā loko"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "anantavā loko"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: anantavā loko"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "anantavā loko"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe’pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 13.

Taṃ jivaṃ taṃ sarira suttaṃ

262. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Taṃ jīvaṃ taṃ sarīra"nti ?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ taṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "taṃ jīvaṃ taṃ sarīra"nti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "taṃ jīvaṃ taṃ sarīra"nti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "taṃ jīvaṃ taṃ sarīra"nti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe’pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 14.

Aññaṃ jīvaṃ aññaṃ sarīra suttaṃ

263. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Aññaṃ jīvaṃ aññaṃ sarīra"nti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ jīvaṃ aññaṃ sarīra"nti. Vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "aññaṃ jīvaṃ aññaṃ sarīra"nti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "aññaṃ jīvaṃ aññaṃ sarīra"nti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "aññaṃ jīvaṃ aññaṃ sarīra"nti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe’pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 15.

Hoti tathāgata suttaṃ

264. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti tathāgato paraṃ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti tathāgato paraṃ maraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti tathāgato paraṃ maraṇā"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti tathagato paraṃ maraṇā"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe’pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 16.

Na hoti tathāgata suttaṃ

265. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Na hoti tathāgato paraṃ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "na hoti tathāgato paraṃ maraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: na hoti tathāgato paraṃ maraṇā"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "na hoti tathāgato paraṃ maraṇā"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe’pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 17.

Hoti ca na ca hoti tathāgata suttaṃ

266. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Hoti ca na ca hoti tathāgato paraṃ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṃ maraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṃ maraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "hoti ca na ca hoti tathāgato paraṃ maraṇā"ti

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṃ khyābādhenti1- nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti, sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṃse nirayasate chattiṃsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti. Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā’pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentī"ti.

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "satti’me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti’me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṃ khyābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo’pi tiṇhena satthena sīsaṃ jindati, na koci kañci jīvitā voropeti. Sattannaṃtveva kāyānamantarena satthaṃ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṃse nirayasate chattiṃsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṃ karissanti.

Tattha natthi: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa khyantīkarissāmī"ti hevaṃ natthi doṇamite sukhadukkhe pariyantakaṭe saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse, seyyathā’pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe’pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 18.

Neva hoti na nahoti suttaṃ

267. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: neva hoti na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati: "viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaṃ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṃkhā pahīnā hoti. Dukkhe’pissa kaṃkhā pahīnā hoti, dukkhasamudayepissa kaṃkhā pahīnā hoti, dukkhanirodhepissa kaṃkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṃkhā pahīnā hoti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 19.

Rūpī attā suttaṃ

268. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ [PTS Page 219] [\q 219/] upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Rūpī attā hoti arogo parammaraṇā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: rūpī attāhoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "rūpī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: rūpī attā hoti arogo parammaraṇāti.

3. 3. 20.

Arūpī attā suttaṃ

269. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Arūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: arūpī attāhoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "arūpī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: arūpī attā hoti arogo paraṃ maraṇāti.

3. 3. 21.

Rūpīva arūpīva attā suttaṃ

270. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Rūpīva arūpī ca attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: rūpī ca arūpī ca attā hoti arogo parammaraṇāti.

3. 3. 22.

Neva rūpī nārūpī attā suttaṃ

271. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: nevarūpī nārūpī attā hoti arogo parammaraṇāti.

3. 3. 23.

Ekantasukhī attā suttaṃ

272. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Ekantasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: ekantasukhī attā hoti arogo parammaraṇāti.

3. 3. 24.

Ekantadukkhī attā suttaṃ

273. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? [PTS Page 220] [\q 220/] "ekantadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: ekantadukkhī attā hoti arogo parammaraṇāti.

3. 3. 25.

Sukhadukkhī attā suttaṃ

274. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Sukhadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sukhadukkhi attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "sukhadukkhī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesitaṃ

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: sukhadukkhī attā hoti arogo parammaraṇāti.

3. 3. 26.

Adukkhamasukhī attā suttaṃ

275. Sāvatthiyaṃ:

Kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati? "Adukkhamasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṃnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṃ upādāya vedanaṃ abhinivissa evaṃ diṭṭhi uppajjati: saññāya sati saññaṃ upādāya saññaṃ abhinivissa evaṃ diṭṭhi uppajjati: saṃkhāresu sati saṃkhāre upādāya saṃkhāre abhinivissa evaṃ diṭṭhi uppajjati:"viññāṇaṃ sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti.

Taṃ kiṃ maññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vāti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Vedanā niccaṃ vā aniccaṃ vāti?

Saññā niccaṃ vā aniccaṃ vāti?

Saṃkhārā niccaṃ vā aniccaṃ vāti?

Viññāṇaṃ niccaṃ vā aniccaṃ vāti?

Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ, viññātaṃ, pattaṃ pariyesita anuvicaritaṃ manasā, tampi niccaṃ vā aniccaṃ vā’ti?

Aniccaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti?

Dukkhaṃ bhante,

Yaṃ panāniccaṃ dukkhaṃ viparināmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya: "adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaṃ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṃ upādāya dukkhaṃ abhinivissa evaṃ diṭṭhi uppajjati: adukkhamasukhī attā hoti arogo parammaraṇāti.

Tatiya Gamanavaggo tatiyo.

Tatruddānaṃ:
Vātaṃ etaṃ mama so attā no ca me siyā,
Natthī karato hetucca mahādiṭṭhena aṭṭhamaṃ.
Sassato asassato ceva antā nantā ca vuccati,
Taṃ jīvaṃ aññaṃ jīvaṃ ca tathāgatena cattāro.
Rūpī attā yathā hoti arūpī ca tathā paraṃ,
Rūpī cārūpi ca attā neva rūpī nārūpī ca,
Ekantasukhī ca attā ekanta dukkhī tathā.
Sukhadukkhī attā ca adukkhamasukhī paraṃ,
Ime chabbīsasuttantā dutiyavāre sudesitāti.