[PTS Vol S - 3] [\z S /] [\f III /]
[PTS Page 225] [\q 225/]
[BJT Vol S - 3] [\z S /] [\w III /]
[BJT Page 442] [\x 442/]

Suttantapiṭake
Saṃyuttanikāyo
Tatiyo bhāgo
Khandhakavaggo
4. Okkantisaṃyuttaṃ
1. Cakkhuvaggo

Namo tassa bhagavato arahato sammā sambudhassa

4. 1. 1.

Cakkhu suttaṃ

302. [PTS Page 225] [\q 225/] sāvatthiyaṃ:

Cakkhuṃ bhikkhave, aniccaṃ viparināmī1- aññathābhāvi, sotaṃ aniccaṃ viparināmī aññathābhāvī, ghānaṃ aniccaṃ viparināmī aññathābhāvī, jivhā aniccā viparināmī aññathābhāvī, kāyo anicco viparināmī aññathābhāvī, mano anicco viparināmī aññathābhāvī.

Yo bhikkhave, ime dhamme evaṃ saddahati adhivuccati, ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vītivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va2- tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti.

Yassa kho bhikkhave, ime dhamme evaṃ paññāya mattaso nijjhānaṃ khamanti, ayaṃ vuccati dhammānusāri okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vītivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti.

Yo bhikkhave, ime dhamme evaṃ jānāti3- evaṃ passati. Ayaṃ vuccati sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 2.

Rūpa suttaṃ

303. Sāvatthiyaṃ:

Rūpā bhikkhave, aniccā viparināmino aññathābhāvino, saddā aniccā viparināmino aññathābhāvino, gandhā aniccā viparināmino aññathābhāvino, rasā aniccā viparināmino aññathābhāvino, phoṭṭhabbā aniccā viparināmino aññathābhāvino, dhammā aniccā viparināmino aññathābhāvino.

--------------------

1. Vipariṇamiṃ - sīmu sī 2, vipariṇamī. [PTS]   2. Abhabbo ca - machasaṃ.   3. Pajānāti - machasaṃ.

[BJT Page 444] [\x 444/]

[PTS Page 226] [\q 226/] yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti. Ayaṃ vuccati dhammānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti

Yo bhikkhave, ime dhamme evaṃ jānāti passati. Ayaṃ vuccati sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 3.

Viññāṇa suttaṃ

304. Sāvatthiyaṃ:

Cakkhuviññāṇaṃ bhikkhave, aniccaṃ viparināmi aññathābhāvi, sotaviññāṇaṃ aniccaṃ viparināmī aññathābhāvi, ghānaviññāṇaṃ aniccaṃ viparināmī aññathābhāvi, jivhāviññāṇaṃ aniccaṃ viparināmi aññathābhāvi, kāyaviññāṇaṃ aniccaṃ viparināmi aññathābhāvi, manoviññāṇaṃ aniccaṃ viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 4.

Phassa suttaṃ

305. Sāvatthiyaṃ:

Cakkhusamphasso bhikkhave, anicco viparināmi aññathābhāvi, sotasamphasso anicco viparināmi aññathābhāvi, ghānasamphasso anicco viparināmi aññathābhāvi, jivhāsamphasso anicco viparināmi aññathābhāvi, kāyasamphasso anicco viparināmi aññathābhāvi, manosamphasso anicco viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 5.

Vedanā suttaṃ

306. Sāvatthiyaṃ:

Cakkhusamphassajā vedanā bhikkhave, aniccā viparināmi aññathābhāvi, sotasamphassajā vedanā aniccā viparināmi aññathābhāvi, ghānasamphassajā vedanā aniccā viparināmi. Aññathābhāvi, jivhāsamphassajā vedanā aniccā viparināmi aññathābhāvi, kāyasamphassajā vedanā aniccā viparināmi aññathābhāvi, manosamphassajā vedanā aniccā viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 446] [\x 446/]

4. 1. 6.

Saññā suttaṃ

307. [PTS Page 227] [\q 227/] sāvatthiyaṃ:

Rūpasaññā bhikkhave, aniccā viparināmi aññathābhāvi, saddasaññā aniccā viparināmi aññathābhāvi, gandhasaññā aniccā viparināmī aññathābhāvī, rasasaññā aniccā viparināmi aññathābhāvi, phoṭṭhabbasaññā aniccā viparināmi aññathābhāvi, dhammasaññā aniccā viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 7.

Cetanā suttaṃ

308. Sāvatthiyaṃ:

Rūpasañcetanā bhikkhave, aniccā viparināmi aññathābhāvi, saddasañcetanā aniccā viparināmi aññathābhāvi, gandhasañcetanā aniccā viparināmi. Aññathābhāvi, rasasañcetanā aniccā viparināmi aññathābhāvi, phoṭṭhabbasañcetanā aniccā viparināmi aññathābhāvi, dhammasañcetanā aniccā viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 8.

Taṇhā suttaṃ

309. Sāvatthiyaṃ:

Rūpataṇhā bhikkhave, aniccā viparināmi aññathābhāvi, saddataṇhā aniccā viparināmi aññathābhāvi, gandhataṇhā aniccā viparināmi aññathābhāvi, rasataṇhā aniccā viparināmi aññathābhāvi, phoṭṭhabbataṇhā aniccā viparināmi aññathābhāvi, dhammataṇhā aniccā viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 9.

Dhātu suttaṃ

310. Sāvatthiyaṃ:

Paṭhavidhātu bhikkhave, aniccā viparināmi aññathābhāvi, āpodhātu aniccā viparināmi aññathābhāvi, tejodhātu aniccā viparināmi. Aññathābhāvi, vāyodhātu aniccā viparināmi aññathābhāvi, ākāsadhātu aniccā viparināmi aññathābhāvi, viññāṇadhātu aniccā viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati, ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhumiṃ okkanto vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya. Abhabbo va tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 448] [\x 448/]

4. 1. 10.

Khandha suttaṃ

311. Sāvatthiyaṃ:

Rūpaṃ bhikkhave, aniccaṃ viparināmi aññathābhāvi.

Vedanā aniccā viparināmī aññathābhāvi, saññā aniccā viparināmi aññathābhāvi, saṃkhārā aniccā viparināmi. Aññathābhāvi, viññāṇaṃ aniccaṃ viparināmī aññathābhāvi,

Yo bhikkhave, ime dhamme evaṃ saddahati adhimuccati ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ, [PTS Page 228] [\q 228/] sappurisabhumiṃ okkanto, vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ1vā pettivisayaṃ vā upapajjeyya, abhabbova tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti.

Yassa kho bhikkhave, ime dhammā evaṃ paññāya mattaso nijjhānaṃ khamanti, ayaṃ vuccati dhammānusārī okkanto sammattaniyāmaṃ, sappurisabhumiṃ okkanto, vitivatto puthujjanabhumiṃ, abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā upapajjeyya, abhabbova tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikararoti.

Yo bhikkhave, ime dhamme evaṃ jānāti. Evaṃ passati, ayaṃ vuccati sotāpatanno avinipātadhammo niyato sambodhiparāyanoti.

Cakkhuvaggo paṭhamo.

Tatruddānaṃ:
Cakkhu rūpañca viññāṇaṃ phasso ca vedanāya ca,
Saññā ca cetanā taṇhā dhātukkhandhena te dasā
Okkantisaṃyuttaṃ niṭṭhitaṃ.

-----------------

1. Tiracchānayonīyaṃ - sī 1, 2.