[PTS Vol S - 3] [\z S /] [\f III /]
[PTS Page 228] [\q 228/]
[BJT Vol S - 3] [\z S /] [\w III /]
[BJT Page 450] [\x 450/]

Suttantapiṭake
Saṃyuttanikāyo
Tatiyo bhāgo
Khandhakavaggo
5. Uppādasaṃyuttaṃ
1. Uppādavaggo

Namo tassa bhagavato arahato sammā sambudhassa

5. 1. 1.

Cakkhu suttaṃ

312. Sāvatthiyaṃ:

Yo bhikkhave, cakkhussa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo sotassa uppādo ṭhiti abhinibbatti pātubhāvo.Yo dukkhassa uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo ghānassa upādāyo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo jivhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo kāyassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo manassa uppādo ṭhiti abhinibbatti pātubhāvo, [PTS Page 229] [\q 229/] dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, cakkhussa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo sotassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo, yo ghānassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo jivhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo kāyassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo manassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 2.

Rūpa suttaṃ

313. Sāvatthiyaṃ:

Yo bhikkhave, rūpānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo saddānaṃ upāddo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo gandhānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo rasānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo phoṭṭhabbānaṃ upādāyo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo dhammānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, rūpānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamoti.

Yo saddānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti. Yo gandhānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti. Yo rasānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti. Yo phoṭṭhabbānaṃ nirodho vūpasamo atthagamo dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo dhammānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti.

[BJT Page 452] [\x 452/]

5. 1. 3.

Viññāṇa suttaṃ

314. Sāvatthiyaṃ:

Yo bhikkhave, cakkhuviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo sotaviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ghānaviññāṇassa uppādo, ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo jivhāviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo kāyaviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo manoviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, cakkhuviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo sotaviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo ghānaviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo jivhāviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo kāyaviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo manoviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 4.

Phassa suttaṃ

[PTS Page 235] [\q 235/]

315. Sāvatthiyaṃ:

Yo bhikkhave, cakkhusamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo sotasamphassassa upādāyo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ghānasamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo jivhāsamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo kāyasamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo manosamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, cakkhusamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo sotasamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo ghānasamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo jivhāsamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo kāyasamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo mano samphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 5.

Vedanā suttaṃ

316. Sāvatthiyaṃ:

Yo bhikkhave, cakkhusamphassajāya vedanā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo sotasamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ghānasamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo jivhāsamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo kāyasamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo manosamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, cakkhusamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo sotasamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo ghānasamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo jivhāsamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo kāyasamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo manosamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 6.

Saññāsuttaṃ

317. Sāvatthiyaṃ:

Yo bhikkhave, rūpasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo saddasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo gandhasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo rasasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo phoṭṭhabbasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo dhammasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, rūpasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo saddasaññāya nirodho nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo gandhasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo rasasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo phoṭṭhabbasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo dhammasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti.

[BJT Page 454] [\x 454/]

5. 1. 7.

Cetanā suttaṃ

318. Sāvatthiyaṃ:

Yo bhikkhave, rūpasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo saddasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo gandhasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo rasasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo phoṭṭhabbasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo dhammasañcetāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, rūpasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo saddasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo gandhasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo rasasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo phoṭṭhabbasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo dhammasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 8.

Taṇhā suttaṃ

319. Sāvatthiyaṃ:

Yo bhikkhave, rūpataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo saddataṇhāya ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo gandhataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo rasataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo phoṭṭhabbataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo dhammataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.

[PTS Page 231] [\q 231/]

Yo ca bhikkhave, rūpataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo saddataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo gandhataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo rasataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo phoṭṭhabbataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo dhammataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 9.

Dhātu sutta

Yo bhikkhave, paṭhavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo āpodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo tejodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo vāyodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Ākāsadhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo viññāṇadhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca kho bhikkhave, paṭhavīdhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo āpodhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo tejodhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo vāyodhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo ākāsadhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo viññāṇadhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 10.

Khandha suttaṃ

321. Sāvatthiyaṃ:

Yo bhikkhave, rūpassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa

Pātubhāvo. Yo saññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo saṃkhārānaṃ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo viññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo.

[BJT Page 456] [\x 456/]

Yo ca kho bhikkhave, rūpassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthagamo, yo vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo saññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo saṃkhārānaṃ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamo. Yo viññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṃ vūpasamo jarāmaraṇassa atthagamoti.

Uppādavaggo paṭhamo.

Tatruddānaṃ:

Cakkhu rūpañca viññāṇaṃ phasso ca vedanāya ca,

Saññā ca cetanā taṇhā dhātukkhandhena te dasāti

Uppādasaṃyuttaṃ samattaṃ.