[PTS Vol S - 3] [\z S /] [\f III /]
[PTS Page 235] [\q 235/]
[BJT Vol S - 3] [\z S /] [\w III /]
[BJT Page 466] [\x 466/]

Suttantapiṭake
Saṃyuttanikāyo
Tatiyo bhāgo
Khandhakavaggo
7. Sāriputta saṃyuttaṃ
1. Sāriputtavaggo

Namo tassa bhagavato arahato sammā sambudhassa

7. 1. 1.

Vivekaja suttaṃ

332. Sāvatthiyaṃ:

Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ1- piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena andhavanaṃ tenupasaṃkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamule divāvihāraṃ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṃkami.

Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhā’haṃ āvuso, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ2upasampajja viharāmi. Tassa mayhaṃ āvuso na evaṃ hoti: "ahaṃ paṭhamaṃ jhānaṃ samāpajjāmīti vā ahaṃ paṭhamaṃ jhānaṃ samāpannoti vā ahaṃ paṭhamā jhānā vuṭṭhitoti vā"ti.

Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti: "ahaṃ paṭhamaṃ jhānaṃ samāpajjāmīti vā ahaṃ paṭhamaṃ jhānaṃ samāpannoti vā ahaṃ paṭhamajhānā vuṭṭhitoti vā"ti.

---------------

1. Sāvatthiyaṃ - sī. 2. 2. Paṭhamajhānaṃ - sīmu.

[BJT Page 468] [\x 468/]

7. 1. 2.

Avitakka suttaṃ

333. Sāvatthiyaṃ:

Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhā’haṃ āvuso, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ1- upasampajja viharāmi

Tassa mayhaṃ āvuso na evaṃ hoti: "ahaṃ dutiyaṃ jhānaṃ samāpajjāmīti vā ahaṃ dutiyaṃ jhānaṃ samāpannoti vā ahaṃ dutiyaṃ jhānaṃ vuṭṭhitoti vā"ti.

[PTS Page 236] [\q 236/] tathā hi panāyasmato sāriputtassa dīgharattaṃabhiṃkāramamiṃkāramānānusayā susamūhatā, tasmā āyasmato sāriputtassa na evaṃ hoti: "ahaṃ dutiyaṃ jhānaṃ samāpajjāmīti vā ahaṃ dutiyaṃ jhānaṃ samāpannoti vā ahaṃ dutiyajhānā vuṭṭhitoti vā"ti.

7. 1. 3.

Pīti suttaṃ

334. Sāvatthiyaṃ:

Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā2- sāriputto ajja vihārena vihāsīti.

Idhāhaṃ āvuso, pitiyā ca virāgā upekkhako ca viharāmi,3 sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedemi, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavīhārīti taṃ [PTS Page 237] [\q 237/] tatiyaṃ jhānaṃ upasampajja viharāmi.

Tassa mayhaṃ āvuso na evaṃ hoti: "ahaṃ tatiyaṃ jhānaṃ samāpajjāmīti vā ahaṃ tatiyaṃ jhānaṃ samāpannoti vā ahaṃ tatiyaṃ jhānaṃ vuṭṭhitoti vā"ti.

Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaṃ hoti: "ahaṃ tatiyaṃ jhānaṃ samāpajjāmīti vā ahaṃ tatiyaṃ jhānaṃ samāpannoti vā ahaṃ tatiyajhānā vuṭṭhitoti vā"ti.

7. 1. 4.

Upekkhā suttaṃ

335. Sāvatthiyaṃ:

Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā2- sāriputto ajja vihārena vihāsīti.

----------------

1. Dutiyajjhānaṃ - sīmu. 2. Katamenapanāyasmā - sī. 2. 3. Vihāsiṃ - machasaṃ.

[BJT Page 470] [\x 470/]

Idhāhaṃ āvuso, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi.

Tassa mayhaṃ āvuso na evaṃ hoti: "ahaṃ catutthaṃ jhānaṃ samāpajjāmīti vā ahaṃ catutthaṃ jhānaṃ samāpannoti vā ahaṃ catutthaṃ jhānaṃ vuṭṭhitoti vā"ti.

Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaṃ hoti: "ahaṃ catutthaṃ jhānaṃ samāpajjāmīti vā ahaṃ catutthaṃ jhānaṃ samāpannoti vā ahaṃ catutthajjhānā vuṭṭhitoti vā"ti.

7. 1. 5.

Ākāsānañcāyatana suttaṃ

336. Sāvatthiyaṃ:

Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhāhaṃ āvuso, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā "ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharāmi.

Tassa mayhaṃ āvuso na evaṃ hoti: ahaṃ "ananto ākāsoti ākāsānañcāyatanaṃ" samājajjāmiti vā ahaṃ ananto ākāsoti ākāsanañcāyatanaṃ samāpannoti vā ahaṃ ananto ākāsoti ākāsānañcāyatanaṃ vuṭṭhitoti vā"ti

Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaṃ hoti: "ahaṃ ananto ākāsoti ākāsānañcāyatanaṃ samāpajjāmīti vā ahaṃ ananto ākāsoti ānāsānañcāyatanaṃ samāpannoti vā ahaṃ ananto ākāsoti ākāsānañcāyatanaṃ vuṭṭhitoti vā"ti.

7. 1. 6.

Viññāṇañcāyatana suttaṃ

337. Sāvatthiyaṃ:

Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ, disvāna āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhāhaṃ āvuso, sabbaso ākāsānañcāyatanaṃ samatikkamma "anattaṃ viññāṇa"nti viññāṇañcāyatanaṃ upasampajja viharāmi.

Tassa mayhaṃ āvuso na evaṃ hoti "ahaṃ anantaṃ viññāṇanti viññāṇañcāyatanaṃ samāpajjāmīti vā ahaṃ anantaṃ viññāṇanti viññāṇañcāyatanaṃ samāpannoti vā ahaṃ anantaṃ viññāṇanti viññāṇañcāyatanaṃ vuṭṭhitoti vā"ti.

Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaṃ hoti: "ahaṃ anantaṃ viññāṇanti viññāṇañcāyatanaṃ samāpajjāmīti vā ahaṃ anantaṃ viññāṇanti viññāṇañcāyatanaṃ samāpannoti vā ahaṃ anantaṃ viññāṇanti viññāṇañcāyatanaṃ vuṭṭhito vā"ti.

Tatiyajhānā vuṭṭhitoti vā"ti.

7. 1. 7.

Ākiñcaññāyatana suttaṃ

338. Sāvatthiyaṃ:

Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena andhavanaṃ tenupasaṃkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamule divāvihāraṃ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṃkami.

Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ, disvāna āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhāhaṃ āvuso, sabbaso viññāṇañcāyatanaṃ samatikkamma "natthi kiñcī"ti ākiñcaññāyatanaṃ upasampajja viharāmi.

Tassa mayhaṃ āvuso na evaṃ hoti "ahaṃ natthi kiñcīti ākiñcaññāyatanaṃ samāpajjāmīti vā ahaṃ natthi kiñcīti ākiñcaññāyatanaṃ samāpannoti vā ahaṃ natthi kiñcīti ākiñcaññāyatanaṃ vuṭṭhitoti vā"ti.

Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaṃ hoti: "ahaṃ natthi kiñciti ākiñcaññāyatanaṃ samāpajjāmīti vā ahaṃ natthi kiñcīti ākiñcaññāyatanaṃ samāpannoti vā ahaṃ natthi kiñcīti ākiñcaññāyatanaṃ vuṭṭhito vā"ti.

7. 1. 8.

Nevasaññā nāsaññayatana suttaṃ

[PTS Page 238] [\q 238/]

339. Sāvatthiyaṃ:

Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena andhavanaṃ tenupasaṃkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamule divāvihāraṃ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṃkami.

Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ, disvāna āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhāhaṃ āvuso, sabbaso ākiñcaññāyatanaṃ samatikkamma "nevasaññānāsaññāyatanaṃ upasampajja viharāmi.

Tassa mayhaṃ āvuso na evaṃ hoti "ahaṃ nevasaññānāsaññāyatanaṃ samāpajjāmīti vā ahaṃ nevasaññānāsaññāyatanaṃ samāpannoti vā ahaṃ nevasaññānāsaññāyatanaṃ vuṭṭhitoti vā"ti.

Tathā hi panāyasmato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaṃ hoti: "ahaṃ nevasaññānāsaññāyatanaṃ samāpajjāmīti vā ahaṃ nevasaññānāsaññāyatanaṃ samāpannoti vā ahaṃ nevasaññānāsaññāyatanaṃ vuṭṭhito vā"ti.

[BJT Page 472] [\x 472/]

7. 1. 9.

Nirodha samāpatti suttaṃ

340. Sāvatthiyaṃ:

Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena andhavanaṃ tenupasaṃkami divāvihārāya. Andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamule divāhāraṃ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena jetavanaṃ anāthapiṇḍikassa ārāmo tenupasaṃkami.

Addasā kho āyasmā ānando āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ sāriputtaṃ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhāhaṃ āvuso, sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja vibharāmi. Tassa mayhaṃ āvuso na evaṃ hoti: "ahaṃ saññāvedayitanirodhaṃ samāpajjāmī"ti. Vā ahaṃ saññāvedayitanirodhaṃ samāpanno"ti vā "ahaṃ saññāvedayitanirodhaṃ vuṭṭitoti vā"ti.

Tathā hi panāyasmātato sāriputtassa dīgharattaṃ abhiṃkāramamiṃkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṃ hoti: "ahaṃ saññāvedayatanirodhaṃ samāpajjāmīti vā ahaṃ saññāvedayitanirodhaṃ samāpajjāmīti vā ahaṃ saññāvedayitanirodhaṃ vuṭṭhitoti vā"ti.

7. 1. 10.

Sūcimukhī suttaṃ

341. Sāvatthiyaṃ:

Ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati vephavane kālandakanivāpe. Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Rājagahe sapadānaṃ piṇḍāya caritvā taṃ piṇḍapātaṃ aññataraṃ kuḍḍamulaṃ1 nissāya bhuñjati. Atha kho sūcimukhi paribbājikā yenāyasmā sāriputto tenupasaṃkami upasaṃkamitvā āyasmantaṃ sāriputtaṃ etadavoca: kiṃ nu kho samaṇa, adhomukho bhuñajasīti.

----------------

1. Kuḍḍaṃ, sī 1, 2. Kuṭṭamulaṃ - machasaṃ.

[BJT Page 474] [\x 474/]

Nakhvāhaṃ bhagini, adhomukho bhuñjāmīti. Tena hi samaṇa, uddhaṃmukho bhuñjasīti

Na khvāhaṃ bhagini, uddhaṃ mukho bhuñjāmiti.

[PTS Page 239] [\q 239/] tena hi samaṇa, disāmukho bhuñjasiti.

Na khvāhaṃ bhagini, disāmukho bhuñjāmiti.

Tena hi samaṇa vidisāmukho bhuñjasiti.

Na khvāhaṃ bhagini, vidisāmukho bhuñjāmiti.

Kiṃ nu samaṇa, adhomukho bhuñjasiti iti puṭṭho samāno na khvāhaṃ bhagini, adhomukho bhuñjāmīti vadesi. Tena hi samaṇa, uddhaṃ mukho bhuñjasiti iti puṭṭho samāno na khvāhaṃ bhagini, uddhaṃmukho bhuñjāmiti vadesi. Tena hi samaṇa, disāmukho bhuñjasiti iti puṭṭho samāno na khvāhaṃ bhagini, disāmukho bhuñjāmīti vadesi. Tena hi samaṇa, vidisāmukho bhuñjasiti iti puṭṭho samāno na khvāhaṃ bhagini, vidisāmukho bhuñjamiti vadesi. Kathañcarahi samaṇa, bhuñjasīti.

Ye hi keci bhagini, samaṇabrāhmaṇā vatthuvijjātiracchānavijjāya micchājīvena jīvikaṃ kappenti, ime vuccanti bhagini, samaṇabrāhmaṇā "adhomukhā bhuñjantī"ti ye hi keci bhagini, samaṇabrāhmaṇā nakkhattavijjātiracchānavijjāya micchājīvena jīvikaṃ kappenti, ime vuccanti bhagini, samaṇabrāhmaṇā "uddhaṃmukhā bhuñjantī"ti.

Ye hi keci bhagini, samaṇabrāhmaṇā dūteyyapahinagamanānuyogā micchājīvena jīvikaṃ kappenti, ime vuccanti bhagini, samaṇabrāhmaṇā "disāmukhā bhuñjantī"ti. Ye hi keci bhagini, samaṇabrāhmaṇā aṃgavijjātiracchānavijjāya micchājīvena jīvikaṃ kappenti, ime vuccanti bhagini, samaṇabrāhmaṇā "vidisāmukhā bhuñjantī"ti.

So khvāhaṃ bhagini, na vatthuvijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi. Na nakkattavijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi, na dūteyyapahīnagamanānuyogā micchājīvena jīvikaṃ kappemi. Na aṃgavijjātiracchānavijjāya micchājīvena jīvikaṃ kappemi. Dhammena bhikkhaṃ pariyesāmi, dhammena bhikkhaṃ pariyesitvā bhuñjāmiti.

[BJT Page 476] [\x 476/]

[PTS Page 240] [\q 240/] atha kho sūcimukhi paribbājikā rājagahe rathiyāya rathiyaṃ siṃghāṭakena sīṃghāṭakaṃ upasaṃkamitvā evamārocesi: "dhammikaṃ samaṇā sakyaputtiyā āhāraṃ āhārenti, anavajjaṃ samaṇā sakyaputtiyā āhāraṃ āhārenti, detha samaṇānaṃ sakyaputtiyānaṃ piṇḍa"nti.

Sāriputtavaggo paṭhamo.

Tatruddānaṃ:
Vivekajaṃ avitakkaṃ pītivirāgupekkhāhi
Ākāsānañaca viññāṇaṃ ākiñcaññena tīṇi ca
Nevasaññā ca nirodho sūcimukhī dasa suttāti.

Sāriputtasaṃyuttaṃ niṭṭhitaṃ.