[PTS Vol S - 3] [\z S /] [\f III /]
[PTS Page 240] [\q 240/]
[BJT Vol S - 3] [\z S /] [\w III /]
[BJT Page 478] [\x 478/]

Suttantapiṭake
Saṃyuttanikāyo
Tatiyo bhāgo
Khandhakavaggo
8. Nāgasaṃyuttaṃ
1. Nāgavaggo

Namo tassa bhagavato arahato sammā sambudhassa

8. 1. 1.

Suddhika suttaṃ

342. Sāvatthiyaṃ:

Catasso imā bhikkhave, nāgayoniyo. Katamā catasso? Aṇḍajā nāgā jalākhujā nāgā saṃsedajā nāgā opapātikā nāgā, imā kho bhikkhave, catasso nāgayoniyoti.

8. 1. 2.

Paṇītatara suttaṃ

343. Sāvatthiyaṃ:

Catasso imā bhikkhave, nāgayoniyo. Katamā catasso? Aṇḍajā nāgā jalākhujā nāgā saṃsedajā nāgā opapātikā nāgā, [PTS Page 241] [\q 241/] tatra bhikkhave, aṇḍajehi nāgehi jalābujā ca saṃsedajā ca opapātikā ca nāgā paṇītatarā.

Tatra bhikkhave, aṇḍajehi ca jalābujehi ca nāgehi saṃsedajā ca opapātikā ca nāgā paṇītatarā.

Tatra bhikkhave, aṇḍajehi ca jalābujehi ca saṃsedajehi ca nāgehi opapātikā nāgā paṇītatarā, imā kho bhikkhave, catasso nāgayoniyoti.

8. 1. 3.

Uposatha suttaṃ

344. Sāvatthiyaṃ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacce aṇḍajā nāgā uposathaṃ upavasanti, vossaṭṭhakāyā ca bhavantīti.

[BJT Page 480] [\x 480/]

Idha bhikkhu ekaccānaṃ aṇḍajānaṃ nāgānaṃ evaṃ hoti: "mayaṃ kho pubbe kāyena dvayakārino ahumbha vācāya dvayakārino manasā dvayakārino, te mayaṃ kāyena dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapannā.

Sacajja mayaṃ kāyena sucaritaṃ careyyāma vācāya sucaritaṃ careyyāma manasā sucaritaṃ careyyāma. Evaṃ mayaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma, handa mayaṃ etarahi kāyena sucaritaṃ carāma vācāya sucaritaṃ carāma manasā sucaritaṃ carāmā"ti.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacce aṇḍajā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantīti.

8. 1. 4.

Dutiya uposatha suttaṃ

[PTS Page 242] [\q 242/]

345. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacce jalābujā nāgā uposathaṃ upavasanti, vossaṭṭhakāyā ca bhavantīti.

Idha bhikkhu ekaccānaṃ jalābujānaṃ nāgānaṃ evaṃ hoti: "mayaṃ kho pubbe kāyena dvayakārino ahumbha vācāya dvayakārino manasā dvayakārino, te mayaṃ kāyena dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapannā.

Sacajja mayaṃ kāyena sucaritaṃ careyyāma vācāya sucaritaṃ careyyāma manasā sucaritaṃ careyyāma. Evaṃ mayaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma, handa mayaṃ etarahi kāyena sucaritaṃ carāma vācāya sucaritaṃ carāma manasā sucaritaṃ carāmā"ti.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacce jalābujā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantīti.

8. 1. 5.

Tatiya uposatha suttaṃ

346. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacce saṃsedajā nāgā uposathaṃ upavasanti, vossaṭṭhakāyā ca bhavantīti.

Idha bhikkhu ekaccānaṃ saṃsedajānaṃ nāgānaṃ evaṃ hoti: "mayaṃ kho pubbe kāyena dvayakārino ahumbha vācāya dvayakārino manasā dvayakārino, te mayaṃ kāyena dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā saṃsedajā nāgānaṃ sahabyataṃ upapannā.

Sacajja mayaṃ kāyena sucaritaṃ careyyāma vācāya sucaritaṃ careyyāma manasā sucaritaṃ careyyāma. Evaṃ mayaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma, handa mayaṃ etarahi kāyena sucaritaṃ carāma vācāya sucaritaṃ carāma manasā sucaritaṃ carāmā"ti.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacce saṃsedajā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantīti.

8. 1. 6.

Catuttha uposatha suttaṃ

347. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacce opapātikā nāgā uposathaṃ upavasanti, vossaṭṭhakāyā ca bhavantīti.

[BJT Page 482] [\x 482/]

Idha bhikkhu ekaccānaṃ opapātikānaṃ nāgānaṃ evaṃ hoti: "mayaṃ kho pubbe kāyena dvayakārino ahumbha vācāya dvayakārino manasā dvayakārino, te mayaṃ kāyena dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā opapatikānaṃ nāgānaṃ sahabyataṃ upapannā. [PTS Page 243] [\q 243/] sacajja mayaṃ kāyena sucaritaṃ careyyāma vācāya sucaritaṃ careyyāma manasā sucaritaṃ careyyāma. Evaṃ mayaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma, handa mayaṃ etarahi kāyena sucaritaṃ carāma vācāya sucaritaṃ carāma manasā sucaritaṃ carāmā"ti.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacce opapātikā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantīti.

8. 1. 7.

Suta suttaṃ

348. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 8.

Dutiya suta suttaṃ

349. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.

[PTS Page 244] [\q 244/] ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

[BJT Page 484] [\x 484/]

8. 1. 9.

Tatiya suta suttaṃ

350. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 10.

Catuttha suta suttaṃ

351. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena dvayakāri tassa sutaṃ hoti: opapātinā nāgā dīghāyukā vaṇṇavanno sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 11.

Annadāyaka aṇḍaja suttaṃ

352. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco [PTS Page 245] [\q 245/] kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So antaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 12.

Pānadāyaka aṇḍaja suttaṃ

353. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So pānaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 13.

Vatthadāyaka aṇḍaja suttaṃ

354. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So vatthaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco [PTS] kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 14.

Yānadāyaka aṇḍaja suttaṃ

355. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So yānaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 15.

Mālādāyaka aṇḍaja suttaṃ

356. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So mālaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 16.

Gandhadāyaka aṇḍaja suttaṃ

357. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So gandhaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 17.

Vilepanadāyaka aṇḍaja suttaṃ

358. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So vilepanaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 18.

Seyyadāyaka aṇḍaja suttaṃ

359. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So seyyaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco [PTS] kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 19.

Āvasathadāyaka aṇḍaja suttaṃ

360. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nti. So āvasathaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

[BJT Page 488] [\x 488/]

8. 1. 20.

Padīpeyyadāyaka aṇḍaja suttaṃ

361. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So padīpeyyaṃ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 21.

Annadāyaka jalābuja suttaṃ

362. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So annaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 22.

Pānadāyaka jalābuja suttaṃ

363. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So pānaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 23.

Vatthadāyaka jalābuja suttaṃ

364. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So vatthaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 24.

Yānadāyaka jalābuja suttaṃ

365. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So yānaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 25.

Mālādāyaka jalābuja suttaṃ

366. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So mālaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 26.

Gandhadāyaka jalābuja suttaṃ

367. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kheī bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So gandhaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 27.

Vilepanadāyaka jalābuja suttaṃ

368. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So vilepanaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 28.

Seyyadāyaka jalābuja suttaṃ

369. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So seyyaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 29.

Āvasathadāyaka jalābuja suttaṃ

370. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So āvasathaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 30.

Padīpeyyadāyaka jalābuja suttaṃ

371. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So padīpeyyaṃ deti.So kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 31.

Annadāyaka saṃsedaja suttaṃ

372. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So annaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 32.

Pānadāyaka saṃsedaja suttaṃ

373. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So pānaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 33.

Vatthadāyaka saṃsedaja suttaṃ

374. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So vatthaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 34.

Yānadāyaka saṃsedaja suttaṃ

375. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So yānaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 35.

Mālādāyaka saṃsedaja suttaṃ

376. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So mālaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 36.

Gandhadāyaka saṃsedaja suttaṃ

377. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So gandhaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 37.

Vilepanadāyaka saṃsedaja suttaṃ

378. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So vilepanaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 38.

Seyyadāyaka saṃsedaja suttaṃ

379. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So seyyaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 39.

Āvasathadāyaka saṃsedaja suttaṃ

380. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So āvasathaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 40.

Padīpeyyadāyaka saṃsedaja suttaṃ

381. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "saṃsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So padīpeyyaṃ deti.So kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 41.

Annadāyaka opapātika suttaṃ

382. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So annaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 42.

Pānadāyaka opapātika suttaṃ

383. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So pānaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 43.

Vatthadāyaka opapātika suttaṃ

384. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So vatthaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 44.

Yānadāyaka opapātika suttaṃ

382. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So yānaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

[BJT Page 490] [\x 490/]

8. 1. 45.

Mālādāyaka opapātika suttaṃ

386. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So mālaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 46.

Gandhadāyaka opapātika suttaṃ

387. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So gandhaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 47.

Vilepanadāyaka opapātika suttaṃ

388. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So vilepanaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 48.

Seyyadāyaka opapātika suttaṃ

389. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So seyyaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 49.

Āvasathadāyaka opapātika suttaṃ

390. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So āvasathaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

8. 1. 50.

Padīpeyyadāyaka opapātika suttaṃ

391. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyya"nati. So padīpeyyaṃ deti.So kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo [PTS Page 246] [\q 246/] yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti.

Nāgavaggo paṭhamo.

[BJT Page 492] [\x 492/]

Tatruddānaṃ: suddhikaṃ paṇītataraṃ caturo ca uposathā tassa sutena cattāro caturo sucaritena ca dānūpakārā cattāro nāge paññāsasuttānīti. Nāgasaṃyuttaṃ samattaṃ.