[PTS Vol S - 3] [\z S /] [\f III /]
[PTS Page 246] [\q 246/]
[BJT Vol S - 3] [\z S /] [\w III /]
[BJT Page 494] [\x 494/]

Suttantapiṭake
Saṃyuttanikāyo
Tatiyo bhāgo
Khandhakavaggo
9. Supaṇṇa saṃyuttaṃ
1. Supaṇṇavaggo

Namo tassa bhagavato arahato sammā sambudhassa

9. 1. 1.

Suddhi suttaṃ

392. Sāvatthiyaṃ:

Catasso imā bhikkhave, supaṇṇayoniyo, katamā catasso: aṇḍajā supaṇṇā jalābujā supaṇṇā saṃsedajā supaṇṇā opapātikā supaṇṇā. Imā kho bhikkhave, catasso supaṇṇayoniyoti.

9. 1. 2.

Haranti suttaṃ

[PTS Page 247] [\q 247/]

393. Sāvatthiyaṃ:

Catasso imā bhikkhave, supaṇṇayoniyo, katamā catasso: aṇḍajā supaṇṇā jalābujā supaṇṇā saṃsedajā supaṇṇā opapātikā supaṇṇā.

Tatra bhikkhave, aṇḍajā supaṇṇā aṇḍaje nāge haranti. Na jalābuje na saṃsedaje na opapātike.

Tatra bhikkhave, aṇḍajā supaṇṇā aṇḍaje ca jalābuje ca nāge haranti. Na saṃsedaje, na opapātike.

Tatra bhikkhave, saṃsedajā supaṇṇā aṇḍaje ca jalābuje ca saṃsedaje ca nāge haranti. Na opapātike.

Tatra bhikkhave,opapātikā supaṇṇā aṇḍaje ca jalābuje ca saṃsedaje ca opapātike ca nāge haranti. Imā kho bhikkhave, catasso supaṇṇayoniyoti.

9. 1. 3.

Dvayakāri suttaṃ

394. Sāvatthiyaṃ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassabhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti

[BJT Page 496] [\x 496/]

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvakārī manasā dvayakāri tassa sutaṃ hoti: "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulāti"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

9. 1. 4.

Dutiya dvayakāri suttaṃ

395. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu [PTS Page 248] [\q 248/] bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri. Tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 5.

Tatiya dvayakāri suttaṃ

396. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri. Tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 6.

Catuttha dvayakāri suttaṃ

397. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri. Tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti "aho vatāhaṃ kāyassa bhedā parammaraṇā opapatikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 7.

Annadāyaka aṇḍaja suttaṃ

398. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So annaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

[BJT Page 498] [\x 498/]

9. 1. 8.

Pānadāyaka aṇḍaja suttaṃ

399. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So pānaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 9.

Vatthadāyaka aṇḍaja suttaṃ

400. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So vatthaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 10.

Yānadāyaka aṇḍaja suttaṃ

401. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So yānaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 11.

Mālādāyaka aṇḍaja suttaṃ

402. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So mālaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 12.

Gandhadāyaka aṇḍaja suttaṃ

403. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So gandhaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 13.

Vilepanadāyaka aṇḍaja suttaṃ

404. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 14.

Seyyadāyaka aṇḍaja suttaṃ

405. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So seyyaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 15.

Āvasathadāyaka aṇḍaja suttaṃ

406. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃsupaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

[BJT Page 500] [\x 500/]

9. 1. 16.

Padīpeyyadāyaka aṇḍaja suttaṃ

407. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 17.

Annadāyaka jalābuja suttaṃ

408. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu [PTS Page 249] [\q 249/] bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So annaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 18.

Pānadāyaka jalābuja suttaṃ

409. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So pānaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 19.

Vatthadāyaka jalābuja suttaṃ

410. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So vatthaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 20.

Yānadāyaka jalābuja suttaṃ

411. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So yānaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 21.

Mālādāyaka jalābuja suttaṃ

412. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So mālaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 22.

Gandhadāyaka jalābuja suttaṃ

413. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So gandhaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 23.

Vilepanadāyaka jalābuja suttaṃ

414. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 24.

Seyyadāyaka jalābuja suttaṃ

415. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So seyyaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 25.

Āvasathadāyaka jalābuja suttaṃ

416. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 26.

Padīpeyyadāyaka jalābuja suttaṃ

417. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 27.

Annadāyaka saṃsedaja suttaṃ

418. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So annaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 28.

Pānadāyaka saṃsedaja suttaṃ

419. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So pānaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 29.

Vatthadāyaka saṃsedaja suttaṃ

420. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So vatthaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 30.

Yānadāyaka saṃsedaja suttaṃ

421. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So yānaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9 .1. 31.

Mālādāyaka saṃsedaja suttaṃ

422. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So mālaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 32.

Gandhadāyaka saṃsedaja suttaṃ

423. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So gandhaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 33.

Vilepanadāyaka saṃsedaja suttaṃ

424. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 34.

Seyyadāyaka saṃsedaja suttaṃ

425. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So seyyaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 35.

Āvasathadāyaka saṃsedaja suttaṃ

426. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 36.

Padīpeyyadāyaka saṃsedaja suttaṃ

427. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "saṃsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṃsedajānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 37.

Annadāyaka opapātika suttaṃ

428. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So annaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 38.

Pānadāyaka opapātika suttaṃ

429. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So pānaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 39.

Vatthadāyaka opapātika suttaṃ

430. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So vatthaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 40.

Yānadāyaka opapātika suttaṃ

431. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So yānaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

[BJT Page 502] [\x 502/]

9. 1. 41.

Mālādāyaka opapātika suttaṃ

432. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So mālaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 42.

Gandhadāyaka opapātika suttaṃ

433. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So gandhaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 43.

Vilepanadāyaka opapātika suttaṃ

434. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 44.

Seyyadāyaka opapātika suttaṃ

435. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So seyyaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco takatatatīyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatī"ti.

9. 1. 45.

Āvasathadāyaka opapātika suttaṃ

436. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

9. 1. 46.

Padīpeyyadāyaka opapātika suttaṃ

437. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṃ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyya"nni. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati, ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṃ supaṇṇānaṃ sahabyataṃ uppajjatīti.

Supaṇṇavaggo paṭhamo.

Tatruddānaṃ:
Suddhakaṃ haranti ceva dvakārī caturo ca,
Dānūpakārā cattāri supaṇṇe cha cattālīsāti.

Supaṇṇasyuttaṃ samattaṃ.