[PTS Vol S - 3] [\z S /] [\f III /]
[PTS Page 250] [\q 250/]
[BJT Vol S - 3] [\z S /] [\w III /]
[BJT Page 504] [\x 504/]

Suttantapiṭake
Saṃyuttanikāyo
Tatiyo bhāgo
Khandhakavaggo
10. Gandhabbakāya saṃyuttaṃ
1. Gandhabbavaggo

Namo tassa bhagavato arahato sammā sambudhassa

10. 1. 1.

Suddhika suttaṃ

438. Sāvatthiyaṃ:

[PTS Page 250] [\q 250/]

Gandhabbakāyike vo bhikkhave, deve desissāmi, taṃ suṇātha.

Katame ca bhikkhave, gandhabbakāyikā devā? Santi bhikkhave, mūlagandhe adhivatvā devā, santi bhikkhave, sāragandhe adhivatvā devā, santi bhikkhave, pheggugandhe adhivatvā devā, santi bhikkhave tacagandhe adhivatvā devā, santi bhikkhave, papaṭikāgandhe1adhivatvā devā, santi bhikkhave, pattagandhe adhivatvā devā, santi bhikkhave, pupphagandhe adhivatvā devā, santi bhikkhave, phalagandhe adhivatvā devā, santi bhikkhave rasagandhe adhivatvā devā, santi bhikkhave, gandhagandhe adhivatvā devā. Ime vuccanti bhikkhave, gandhabbakāyikā devāti.

10. 1. 2.

Sucarita suttaṃ

439. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā gandhabbakāsikānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhabbakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya"nti. So kāyassa bhedā parammaraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ upapajjatīti.

-------------------------------

1. Papaṭikagandho - machasaṃ syā [PTS]

[BJT Page 506] [\x 506/]

10. 1. 3.

Mūlagandha suttaṃ

440. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu [PTS Page 251] [\q 251/] bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjeyya"nti. So dātā hoti mūlagandhānaṃ. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

10. 1. 4.

Sāragandha suttaṃ

441. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti"sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjeyya"nti. So dātā hoti sāragandhānaṃ so kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

10. 1. 5.

Pheggugandha suttaṃ

442. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti pheggugandhānaṃ. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

10. 1. 6.

Tacagandha suttaṃ

443. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti tacagandhānaṃ. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

10. 1. 7.

Papaṭikagandha suttaṃ

444. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti papaṭikagandhānaṃ. So kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

10. 1. 8.

Pattagandha suttaṃ

445. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti pattagandhānaṃ. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

10. 1. 9.

Pupphagandha suttaṃ

446. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti pupphagandhānaṃ. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

10. 1. 10.

Phalagandha suttaṃ

447. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti phalagandhānaṃ. So kāyassa bhedā parammaraṇā phalagandha adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

10. 1. 11.

Rasagandha suttaṃ

448. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So dātā hoti rasagandhānaṃ. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

10. 1. 12.

Gandhagandha suttaṃ

449. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. [PTS Page 252] [\q 252/] so dātā hoti gandhagandhānaṃ. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjatīti.

[BJT Page 508] [\x 508/]

10. 1. 13.

Annadāna mūlagandha suttaṃ

450. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.

10. 1. 14.

Pānadāna mūlagandha suttaṃ

451. Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.

10. 1. 15.

Vatthadāna mūlagandha suttaṃ

452. Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.

10. 1. 16.

Yānadāna mūlagandha suttaṃ

453. Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.

10. 1. 17.

Māladāna mūlagandha suttaṃ

454. Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.

10. 1. 18.

Gandhadāna mūlagandha suttaṃ

455. Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.

10. 1. 19.

Vilepanadāna mūlagandha suttaṃ

456. Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.

10. 1. 20.

Seyyadāna mūlagandha suttaṃ

457. Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.

10. 1. 21.

Āvasathadāna mūlagandha suttaṃ

458. Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.

10. 1. 22.

Padīpeyyadāna mūlagandha suttaṃ

459. Sāvatthiyaṃ

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.

Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ uppajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṃ devānaṃ sahavyataṃ uppajjatīti.

[PTS Page 253] [\q 253/]

10. 1. 23.

Ananadāna sāragandha suttaṃ

460. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthā devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 24.

Pānadāna sāragandha suttaṃ

461. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthā devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 25.

Vatthadāna sāragandha suttaṃ

462. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 26.

Yānadāna sāragandha suttaṃ

463. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 27.

Māladāna sāragandha suttaṃ

464. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 28.

Gandhadāna sāragandha suttaṃ

465. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 29.

Vilepanadāna sāragandha suttaṃ

466. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 30.

Seyyadāna sāragandha suttaṃ

467. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 31.

Āvasathadāna sāragandha suttaṃ

468. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 32.

Padīpeyyadāna sāragandha suttaṃ

469. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 33.

Annadāna pheggugandha suttaṃ

470. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassabhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 34.

Pānadāna pheggugandha suttaṃ

471. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 35.

Vatthadāna pheggugandha suttaṃ

472. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 36.

Yānadāna pheggugandha suttaṃ

473. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 37.

Māladāna pheggugandha suttaṃ

474. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 38.

Gandhadāna pheggugandha suttaṃ

475. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 39.

Vilepanadāna pheggugandha suttaṃ

476. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 40.

Seyyadāna pheggugandha suttaṃ

477. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 41.

Āvasathadāna pheggugandha suttaṃ

478. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 42.

Padīpeyyadāna pheggugandha suttaṃ

479. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 43.

Annadāna tacagandha suttaṃ

480. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 44.

Pānadāna tacagandha suttaṃ

481. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 45.

Vatthadāna tacagandha suttaṃ

482. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 46.

Yānadāna tacagandha suttaṃ

483. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 47.

Māladāna tacagandha suttaṃ

484. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 48.

Gandhadāna tacagandha suttaṃ

485. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 49.

Vilepanadāna tacagandha suttaṃ

486. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 50.

Seyyadāna tacagandha suttaṃ

487. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 51.

Āvasathadāna tacagandha suttaṃ

488. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 52.

Padīpeyyadāna tacagandha suttaṃ

489. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 53.

Annadāna papaṭikāgandha suttaṃ

490. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 54.

Pānadāna papaṭikāgandha suttaṃ

491. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 55.

Vatthadāna papaṭikāgandha suttaṃ

492. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 56.

Yānadāna papaṭikāgandha suttaṃ

493. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 57.

Māladāna papaṭikāgandha suttaṃ

494. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 58.

Gandhadāna papaṭikāgandha suttaṃ

495. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 59.

Vilepanadāna papaṭikāgandha suttaṃ

496. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 60.

Seyyadāna papaṭikāgandha suttaṃ

497. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Bhedā parammaraṇā tacagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 61.

Āvasathadāna papaṭikāgandha suttaṃ

498. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 62.

Padīpeyyadāna papaṭikāgandha suttaṃ

499. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 63.

Annadāna pattagandha suttaṃ

500. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 64.

Pānadāna pattagandha suttaṃ

501. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 65.

Vatthadāna pattagandha suttaṃ

502. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 66.

Yānadāna pattagandha suttaṃ

503. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 67.

Māladāna pattagandha suttaṃ

504. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 68.

Gandhadāna pattagandha suttaṃ

505. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 69.

Vilepanadāna pattagandha suttaṃ

506. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 70.

Seyyadāna pattagandha suttaṃ

507. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 71.

Āvasathadāna pattagandha suttaṃ

508. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 72.

Padīpeyyadāna pattagandha suttaṃ

509. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 73.

Annadāna pupphagandha suttaṃ

510. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 74.

Pānadāna pupphagandha suttaṃ

511. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 75.

Vatthadāna pupphagandha suttaṃ

512. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 76.

Yānadāna pupphagandha suttaṃ

513. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 77.

Māladāna pupphagandha suttaṃ

514. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 78.

Gandhadāna pupphagandha suttaṃ

515. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 79.

Vilepanadāna pupphagandha suttaṃ

516. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 80.

Seyyadāna pupphagandha suttaṃ

517. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 81.

Āvasathadāna pupphagandha suttaṃ

518. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 82.

Padīpeyyadāna pupphagandha suttaṃ

519. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 83.

Annadāna phalagandha suttaṃ

520. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 84.

Pānadāna phalagandha suttaṃ

521. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 85.

Vatthadāna phalagandha suttaṃ

522. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 86.

Yānadāna phalagandha suttaṃ

523. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 87.

Māladāna phalagandha suttaṃ

524. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 88.

Gandhadāna phalagandha suttaṃ

525. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 89.

Vilepanadāna phalagandha suttaṃ

526. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 90.

Seyyadāna phalagandha suttaṃ

527. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 91.

Āvasathadāna phalagandha suttaṃ

528. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 92.

Padīpeyyadāna phalagandha suttaṃ

529. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 93.

Annadāna rasagandha suttaṃ

530. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 94.

Pānadāna rasagandha suttaṃ

531. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 95.

Vatthadāna rasagandha suttaṃ

532. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 96.

Yānadāna rasagandha suttaṃ

533. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassabhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 97.

Māladāna rasagandha suttaṃ

534. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 98.

Gandhadāna rasagandha suttaṃ

535. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 99.

Vilepanadāna rasagandha suttaṃ

536. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 100.

Seyyadāna rasagandha suttaṃ

537. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 101.

Āvasathadāna rasagandha suttaṃ

538. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 102.

Padīpeyyadāna rasagandha suttaṃ

539. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 103.

Annadāna gandhagandha suttaṃ

540. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 104.

Pānadāna gandhagandha suttaṃ

541. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 105.

Vatthadāna gandhagandha suttaṃ

542. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 106.

Yānadāna gandhagandha suttaṃ

543. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 107.

Māladāna gandhagandha suttaṃ

544. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 108.

Gandhadāna gandhagandha suttaṃ

545. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 109.

Vilepanadāna gandhagandha suttaṃ

546. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 110.

Seyyadāna gandhagandha suttaṃ

547. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 111.

Āvasathadāna gandhagandha suttaṃ

548. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

10. 1. 112.

Padīpeyyadāna gandhagandha suttaṃ

549. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṃ devānaṃ sahavyataṃ upapajjatīti.

Gandhabbavaggo paṭhamo.

Tatruddānaṃ:
Suddhikañca sucaritaṃ dātā hi apare dasa,
Dānupakārā dasadhā gandhabbekasataṃ dvādasāti.

Gandhabbakāsaṃyuttaṃ samattaṃ.