[PTS Vol S - 3] [\z S /] [\f III /]
[PTS Page 254] [\q 254/]
[BJT Vol S - 3] [\z S /] [\w III /]
[BJT Page 512] [\x 512/]

Suttantapiṭake
Saṃyuttanikāyo
Tatiyo bhāgo
Khandhakavaggo
11. Valāhakasaṃyuttaṃ
1. Valāhakavaggo

Namo tassa bhagavato arahato sammā sambudhassa

11. 1. 1.

Suddhika suttaṃ

550. Sāvattthiyaṃ:

Valāhakakāyike vo bhikkhave, deve desissāmi. Taṃ suṇātha.

Katame ca bhikkhave, valāhakakāyikā devā: santi bhikkhave, sītavalāhakā devā. Santi bhikkhave, uṇhavalāhakā devā. Santi bhikkhave, abbhavalāhakā devā. Santi bhikkhave, vātavalāhakā devā. Santi bhikkhave, vassavalāhakā devā. Ime vuccanti bhikkhave, valāhakakāyikā devā.

11. 1. 2.

Sucarita suttaṃ

551. Sāvatthiyaṃ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā valāhakakāyikānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "valāhakakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā valāhakakāyikānaṃ devānaṃ sahavyataṃ upapajjeyya"nti.So kāyassa bhedā parammaraṇā valāhakakāyikānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā valāhakakāyikānaṃ devānaṃ sahavyataṃ uppajjatīti.

[BJT Page 514] [\x 514/]

11. 1. 3.

Annadāyaka sītavalāhaka suttaṃ

552. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu [PTS Page 255] [\q 255/] bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 4.

Pānadāyaka sītavalāhaka suttaṃ

553. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 5.

Vatthadāyaka sītavalāhaka suttaṃ

554. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 6.

Yānadāyaka sītavalāhaka suttaṃ

555. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devā sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 7.

Māladāyaka sītavalāhaka suttaṃ

556. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 8.

Gandhadāyaka sītavalāhaka suttaṃ

557. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 9.

Vilepanadāyaka sītavalāhaka suttaṃ

558. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 10.

Seyyadāyaka sītavalāhaka suttaṃ

559. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti.So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 11.

Āvasathadāyaka sītavalāhaka suttaṃ

560. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 12.

Padīpeyyadāyaka sītavalāhaka suttaṃ

561. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 13.

Annadāyaka uṇhavalāhaka suttaṃ

562. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 14.

Pānadāyaka uṇhavalāhaka suttaṃ

563. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 15.

Vatthadāyaka uṇhavalāhaka suttaṃ

564. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 16.

Yānadāyaka uṇhavalāhaka suttaṃ

565. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 17.

Māladāyaka uṇhavalāhaka suttaṃ

566. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 18.

Gandhadāyaka uṇhavalāhaka suttaṃ

567. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 19.

Vilepanadāyaka uṇhavalāhaka suttaṃ

568. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 20.

Seyyadāyaka uṇhavalāhaka suttaṃ

569. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 21.

Āvasathadāyaka uṇhavalāhaka suttaṃ

570. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 22.

Padīpeyyadāyaka uṇhavalāhaka suttaṃ

571. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 23.

Annadāyaka abbhavalāhaka suttaṃ

572. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 24.

Pānadāyaka abbhavalāhaka suttaṃ

573. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 25.

Vatthadāyaka abbhavalāhaka suttaṃ

574. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 26.

Yānadāyaka abbhavalāhaka suttaṃ

575. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 27.

Māladāyaka abbhavalāhaka suttaṃ

576. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 28.

Gandhadāyaka abbhavalāhaka suttaṃ

577. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 29.

Vilepanadāyaka abbhavalāhaka suttaṃ

578. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 30.

Seyyadāyaka abbhavalāhaka suttaṃ

579. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 31.

Āvasathadāyaka abbhavalāhaka suttaṃ

580. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 32.

Padīpeyyadāyaka abbhavalāhaka suttaṃ

581. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 33.

Annadāyaka abbhavalāhaka suttaṃ

582. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 34.

Pānadāyaka vātavalāhaka suttaṃ

583. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 35.

Vatthadāyaka vātavalāhaka suttaṃ

584. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 36.

Yānadāyaka vātavalāhaka suttaṃ

585. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 37.

Māladāyaka vātavalāhaka suttaṃ

586. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 38.

Gandhadāyaka vātavalāhaka suttaṃ

587. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 39.

Vilepanadāyaka vātavalāhaka suttaṃ

588. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 40.

Seyyadāyaka vātavalāhaka suttaṃ

589. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 41.

Āvasathadāyaka vātavalāhaka suttaṃ

590. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 42.

Padīpeyyadāyaka vātavalāhaka suttaṃ

591. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 43.

Annadāyaka vassavalāhaka suttaṃ

592. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So annaṃ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 44.

Pānadāyaka vassavalāhaka suttaṃ

593. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So pānaṃ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 45.

Vatthadāyaka vassavalāhaka suttaṃ

594. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vatthaṃ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 46.

Yānadāyaka vassavalāhaka suttaṃ

595. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So yānaṃ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 47.

Māladāyaka vassavalāhaka suttaṃ

596. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So mālaṃ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 48.

Gandhadāyaka vassavalāhaka suttaṃ

597. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So gandhaṃ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 49.

Vilepanadāyaka vassavalāhaka suttaṃ

598. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So vilepanaṃ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 50.

Seyyadāyaka vassavalāhaka suttaṃ

599. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So seyyaṃ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 51.

Āvasathadāyaka vassavalāhaka suttaṃ

600. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So āvasathaṃ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

11. 1. 52.

Padīpeyyadāyaka vassavalāhaka suttaṃ

601. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati, tassa sutaṃ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṃ hoti: "aho vatāhaṃ kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjeyya"nti. So padīpeyyaṃ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṃ devānaṃ sahavyataṃ upapajjati.

-------------------------------

1.Sītavalāhakakāyikānaṃ - sīmu.

[BJT Page 516] [\x 516/]

Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṃ devānaṃ sahavyataṃ uppajjatīti.

[PTS Page 256] [\q 256/]

11. 1. 53.

Sītavalāhaka suttaṃ

602. Sāvatthīyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu ko paccayo yenekadā sitaṃ hotīti.

Sanni bhikkhu, sītavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti: yannūna mayaṃ sakāya ratiyā rameyyāmāti. ’ Tesaṃ taṃ cetopaṇidhimanvāya sītaṃ hoti. Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenekadā sītaṃ hotīti.

11. 1. 54.

Uṇhavalāhaka suttaṃ

603. Sāvatthīyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu ko paccayo: yenekadā uṇhaṃ hotīti.

Sanni bhikkhu, uṇhavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti: yannūna mayaṃ sakāya ratiyā rameyyāmāti. ’ Tesaṃ taṃ cetopaṇidhimanvāya uṇhaṃ hoti. Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenekadā uṇhaṃ hotīti.

11. 1. 55.

Abbhavalāhaka suttaṃ

604. Sāvatthīyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu ko paccayo yenekadā abhaṃ hotīti.

Sanni bhikkhu, abhavalāhakā nāma devā. Tesaṃ yadā eva hoti: yannūna mayaṃ sakāya ratiyā rameyyāmāti. ’ Tesaṃ taṃ cetopaṇidhimanvāya abhaṃ hoti. Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenekadā abhaṃ hotīti.

[BJT Page 518] [\x 518/]

11. 1. 56.

Vātavalāhaka suttaṃ

605. Sāvatthīyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu ko paccayo: yenekadā vāto hotīti.

Sanni bhikkhu, vātavalāhakā nāma devā. Tesaṃ [PTS Page 257] [\q 257/] yadā evaṃ hoti: yannūna mayaṃ sakāya ratiyā rameyyāmāti. ’ Tesaṃ taṃ cetopaṇidhimanvāya vāto hoti. Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenekadā vāto hotīti.

11. 1. 57.

Vassavalāhaka suttaṃ

606. Sāvatthīyaṃ:

Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: ko nu kho bhante, hetu ko paccayo yenekadā devo vassatīti.

Sanni bhikkhu, vassavalāhakā nāma devā. Tesaṃ yadā evaṃ hoti: yannūna mayaṃ sakāya ratiyā rameyyāmāti. ’ Tesaṃ taṃ cetopaṇidhimanvāya devo vassati. Ayaṃ kho bhikkhu, hetu ayaṃ paccayo yenekadā devo vassatīti.

Valāhakavaggo paṭhamo.

Tassuddānaṃ:

Suddhikaṃ sucaritañca dānehi dasa pañcakaṃ,

Sītaṃ uṇhañca abbhañca vāta vassavalāhakāti.

Valāhakasaṃyuttaṃ samattaṃ.