[PTS Vol S - 3] [\z S /] [\f III /]
[PTS Page 257] [\q 257/]
[BJT Vol S - 3] [\z S /] [\w III /]
[BJT Page 520] [\x 520/]

Suttantapiṭake
Saṃyuttanikāyo
Tatiyo bhāgo
Khandhakavaggo
12. Vacchagottasaṃyuttaṃ
1. Vacchagottavaggo

Namo tassa bhagavato arahato sammā sambudhassa

12. 1. 1.

Rūpa aññāṇa suttaṃ

607. Sāvatthiyaṃ:

Atha kho vacchaggotto paribbājako yena bhagavā tenupasaṃkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako [PTS Page 258] [\q 258/] bhagavantaṃ etadavoca:

Ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, aññāṇā rūpasamudaye aññāṇā rūpanirodhe aññāṇā rūpanirodhagāminiyā paṭipadāya aññāṇā, evimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā,antavā lokoti vā anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vāantavā lokoti vā , anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā’ti.

12. 1. 2.

Vedanā aññāṇa suttaṃ

608. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokota vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

---------------------

1. Evamāni - sīmu.

[BJT Page 522] [\x 522/]

Vedanā kho vaccha, aññāṇā vedanāsamudaye aññāṇā vedanānirodhe aññāṇā, vedanānirodhagāminiyā paṭipadāya aññāṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 3.

Saññā aññāṇa suttaṃ

609. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto [PTS Page 259] [\q 259/] paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, aññāṇā saññāsamudaye aññāṇā saññānirodhe aññāṇā, saññānirodhagāminiyā paṭipadāya aññāṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 4.

Saṃkhāra aññāṇa suttaṃ

610. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokota vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, aññāṇā saṃkhārasamudaye aññāṇā saṃkhāranirodhe aññāṇā, saṃkhāranirodhagāminiyā paṭipadāya aññāṇa evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva

[BJT Page 524] [\x 524/]

Hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 5.

Viññāṇa aññāṇa suttaṃ

611. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti [PTS Page 260] [\q 260/] vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, aññāṇā viññāṇasamudaye aññāṇā viññāṇanirodhe aññāṇā, viññāṇanirodhagāminiyā paṭipadāya aññāṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā , anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 6.

Rūpa adassana suttaṃ

612. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, adassanā rūpasamudaye adassanā rūpanirodhe adassanā, rūpanirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 7.

Vedanā adassana suttaṃ

613. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, adassanā vedanāsamudaye adassanā vedanānirodhe adassanā, vedanānirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

[BJT Page 526] [\x 526/]

12. 1. 8.

Saññā adassana suttaṃ

614. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, adassanā saññāyasamudaye adassanā saññāyanirodhe adassanā, saññāyanirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 9.

Saṃkhāra adassana suttaṃ

615. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, adassanā saṃkhārasamudaye adassanā saṃkhāranirodhe adassanā, saṃkhāranirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 10.

Viññāṇa adassana suttaṃ

616. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, adassanā viññāṇasamudaye adassanā viññāṇanirodhe adassanā, viññāṇanirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 11.

Rūpa anabhisamaya suttaṃ

617. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, anabhisamayā rūpasamudaye anabhisamayā rūpanirodhe anabhisamayā, rūpanirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 12.

Vedanā anabhisamaya suttaṃ

618. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, anabhisamayā vedanāsamudaye anabhisamayā vedanānirodhe anabhisamayā, vedanānirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

------------------------

1. Ma.Syā. I. Potthakesu nayidaṃ dissati.

[BJT Page 528] [\x 528/]

12. 1. 13.

Saññā anabhisamaya suttaṃ

619. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, anabhisamayā saññāsamudaye anabhisamayā saññānirodhe anabhisamayā ,saññānirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 14.

Saṃkhāra anabhisamaya suttaṃ

620. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, anabhisamayā saṃkhārasamudaye anabhisamayā saṃkhāranirodhe anabhisamayā, saṃkhāranirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 15.

Viññoṇa anabhisamaya suttaṃ

621. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, anabhisamayā viññāṇasamudaye anabhisamayā viññāṇanirodhe anabhisamayā, viññāṇanirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṃ kho vaccha hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

[PTS Page 261] [\q 261/]

12. 1. 16.

Rūpa ananubodha suttaṃ

622. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, ananubodhā rūpasamudaye ananubodhā rūpanirodhe ananubodhā rūpanirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 17.

Vavavavedanā ananubodha suttaṃ

623. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, ananubodhā vedanāsamudaye ananubodhā vedanānirodhe ananubodhā vedanānirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 18.

Saññā ananubodha suttaṃ

624. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, ananubodhā saññāsamudaye ananubodhā saññānirodhe ananubodhā saññānirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

[BJT Page 530] [\x 530/]

12. 1. 19.

Saṃkhāra ananubodha suttaṃ

625. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, ananubodhā saṃkhārasamudaye ananubodhā saṃkhāranirodhe ananubodhā saṃkhāranirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hota tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 20.

Viññāṇa ananubodha suttaṃ

626. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, ananubodhā viññāṇasamudaye ananubodhā viññāṇanirodhe ananubodhā viññāṇanirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 21.

Rūpa appaṭivedha suttaṃ

627. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, appaṭivedhā rūpasamudaye appaṭivedhā rūpanirodhe appaṭivedhā rūpanirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 22.

Vedanā appaṭivedha suttaṃ

628. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, appaṭivedhā vedanāsamudaye appaṭivedhā vedanānirodhe appaṭivedhā vedanānirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 23.

Saññā appaṭivedha suttaṃ

629. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, appaṭivedhā saññāsamudaye appaṭivedhā saññānirodhe appaṭivedhā saññānirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 24.

Saṃkhāra appaṭivedha suttaṃ

630. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, appaṭivedhā saṃkhārasamudaye appaṭivedhā saṃkhāranirodhe appaṭivedhā saṃkhāranirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 25.

Viññāṇa appaṭivedha suttaṃ

631. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, appaṭivedhā viññāṇasamudaye appaṭivedhā viññāṇanirodhe appaṭivedhā viññāṇanirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

[BJT Page 532] [\x 532/]

12. 1. 26.

Rūpa asallakkhaṇa suttaṃ

632. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, asallakkhaṇā rūpasamudaye asallakkhaṇā rūpanirodhe asallakkhaṇā rūpanirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 27.

Vedanā asallakkhaṇa suttaṃ

633. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, asallakkhaṇā vedanāsamudaye asallakkhaṇā vedanānirodhe asallakkhaṇā vedanānirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 28.

Saññā asallakkhaṇa suttaṃ

634. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, asallakkhaṇā saññāsamudaye asallakkhaṇā saññānirodhe asallakkhaṇā saññānirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 29.

Saṃkhāra asallakkhaṇa suttaṃ

635. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, asallakkhaṇā saṃkhārasamudaye asallakkhaṇā saṃkhāranirodhe asallakkhaṇā saṃkhāranirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 30.

Viññāṇa asallakkhaṇa suttaṃ

636. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, asallakkhaṇā viññāṇasamudaye asallakkhaṇā viññāṇanirodhe asallakkhaṇā viññāṇanirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 31.

Rūpa anupalakkhaṇa suttaṃ

637. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, anupalakkhaṇā rūpasamudaye anupalakkhaṇā rūpanirodhe anupalakkhaṇā rūpanirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 32.

Vedanā anupalakkhaṇa suttaṃ

638. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, anupalakkhaṇā vedanāsamudaye anupalakkhaṇā vedanānirodhe anupalakkhaṇā vedanānirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 33.

Saññā anupalakkhaṇa suttaṃ

639. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, anupalakkhaṇā saññāsamudaye anupalakkhaṇā saññānirodhe anupalakkhaṇā saññānirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 34.

Saṃkhāra anupalakkhaṇa suttaṃ

640. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, anupalakkhaṇā saṃkhārasamudaye anupalakkhaṇā saṃkhāranirodhe anupalakkhaṇā saṃkhāranirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 35.

Viññāṇa anupalakkhaṇa suttaṃ

641. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, anupalakkhaṇā viññāṇasamudaye anupalakkhaṇā viññāṇanirodhe anupalakkhaṇā viññāṇanirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 36.

Rūpa apaccupalakkhaṇa suttaṃ

642. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, apaccupalakkhaṇā rūpasamudaye apaccupalakkhaṇā rūpanirodhe apaccupalakkhaṇā rūpanirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 37.

Vedanā apaccupalakkhaṇa suttaṃ

643. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, apaccupalakkhaṇā vedanāsamudaye apaccupalakkhaṇā vedanānirodhe apaccupalakkhaṇā vedanānirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 38.

Saññā apaccupalakkhaṇa suttaṃ

644. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, apaccupalakkhaṇā saññāsamudaye apaccupalakkhaṇā saññānirodhe apaccupalakkhaṇā saññānirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 39.

Saṅkhāra apaccupalakkhaṇa suttaṃ

645. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, apaccupalakkhaṇā saṃkhārasamudaye apaccupalakkhaṇā saṃkhāranirodhe apaccupalakkhaṇā saṃkhāranirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 40.

Viññāṇa apaccupalakkhaṇa suttaṃ

646. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, apaccupalakkhaṇā viññāṇasamudaye apaccupalakkhaṇā viññāṇanirodhe apaccupalakkhaṇā viññāṇanirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 41.

Rūpa asamapekkhaṇa suttaṃ

647. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, asamapekkhaṇā rūpasamudaye asamapekkhaṇā rūpanirodhe asamapekkhaṇā rūpanirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 42.

Vedanā asamapekkhaṇa suttaṃ

648. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, asamapekkhaṇā vedanāsamudaye asamapekkhaṇā vedanānirodhe asamapekkhaṇā vedanānirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 43.

Saññā asamapekkhaṇa suttaṃ

649. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, asamapekkhaṇā saññāsamudaye asamapekkhaṇā saññānirodhe asamapekkhaṇā saññānirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 44.

Saṃkhāra asamapekkhaṇa suttaṃ

650. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, asamapekkhaṇā saṃkhārasamudaye asamapekkhaṇā saṃkhāranirodhe asamapekkhaṇā saṃkhāranirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 45.

Viññāṇa asamapekkhaṇa suttaṃ

651. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, asamapekkhaṇā viññāṇasamudaye asamapekkhaṇā viññāṇanirodhe asamapekkhaṇā viññāṇanirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 46.

Rūpa apaccupekkhaṇa suttaṃ

652. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, apaccupekkhaṇā rūpasamudaye apaccupekkhaṇā rūpanirodhe apaccupekkhaṇā rūpanirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 47.

Vedanā apaccupekkhaṇa suttaṃ

653. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, apaccupekkhaṇā vedanāsamudaye apaccupekkhaṇā vedanānirodhe apaccupekkhaṇā vedanānirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 48.

Saññā apaccupekkhaṇa suttaṃ

654. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, apaccupekkhaṇā saññāsamudaye apaccupekkhaṇā saññānirodhe apaccupekkhaṇā saññānirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 49.

Saṃkhāra apaccupekkhaṇa suttaṃ

655. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, apaccupekkhaṇā saṃkhārasamudaye apaccupekkhaṇā saṃkhāranirodhe apaccupekkhaṇā saṃkhāranirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 50.

Viññāṇa apaccupekkhaṇa suttaṃ

656. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, apaccupekkhaṇā viññāṇasamudaye apaccupekkhaṇā viññāṇanirodhe apaccupekkhaṇā viññāṇanirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

[BJT Page 534] [\x 534/]

12. 1. 51.

Rūpa apaccakkhakamma suttaṃ

657. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, apaccakkhakammā rūpasamudaye apaccakkhakammā rūpanirodhe apaccakkhakammā rūpanirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 52.

Vedanā apaccakkhakamma suttaṃ

658. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, apaccakkhakammā vedanāsamudaye apaccakkhakammā vedanānirodhe apaccakkhakammā vedanānirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 53.

Saññā apaccakkhakamma suttaṃ

659. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, apaccakkhakammā saññāsamudaye apaccakkhakammā saññānirodhe apaccakkhakammā saññānirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 54.

Saṃkhāra apaccakkhakamma suttaṃ

660. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṃkhāresu kho vaccha, apaccakkhakammā saṃkhārasamudaye apaccakkhakammā saṃkhāranirodhe apaccakkhakammā saṃkhāranirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 55.

Viññāṇa apaccakkhakamma suttaṃ

661. Sāvatthiyaṃ:

Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, apaccakkhakammā viññāṇasamudaye apaccakkhakammā viññāṇanirodhe apaccakkhakammā viññāṇanirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke [PTS Page 263] [\q 263/] uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

-------------------------------

1.Appaccakkhakammā-ma- chasaṃ,syā. [BJT Page 536] [\x 536/]

Ayaṃ kho vaccha, hetu ayaṃ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vacchagottavaggo paṭhamo.

Tassuddānaṃ:
Aññāṇā adassanā ceva anabhisamayā ananubodhā appaṭivedhā asallakkhaṇā anupalakkhaṇā apaccupalakkhaṇā asamapekkhanā apaccupekkhanā apaccakkhakammāti.

Vacchagottasaṃyuttaṃ samattaṃ.