[PTS Vol S - 4] [\z S /] [\f IV /]
[PTS Page 070] [\q 70/]
[BJT Vol S - 4] [\z S /] [\w IV /]
[BJT Page 152] [\x 152/]

Suttantapiṭake
Saṃyuttanikāyo
Catutthobhāgo
Saḷāyatanasaṃyuttaṃ
10. Chalavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1. 10. 1

Chaphassāyatanasuttaṃ

94. [PTS Page 070] [\q 70/] chayime-1 bhikkhave phassāyatanā adantā aguttā arakkhitā asaṃvutā dukkhādhivāhā honti. Katame cha?

Cakkhuṃ bhikkhave phassāyatanaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ dukkhādhivāhaṃ hoti. Sotaṃ bhikkhave phassāyatanaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ dukkhādhivāhaṃ hoti. Ghānaṃ bhikkhave phassāyatanaṃ adantaṃ arakkhitaṃ asaṃvutaṃ dukkhādhivāhaṃ hoti. Jivhā bhikkhave phassāyatanaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ dukkhādhivāhaṃ hoti. Kāyo bhikkhave phassāyatanaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ dukkhādhivāhaṃ hoti. Mano bhikkhave phassāyatanaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ dukkhādhivāhaṃ hoti. Ime kho bhikkhave cha phassāyatanā adantā aguttā arakkhitā asaṃvutā dukkhādhivāhā honti.

Chayime bhikkhave phassāyatanā sudantā suguttā surakkhitā susaṃvutā sukhādhivāhā honti. Katame cha?

Cakkhuṃ bhikkhave phassāyatanaṃ sudantaṃ suguttaṃ surakkhitaṃ susaṃvutaṃ sukhādhivāhaṃ hoti. Sotaṃ bhikkhave phassāyatanaṃ sudantaṃ suguttaṃ surakkhitaṃ susaṃvutaṃ sukhādhivāhaṃ hoti. Ghānaṃ bhikkhave phassāyatanaṃ sudantaṃ surakkhitaṃ susaṃvutaṃ sukhādhivāhaṃ hoti. Jivhā bhikkhave phassāyatanaṃ sudantaṃ suguttaṃ surakkhitaṃ susaṃvutaṃ sukhādhivāhaṃ hoti. Kāyo bhikkhave phassāyatanaṃ sudantaṃ suguttaṃ surakkhitaṃ susaṃvutaṃ sukhādhivāhaṃ hoti. Mano bhikkhave phassāyatanaṃ sudantaṃ suguttaṃ surakkhitaṃ susaṃvutaṃ sukhādhivāhaṃ hoti. Ime kho bhikkhave cha phassāyatanā sudantā suguttā surakkhitā susaṃvutā sukhādhivāhā hontīti.

Idamoca bhagavā: idaṃ vatvā sugato athāparaṃ etadavoca satthā:

1. Cha ime - sīmu.

[BJT Page 154] [\x 154/]

Chaḷeva phassāyatanāni bhikkhavo

Asaṃvuto yattha dukkhaṃ nigacchati,

Tesañca ye saṃvaraṇaṃ avedisuṃ

Saddhādutiyā viharantānavassutā.

Disvāna rūpāni manoramāni

Athopi disvā amanoramāni

Manorame rāgapathaṃ vinodaye

Na cappiyaṃ-1 meti manaṃ padosaye

Saddañca sutavā dubhayaṃ piyāppiyaṃ

Piyampi sadde na samucchito siyā

Athoppiye-2 dosagataṃ vinodaye

Na cappiyaṃ meti manaṃ padosaye

Gandhañca ghātvā surabhiṃ manoramaṃ

Athopi ghātvā asuciṃ akantiyaṃ

Akantiyasmiṃ paṭighaṃ vinodaye

Chandānunīto naca kantiye-3 siyā

Rasañca bhotvā sāditañca sāduṃ-4

Athopi bhotvāna asādumekadā

Sāduṃ rasaṃ nājjhosāya bhuñje

Virodhamāsādusu nopadaṃsaye

Phassena phuṭṭho na sukhena majje-5

Dukkhena phuṭṭhopi na sampavedhe

Phassadvayaṃ sukhadukkhe-6 upekkhe-7

Anānuruddho aviruddhakenaci

Papañcasaññā itarītarā narā

Papañcayantā upayanti saññino

Manomayaṃ gehasitañca sabbaṃ

Panujja nekkhammasitaṃ irīyati

Evaṃ mano chassu yadā subhāvito

Phuṭṭhassa cittaṃ na vikampate kvaci

Te rāgadose-8 abhibhuyya bhikkhavo

Bhavātha-9 jātimaraṇassa pāragāti.

-------------------------

1. Na cāppiyaṃ - syā, machasaṃ

2. Athapapiyaṃ - sī 2.

3. Kanatiyo - sīmu.

4. Paritañca sādu - syā: sāditañcasāduṃ - sī 2. Asāditañcasāduṃ - machasaṃ, sādītañcasāduñca sīmu.

5. Majjhe - syā, sī2.

6. Sukhadukkhaṃ - syā.

7. Upekkho - sīmu.

8. Rāgadosaṃ - sīmu.

9. Bhavattha - machasaṃ.

[BJT Page 156] [\x 156/]

1. 10. 2

Māluṅkyaputtasuttaṃ

95. [PTS Page 072] [\q 72/] atha kho āyasmā māluṅkyaputto-1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā māluṅkyaputto bhagavantaṃ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.

Etthadāni māluṅkyaputta kiṃ dahare bhikkhū vakkhāma, yatra hi nāma tvaṃ bhikkhu jiṇṇo vuddho mahallako addhagato vayoanuppatto saṅkhittena ovādaṃ yācasīti. Kiñcāpahaṃ bhante jiṇṇo vuddho mahallako addhagato vayoanuppatto, desetu me bhante bhagavā saṅkhittena dhammaṃ, desetu me sugato saṅkhittena dhammaṃ, appevanāmāhaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ, appevanāmāhaṃ bhagavato bhāsitassa dāyādo assanti.

Taṃ kimmaññasi māluṅkyaputta ye te cakkhuviññeyyā rūpā adiṭṭhā adiṭṭhapubbā, na ca passasi, na ca te hoti. Passeyyanti, atthi te tattha chando vā rāgo vā pemaṃ vāti. No hetaṃ bhante.

Ye te sotaviññeyyā saddā assutā assutapubbā, na ca suṇāsi, na ca te hoti suṇeyyantī, atthi te tattha chando vā rāgo vā pemaṃ vāti. No hetaṃ bhante.

Ye te ghānaviññeyyā gandhā aghāyitā aghāyitapubbā, na ca sāyasi, na ca te hoti ghāyeyyanti, atthi te tattha chando vā rāgo vā pemaṃ vāti. No hetaṃ bhante.

Ye te jivhāviññeyyā rasā asāyitā asāyitapubbā, na ca sāyasi, na ca te hoti ghāyeyyanti, atthi te tattha chando vā rāgo vā pemaṃ vāti. No hetaṃ bhante.

1. Mālukkya - machasaṃ, syā.

[BJT Page 158] [\x 158/]

Ye te kāyaviññeyyā phoṭṭhabbā asamphuṭṭhā asamphuṭṭhapubbā, na ca phusasi, na ca te hoti phuseyyanti, atthi te tattha chando vā rāgo vā pemaṃ vāti. No hetaṃ bhante.

[PTS Page 073] [\q 73/] ye te manoviññeyyā dhammā aviññātā aviññātapubbā, na ca vijānāsi, na ca te hoti vijāneyyanti, atthi te tattha chando vā rāgo vā pemaṃ vāti. No hetaṃ bhante.

Ettha ca te māluṅkyaputta diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati, mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissati. Yato kho te māluṅkyaputta diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati, mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissati. Tato tvaṃ māluṅkyaputta na tena, yato tvaṃ māluṅkaputta na tena, tato tvaṃ māluṅkyaputta na tattha, yato tvaṃ māluṅkyaputta na tattha, tato tvaṃ māluṅakyaputta nevidha na huraṃ na ubhayamantarena esevanto dukkhassāti.

Imassa khvāhaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena-1 atthaṃ ājānāmi.

Rūpaṃ disvā sati muṭṭhā piyanimittaṃ-2 manasi karoto

Sārattacitto vedeti tañca ajjhesāya-3 tiṭṭhati.

Tassa vaḍḍhanti vedanā anekā rūpasambhavā

Abhijjhā ca vihesā ca cittamassūpahaññati

Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ-4 vuccati.

Saddaṃ sutvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto

Sārattacitto vedeti tañca ajjhosāya tiṭṭhati

Tassa vaḍḍhanti vedanā anekā saddasambhavā

Abhijjhā ca vihesā ca cittamassūpahaññati

Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.

[PTS Page 074] [\q 74/] gandhaṃ ghātvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto

Sārattacitto vedeti tañca ajjhesāya tiṭṭhati.

Tassa vaḍḍhanti vedanā anekā gandhasambhavā

Abhijjhā ca vihesā ca cittamassūpahaññati

Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.

1. Bhāsitassa vitvārena - machasaṃ. , Syā, sīmu. 2. Piyanimittaṃ - sīmu. Sī 2

3. Ajjhosa - machasaṃ, ajejhasā- syā. 4. Nibbāna - machasaṃ. Syā.

[BJT Page 160] [\x 160/]

Rasaṃ bhotvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto

Sārattacitto vedeti tañca ajjhosāya tiṭṭhati

Tassa vaḍḍhanti vedanā anekā rasasambhavā

Abhijjhā ca vihesā ca cittamassūpahaññati

Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.

Phassaṃ-1 phussa sati muṭṭhā piyaṃ nimittaṃ manasi karoto

Sārattacitto vedeti tañca ajjhosāya tiṭṭhati

Tassa vaḍḍhanti vedanā anekā saddasambhavā

Abhijjhā ca vihesā ca cittamassūpahaññati

Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.

Dhammaṃ ñatvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto

Sārattacitto vedeti tañca ajjhesāya tiṭṭhati.

Tassa vaḍḍhanti vedanā anekā dhammasambhavā

Abhijjhā ca vihesā ca cittamassūpahaññati

Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.

Na so rajjati rūpesu rūpaṃ disvā patissato-2

Virattacitto vedeti tañca nājjhosāya tiṭṭhati

Yathāssa passato rūpaṃ sevato cāpi vedanaṃ

Khīyati nopacīyati evaṃ so caratī sato

Evaṃ apacinato dukkhaṃ santike nibbānaṃ vuccati.

Na so rajjati saddesu saddaṃ sutvā patissato

Virattacitto vedeti tañca nājjhosāya tiṭṭhati

Yathāssa suṇato saddaṃ sevatocāpi vedanaṃ

Khīyati no pacīyati evaṃ so caratī sato

Evaṃ apacinato dukkhaṃ santike nibbānaṃ vuccati.

[PTS Page 075] [\q 75/] na so rajjati gandhesu gandhaṃ ghātvā patissato

Virattacitto vedeti tañca nājjhosāya tiṭṭhati

Yathāssa ghāyato gandhaṃ sevatocāpi vedanaṃ

Khīyati no pacīyati evaṃ so caratī sato

Evaṃ apacinato dukkhaṃ santike nibbānaṃ vuccati.

Na so rajjati rasesu rasaṃ bhotvā patissato

Virattacitto vedeti tañca nājjhosāya tiṭṭhati

Yathāssa sāyato rasaṃ sevato cāpi vedanaṃ

Khīyati no pacīyati evaṃ so caratī sato

Evaṃ apacinato dukkhaṃ santike nibbānaṃ vuccati.

1. Phoṭṭhabbā - syā

2. Paṭissato- machasaṃ

[BJT Page 162] [\x 162/]

Na so rajjati phassesu phassaṃ phussa patissato

Virattacitto vedeti tañca nājjhosāya tiṭṭhati

Yathāssa phusato phassaṃ sevato cāpi vedanaṃ

Khīyati no pacīyati evaṃ so caratī sato

Evaṃ apacinato dukkhaṃ santike nibbānaṃ vuccati.

[PTS Page 076] [\q 76/] na so rajjati dhammesu dhammaṃ ñatvā patissato

Virattacitto vedeti tañca nājjhosāya tiṭṭhati

Yathāssa vijānato-1 dhammaṃ sevatocāpi vedanaṃ

Khīyati no pacīyati evaṃ so caratī sato

Evaṃ apacinato dukkhaṃ santike nibbānaṃ vuccatī ti.

Imassa kho’haṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti. Sādhu sādhu māluṅkyaputta, sādhu kho tvaṃ māluṅkyaputta mayā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāsi.

Rūpaṃ disvā sati muṭṭhā piyanimittaṃ manasi karoto

Sārattacitto vedeti tañca ajjhesāya tiṭṭhati.

Tassa vaḍḍhanti vedanā anekā rūpasambhavā

Abhijjhā ca vihesā ca cittamassūpahaññati

Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.

Saddaṃ sutvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto

Sārattacitto vedeti tañca ajjhosāya tiṭṭhati

Tassa vaḍḍhanti vedanā anekā saddasambhavā

Abhijjhā ca vihesā ca cittamassūpahaññati

Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.

Gandhaṃ ghātvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto

Sārattacitto vedeti tañca ajjhesāya tiṭṭhati.

Tassa vaḍḍhanti vedanā anekā gandhasambhavā

Abhijjhā ca vibhesā ca cittamassūpahaññati

Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.

Rasaṃ bhotvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto

Sārattacitto vedeti tañca ajjhosāya tiṭṭhati

Tassa vaḍḍhanti vedanā anekā rasasambhavā

Abhijjhā ca vihesā ca cittamassūpahaññati

Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.

Phassaṃ phussa sati muṭṭhā piyaṃ nimittaṃ manasi karoto

Sārattacitto vedeti tañca ajjhosāya tiṭṭhati

Tassa vaḍḍhanti vedanā anekā saddasambhavā

Abhijjhā ca vihesā ca cittamassūpahaññati

Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.

Dhammaṃ ñatvā sati muṭṭhā piyaṃ nimittaṃ manasi karoto

Sārattacitto vedeti tañca ajjhesāya tiṭṭhati.

Tassa vaḍḍhanti vedanā anekā dhammasambhavā

Abhijjhā ca vibhesā ca cittamassūpahaññati

Evaṃ ācinato dukkhaṃ ārā nibbāṇaṃ vuccati.

Na so rajjati rūpesu rūpaṃ disvā patissato

Virattacitto vedeti tañca nājjhosāya tiṭṭhati

Yathāssa passato rūpaṃ sevato cāpi vedanaṃ

Khīyati no pacīyati evaṃ so caratī sato

Evaṃ apacinato dukkhaṃ santike nibbānaṃ vuccati.

Na so rajjati saddesu saddaṃ sutvā patissato

Virattacitto vedeti tañca nājjhosāya tiṭṭhati

Yathāssa sunato saddaṃ sevatocāpi vedanaṃ

Khīyati no pacīyati evaṃ so caratī sato

Evaṃ apacinato dukkhaṃ santike nibbānaṃ vuccati.

Na so rajjati gandhesu gandhaṃ ghātvā patissato

Virattacitto vedeti tañca nājjhosāya tiṭṭhati

Yathāssa ghāyato gandhaṃ sevatocāpi vedanaṃ

Khīyati no pacīyati evaṃ so caratī sato

Evaṃ apacinato dukkhaṃ santike nibbānaṃ vuccati.

Na so rajjati rasesu rasaṃ bhotvā patissato

Virattacitto vedeti tañca nājjhosāya tiṭṭhati

Yathāssa sāyato rasaṃ sevato cāpi vedanaṃ

Khīyati no pacīyati evaṃ so caratī sato

Evaṃ apacinato dukkhaṃ santike nibbānaṃ vuccati.

Na so rajjati phassesu phassaṃ phussa patissato

Virattacitto vedeti tañca nājjhosāya tiṭṭhati

Yathāssa phusato phassaṃ sevato cāpi vedanaṃ

Khīyati no pacīyati evaṃ so caratī sato

Evaṃ apacinato dukkhaṃ santike nibbānaṃ vuccati.

[PTS Page 076] [\q 76/] na so rajjati dhammesu dhammaṃ ñatvā patissato

Virattacitto vedeti tañca nājjhosāya tiṭṭhati

Yathāssa vijānato dhammaṃ sevatocāpi vedanaṃ

Khīyati no pacīyati evaṃ so caratī sato

Evaṃ apacinato dukkhaṃ santike nibbānaṃ vuccatī ti.

Imassa kho māluṅkyaputta mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti. Atha kho āyasmā māluṅkyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho āyasmā māluṅkyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva āgārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā māluṅkyaputto arahataṃ ahosīti.

1. Jānato - machasaṃ, syā.

[BJT Page 164] [\x 164/]

1. 10. 3

Parihānadhammasuttaṃ

96. Parihānadhammañca vo bhikkhave, desissāmi aparihāna dhammañca cha ca abhibhāyatanāni. Taṃ suṇātha. Kathañca bhikkhave parihānadhammo hoti. Idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā sarasaṅkappā-1 saṃyojanīyā tañce-2 bhikkhu adhivāseti nappajahati na vinodeti na vyantī karoti na anabhāvaṃ gameti. Veditabbametaṃ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi parihānaṃ hetaṃ vuttaṃ bhagavatāti.

Punacaparaṃ bhikkhave, bhikkhuno sotena saddaṃ sutvā uppajjanti pāpakā akusalā sarasaṅkappā saṃyojanīyā, tañce bhikkhū adhivāseti nappajahati na vinodeti na vyantīkaroti na anabhāvaṃ gameti. Veditabbametaṃ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaṃ hetaṃ vuttaṃ bhagavatāti. Evaṃ kho bhikkhave parihāna dhammo hoti.

Punacaparaṃ bhikkhave, bhikkhuno ghānena gandhaṃ ghāyitvā uppajjanti pāpakā akusalā sarasaṅkappā saṃyojanīyā, tañce bhikkhū adhivāseti na ppajahati na vinodeti na vyantīkaroti na anabhāvaṃ gameti. Veditabbametaṃ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaṃ hetaṃ vuttaṃ bhagavatāti. Evaṃ kho bhikkhave parihāna dhammo hoti.

Punacaparaṃ bhikkhave, bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti pāpakā akusalā sarasaṅkappā saṃyojanīyā, tañce bhikkhū adhivāseti na ppajahati na vinodeti na vyantīkaroti na anabhāvaṃ gameti. Veditabbametaṃ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaṃ hetaṃ vuttaṃ bhagavatāti. Evaṃ kho bhikkhave parihāna dhammo hoti.

Punacaparaṃ bhikkhave, bhikkhuno kāyena phoṭṭhabbaṃ sutvā uppajjanti pāpakā akusalā sarasaṅkappā saṃyojanīyā, tañce bhikkhū adhivāseti na ppajahati na vinodeti na vyantīkaroti na anabhāvaṃ gameti. Veditabbametaṃ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaṃ hetaṃ vuttaṃ bhagavatāti. Evaṃ kho bhikkhave parihāna dhammo hoti.

Punacaparaṃ bhikkhave, bhikkhuno manasā dhammaṃ [PTS Page 077] [\q 77/] viññāya uppajjanti pāpakā akusalā sarasaṅkappā saṃyojanīyā, tañce bhikkhū adhivāseti na ppajahati na vinodeti na vyantīkaroti na anabhāvaṃ gameti. Veditabbametaṃ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaṃ hetaṃ vuttaṃ bhagavatāti. Evaṃ kho bhikkhave parihāna dhammo hoti.

1. Akusalā dhammā sarasaṅkappā - syā, [PTS]

2. Tañca - syā.

[BJT Page 166] [\x 166/]

Katamāni ca bhikkhave cha abhibhāyatanāni. Idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā nūppajjanti-1 pāpakā akusalā sarasaṅkappā saññojanīyā. Veditabbametaṃ bhikkhave bhikkhunā abhibhūtametaṃ āyatanaṃ-2, abhibhāyatanaṃ hetaṃ vuttaṃ bhagavatāti.

Punacaparaṃ bhikkhave bhikkhuno sotena saddaṃ sutvā nūpajjanti pāpakā akusalā sarasaṅkappā saṃyojanīyā. Veditabbametaṃ bhikkhave bhikkhunā abhibhūtametaṃ āyatanaṃ, abhibhāyatanaṃ hetaṃ vuttaṃ bhagavatāti.

Punacaparaṃ bhikkhave bhikkhuno ghānena gandhaṃ gāyitvā nūpajjanti pāpakā akusalā sarasaṅkappā saṃyojanīyā. Veditabbametaṃ bhikkhave bhikkhunā abhibhūtametaṃ āyatanaṃ, abhibhāyatanaṃ hetaṃ vuttaṃ bhagavatāti.

Punacaparaṃ bhikkhave bhikkhuno jivhāya rasaṃ sāyitvā nūpajjanti pāpakā akusalā sarasaṅkappā saṃyojanīyā. Veditabbametaṃ bhikkhave bhikkhunā abhibhūtametaṃ āyatanaṃ, abhibhāyatanaṃ hetaṃ vuttaṃ bhagavatāti.

Punacaparaṃ bhikkhave bhikkhuno kāyena phoṭṭhabbaṃ phusitvā nūpajjanti pāpakā akusalā sarasaṅkappā saṃyojanīyā. Veditabbametaṃ bhikkhave bhikkhunā abhibhūtametaṃ āyatanaṃ, abhibhāyatanaṃ hetaṃ vuttaṃ bhagavatāti.

Punacaparaṃ bhikkhave bhikkhuno manasā dhammaṃ viññāya nūpajjanti pāpakā akusalā sarasaṅkappā saṃyojanīyā. Veditabbametaṃ bhikkhave bhikkhunā abhibhūtametaṃ āyatanaṃ, abhibhāyatanaṃ hetaṃ vuttaṃ bhagavatāti.

Imāni vuccanti bhikkhave cha abhibhāyatanānī ti.

1. 10. 4

Pamādavihārisuttaṃ

97. [PTS Page 078] [\q 78/] pamādavihāriñca vo bhikkhave desissāmi appamādavihāriñca. Taṃ suṇātha. Kathañca bhikkhave pamādavihārī hoti?

Cakkhundriyā saṃvutassa-3 bhikkhave viharato cittaṃ khyāsiccati-4 cakkhuviññeyyesu rūpesu, tassa vyāsittacittassa pāmujjaṃ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṃ viharati-5, dukkhino cittaṃ na samādhiyati, asamāhite citte dhammā na pātubhavanti, dhammānaṃ apātubhāvā pamādavihārītveva saṅkhaṃ gacchati.

Sotindriyā asaṃvutassa bhikkhave viharato cittaṃ khyāsiccati sotaviññeyyesu saddesu, tassa vyāsittacittassa pāmujjaṃ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṃ viharati-5, dukkhino cittaṃ na samādhiyati, asamāhite citte dhammā na pātubhavanti, dhammānaṃ apātubhāvā pamādavihārītveva saṅkhaṃ gacchati.

Ghānindriyā saṃvutassa bhikkhave viharato cittaṃ khyāsiccati ghānaviññeyyesu gandhesu, tassa vyāsittacittassa pāmujjaṃ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṃ viharati-5, dukkhino cittaṃ na samādhiyati, asamāhite citte dhammā na pātubhavanti, dhammānaṃ apātubhāvā pamādavihārītveva saṅkhaṃ gacchati.

Jivhindriyā asaṃvutassa bhikkhave viharato cittaṃ khyāsiccati jivhāviññeyyesu rasesu, tassa vyāsittacittassa pāmujjaṃ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṃ viharati-5, dukkhino cittaṃ na samādhiyati, asamāhite citte dhammā na pātubhavanti, dhammānaṃ apātubhāvā pamādavihārītveva saṅkhaṃ gacchati.

Kāyindriyā saṃvutassa bhikkhave viharato cittaṃ khyāsiccati kāyaviññeyyesu phoṭṭhabbesu, tassa vyāsittacittassa pāmujjaṃ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṃ viharati-5, dukkhino cittaṃ na samādhiyati, asamāhite citte dhammā na pātubhavanti, dhammānaṃ apātubhāvā pamādavihārītveva saṅkhaṃ gacchati.

Manindriyā saṃvutassa bhikkhave viharato cittaṃ khyāsiccati manoviññeyyesu dhammesu, tassa vyāsittacittassa pāmujjaṃ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṃ viharati. Dukkhino cittaṃ na samādhiyati, asamāhite citte dhammā na pātubhavanti, dhammānaṃ apātubhāvā pamādavihārītveva saṅkhaṃ gacchati.

Evaṃ kho bhikkhave pamādavihārī hoti.

1. Anuppajjanti - sīmu.

2. Āyatanānaṃ - sī2

3. Cakkhundriyaṃ asaṃvutassa - machasaṃ, syā

4. Vyāsiñcati - machasaṃ, sīmu.

5. Hoti - machasaṃ.

[BJT Page 168] [\x 168/]

Kathañca bhikkhave appamādavihārī hoti? Cakkhundriya saṃvutassa bhikkhave viharato cittaṃ na vyāsiccati cakkhuviññeyyesu rūpesu, tassa abyāsittacittassa pāmujjaṃ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati, samāhite citte dhammā pātubhavanti, dhammānaṃ pātubhāvā appamādavihāritveva saṅkhaṃ gacchati.

Sotindriya saṃvutassa bhikkhave viharato cittaṃ na vyāsiccati sotaviññeyyesu saddesu, tassa abyāsittacittassa pāmujjaṃ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati, samāhite citte dhammā pātubhavanti, dhammānaṃ pātubhāvā appamādavihāritveva saṅkhaṃ gacchati.

Ghānīndriya saṃvutassa bhikkhave viharato cittaṃ na vyāsiccati ghānaviññeyyesu gandhesu, tassa abyāsittacittassa pāmujjaṃ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati, samāhite citte [PTS Page 079] [\q 79/] dhammā pātubhavanti, dhammānaṃ pātubhāvā appamādavihāritveva saṅkhaṃ gacchati.

Jivhindriya saṃvutassa bhikkhave viharato cittaṃ na vyāsiccati jivhāviññeyyesu rasesu, tassa abyāsittacittassa pāmujjaṃ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati, samāhite citte dhammā pātubhavanti, dhammānaṃ pātubhāvā appamādavihāritveva saṅkhaṃ gacchati.

Kāyindriya saṃvutassa bhikkhave viharato cittaṃ na vyāsiccati kāyaviññeyyesu phoṭṭhabbesu, tassa abyāsittacittassa pāmujjaṃ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati, samāhite citte dhammā pātubhavanti, dhammānaṃ pātubhāvā appamādavihāritveva saṅkhaṃ gacchati.

Manindriya saṃvutassa bhikkhave viharato cittaṃ na vyāsiccati manoviññeyyesu dhammesu, tassa abyāsittacittassa pāmujjaṃ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati, samāhite citte dhammā pātubhavanti, dhammānaṃ pātubhāvā appamādavihāritveva saṅkhaṃ gacchati.

Evaṃ kho bhikkhave appamādavihārī hotī ti.

1. 1[O. 5]

Saṃvarasuttaṃ

98. Saṃvarañca vo bhikkhave desissāmi asaṃvarañca taṃ suṇātha. Kathañca bhikkhave asaṃvaro hoti? Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmupasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Veditabbametaṃ bhikkhave bhikkhunā parihāyāmi kusalehi dhammehi, parihānaṃ hetaṃ vuttaṃ bhagavatāti.

Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmupasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Veditabbametaṃ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaṃ hetaṃ vuttaṃ bhagavatāti.

Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmupasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Veditabbametaṃ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaṃ hetaṃ vuttaṃ bhagavatāti.

Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmupasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Veditabbametaṃ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaṃ hetaṃ vuttaṃ bhagavatāti.

Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmupasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Veditabbametaṃ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaṃ hetaṃ vuttaṃ bhagavatāti.

Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmupasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Veditabbametaṃ bhikkhave bhikkhunā, parihāyāmi kusalehi dhammehi, parihānaṃ hetaṃ vuttaṃ bhagavatāti.

Evaṃ kho bhikkhave asaṃvaro hoti.

[BJT Page 170] [\x 170/]

Kathañca bhikkhave saṃvaro hoti? Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājejhājasāya tiṭṭhati. Veditabbametaṃ bhikkhave bhikkhunā, na parihāyāmi kusalehi dhammehi, aparihānaṃ hetaṃ vuttaṃ bhagavatāti.

Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Veditabbametaṃ bhikkhave bhikkhunā, na parihāyāmi kusalehi dhammehi, aparihānaṃ hetaṃ vuttaṃ bhagavatāti.

Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Veditabbametaṃ bhikkhave bhikkhunā, na parihāyāmi kusalehi dhammehi, aparihānaṃ hetaṃ vuttaṃ bhagavatāti.

Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Veditabbametaṃ bhikkhave bhikkhunā, na parihāyāmi kusalehi dhammehi, aparihānaṃ hetaṃ vuttaṃ bhagavatāti.

Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Veditabbametaṃ bhikkhave bhikkhunā, na parihāyāmi [PTS Page 080] [\q 80/] kusalehi dhammehi, aparihānaṃ hetaṃ vuttaṃ bhagavatāti.

Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Veditabbametaṃ bhikkhave bhikkhunā, na parihāyāmi kusalehi dhammehi, aparihānaṃ hetaṃ vuttaṃ bhagavatāti.

Evaṃ kho bhikkhave saṃvaro hotī ti.

1. 10. 6

Samādhisuttaṃ

99. Samādhiṃ bhikkhave bhāvetha, samāhito bhikkhave bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti?

Cakkhuṃ aniccanti yathābhūtaṃ pajānāti, rūpā aniccāti yathābhūtaṃ pajānāti, cakkhuviññāṇaṃ aniccanti yathābhūtaṃ pajānāti, cakkhusamphasso aniccoti yathābhūtaṃ pajānāti, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānāti.

Sotaṃ aniccanti yathābhūtaṃ pajānāti, saddā aniccāti yathābhūtaṃ pajānāti, sotaviññāṇaṃ aniccanti yathābhūtaṃ pajānāti, sotasamphasso aniccoti yathābhūtaṃ pajānāti, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānāti.

Ghānaṃ aniccanti yathābhūtaṃ pajānāti, gandhā aniccāti yathābhūtaṃ pajānāti, ghānaviññāṇaṃ aniccanti yathābhūtaṃ pajānāti, ghānasamphasso aniccoti yathābhūtaṃ pajānāti, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānāti.

Jivhā aniccāti yathābhūtaṃ pajānāti, rasā aniccāti yathābhūtaṃ pajānāti, jivhāviññāṇaṃ aniccanti yathābhūtaṃ pajānāti, jivhāsamphasso aniccoti yathābhūtaṃ pajānāti, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānāti.

Kāyo aniccoti yathābhūtaṃ pajānāti, phoṭṭhabbā aniccāti yathābhūtaṃ pajānāti, kāyaviññāṇaṃ aniccanti yathābhūtaṃ pajānāti, kāyasamphasso aniccoti yathābhūtaṃ pajānāti, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānāti.

Mano anicco yathābhūtaṃ pajānāti, dhammā aniccāti yathābhūtaṃ pajānāti, manoviññāṇaṃ aniccanti yathābhūtaṃ pajānāti, manosamphasso aniccoti yathābhūtaṃ pajānāti, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānātī ti.Samādhiṃ bhikkhave bhāvetha,samāhito bhikkhave bhikkhu yathābhutaṃ pajānātī ti.

1. Aniccanti - machasaṃ.

[BJT Page 172] [\x 172/]

1. 10. 7

Paṭisallānasuttaṃ

Cakkhuṃ aniccanti yathābhūtaṃ pajānāti, [PTS Page 081] [\q 81/] rūpā aniccāti yathābhūtaṃ pajānāti, cakkhuviññāṇaṃ aniccanti yathābhūtaṃ pajānāti, cakkhusamphasso aniccoti yathābhūtaṃ pajānāti, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānāti. Paṭisallānaṃ bhikkhave yogamāpajjatha. Patisallīno bhikkhave bhikkhu yathābhūtaṃ pajānātīti.

Sotaṃ aniccanti yathābhūtaṃ pajānāti, saddā aniccāti yathābhūtaṃ pajānāti, sotaviññāṇaṃ aniccanti yathābhūtaṃ pajānāti, sotasamphasso aniccoti yathābhūtaṃ pajānāti, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānāti. Paṭisallānaṃ bhikkhave yogamāpajjatha. Patisallīno bhikkhave bhikkhu yathābhūtaṃ pajānātīti.

Ghānaṃ aniccanti yathābhūtaṃ pajānāti, gandhā aniccāti yathābhūtaṃ pajānāti, ghānaviññāṇaṃ aniccanti yathābhūtaṃ pajānāti, ghānasamphasso aniccoti yathābhūtaṃ pajānāti, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānāti. Paṭisallānaṃ bhikkhave yogamāpajjatha. Patisallīno bhikkhave bhikkhu yathābhūtaṃ pajānāti.

Jivhā aniccāti yathābhūtaṃ pajānāti, rasā aniccāti yathābhūtaṃ pajānāti, jivhāviññāṇaṃ aniccanti yathābhūtaṃ pajānāti, jivhāsamphasso aniccoti yathābhūtaṃ pajānāti, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānāti. Paṭisāllānaṃ bhikkhave yogamāpajja. Patisallīno bhikkhave bhikkhu yathābhūtaṃ pajānāti.

Kāyo aniccoti yathābhūtaṃ pajānāti, phoṭṭhabbā aniccāti yathābhūtaṃ pajānāti, kāyaviññāṇaṃ aniccanti yathābhūtaṃ pajānāti, kāyasamphasso aniccoti yathābhūtaṃ pajānāti, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānāti. Paṭisallānaṃ bhikkhave yogamāpajja. Patisallīno bhikkhave bhikkhu yathābhūtaṃ pajānāti.

Mano anicco yathābhūtaṃ pajānāti, dhammā aniccāti yathābhūtaṃ pajānāti, manoviññāṇaṃ aniccanti yathābhūtaṃ pajānāti, manosamphasso aniccoti yathābhūtaṃ pajānāti, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti yathābhūtaṃ pajānātī ti. Paṭisallānaṃ bhikkhave yogamāpajja. Patisallīno bhikkhave bhikkhu yathābhūtaṃ pajānātīti.

1. 10. 8

Natumhākasuttaṃ

101. Yaṃ-2 bhikkhave na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaṃ? Cakkhuṃ bhikkhave na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Rūpā na tumhākaṃ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti.

Cakkhuviññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Cakkhusamphasso na tumhākaṃ, taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Sotaṃ na tumhākaṃ, taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Saddā na tumhākaṃ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Sotaviññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Sotasamphasso na tumhākaṃ, taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

1. Paṭissallāne - machasaṃ - paṭisallāno - sī 2.

Paṭisallinā - syā.

2. Yampi [PTS]

Ghānaṃ na tumhākaṃ, taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Gandhā na tumhākaṃ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Ghānaviññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Ghānasamphasso na tumhākaṃ, taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

[BJT Page 174] [\x 174/]

Jivhā na tumhākaṃ, taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Rasā na tumhākaṃ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Jivhāviññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Jivhāsamphasso na tumhākaṃ, taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ [PTS Page 082] [\q 82/] sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Kāyo na tumhākaṃ, taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Phoṭṭhabbā na tumhākaṃ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissati. Kāyaviññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Sotasamphasso na

Tumhākaṃ, taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Mano na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Dhammā na tumhākaṃ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Manoviññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Manosamphasso na tumhākaṃ, taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Seyyathāpi bhikkhave yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ, taṃ jano hareyya vā ḍaheyya vā yathāppaccayaṃ vā kareyya. Apinutumhākaṃ evamassa: amhe jano harati vā ḍahati vā yathāppaccayaṃ vā karotīti? Nohetaṃ bhante. Taṃ kissa hetu? Na hi no hetaṃ bhante attā vā attaniyaṃ vāti.

Evameva kho bhikkhave cakkhuṃ-1 na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Rūpā na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Cakkhuviññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Cakkhusamphasso na tumhākaṃ, taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati.

Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Sotaṃ na tumhākaṃ, taṃ pajahatha. Sā vo pahīnaṃ hitāya sukhāya bhavissati. Saddā na tumhākaṃ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Sotaviññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Sotasamphasso na tumhākaṃ, taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Ghānaṃ na tumhākaṃ, taṃ pajahatha. Sā vo pahīnaṃ hitāya sukhāya bhavissati. Gandhā na tumhākaṃ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Ghānaviññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Ghānasamphasso na tumhākaṃ, taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Jivhā na tumhākaṃ, taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Rasā na tumhākaṃ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Jivhāviññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Jivhāsamphasso na tumhākaṃ, taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Kāyo na tumhākaṃ, taṃ pajahatha. Sā vo pahīnaṃ hitāya sukhāya bhavissati. Phoṭṭhabbā na tumhākaṃ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissati. Kāyaviññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Sotasamphasso na

Tumhākaṃ, taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Mano na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Dhammā na tumhākaṃ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Manoviññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Manosamphasso na tumhākaṃ, taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

1. Cakkhu - sīmu machasaṃ, sī 2

1. 10. 9

Dutiyanatumhākasuttaṃ

102. Yaṃ bhikkhave na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaṃ?

[BJT Page 176] [\x 176/]

Cakkhuṃ bhikkhave na tumhākaṃ taṃ pajahatha, taṃ kho pahīnaṃ hitāya sukhāya bhavissati. Rūpā na tumhākaṃ te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Cakkhuviññāṇaṃ na tumhākaṃ taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Cakkhusamphasso na tumhākaṃ taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati.

Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Sotaṃ na tumhākaṃ, taṃ pajahatha. Sā vo pahīnaṃ hitāya sukhāya bhavissati. Saddā na tumhākaṃ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Sotaviññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Sotasamphasso na tumhākaṃ, taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Ghānaṃ na tumhākaṃ, taṃ pajahatha. Sā vo pahīnaṃ hitāya sukhāya bhavissati. Gandhā na tumhākaṃ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Ghānaviññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Ghānasamphasso na tumhākaṃ, taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Jivhā na tumhākaṃ, taṃ pajahatha. Sā vo pahīnā hitāya sukhāya bhavissati. Rasā na tumhākaṃ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Jivhāviññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Jivhāsamphasso na tumhākaṃ, taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Kāyo na tumhākaṃ, taṃ pajahatha. Sā vo pahīnaṃ hitāya sukhāya bhavissati. Phoṭṭhabbā na tumhākaṃ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissati. Kāyaviññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Sotasamphasso na

Tumhākaṃ, taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati.

Mano na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Dhammā na tumhākaṃ, te pajahatha, te vo pahīnā hitāya sukhāya bhavissanti. Manoviññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Manosamphasso na tumhākaṃ, taṃ pajahatha. So vo pahīno hitāya sukhāya bhavissati. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissatī ti.

1. 10. 10

Uddakasuttaṃ

103. [PTS Page 083] [\q 83/] uddako-1 sudaṃ bhikkhave rāmaputto evaṃ vācaṃ bhāsati.

"Idaṃ jātu vedagu idaṃ jātu sabbajī-2

Idaṃ jātu apalikhataṃ-3 gaṇdhamūlaṃ palikhaṇinti. "

Taṃ kho panetaṃ bhikkhave uddako rāmaputto avedagūyeva samāno vedagū’smīti bhāsati, asabbajīyeva samāno sabbajī’smīti bhāsati, apalikhataṃ yeva-4 gaṇḍamūlaṃ palikhataṃyeva gaṇḍamūlanti bhāsati.

Idha kho taṃ bhikkhave bhikkhu sammāvadamāno vadeyya.

"Idaṃ jāti vedagu idaṃ jātu sabbajī

Idaṃ jātu apalikhataṃ gaṇḍamūlaṃ palikhaṇinti. "

Kathañca bhikkhave bhikkhu vedagu hoti? Yato kho bhikkhave bhikkhu channaṃ phassāyatanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, evaṃ kho bhikkhave bhikkhu vedagu hoti.

1. Udako - machasaṃ, syā

2. Pabbaji - syā,

3. Apalikhātaṃ - sī 2.

4. Atha - syā.

[BJT Page 178] [\x 178/]

Kathañca bhikkhave bhikkhu sabbajī hoti? Yato kho bhikkhave bhikkhu channaṃ phassāyatanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāya vimutto hoti. Evaṃ kho bhikkhave bhikkhu sabbajī hoti.

Kathañca bhikkhave bhikkhu no apalikhataṃ gaṇḍamūlaṃ palikhataṃ hoti? Gaṇḍoti kho bhikkhave imassetaṃ cātummahābhutikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana parimaddana bhedana viddhaṃsanadhammassa. Gaṇḍamūlanti kho bhikkhave taṇhāyetaṃ adhivacanaṃ. Yato kho bhikkhave, bhikkhuno taṇhā pahīnā hoti-1 ucchinnamūlā [PTS Page 084] [\q 84/] tālāvatthukatā anabhāvakatā-2 āyatiṃ anuppādadhammā. Evaṃ kho bhikkhave bhikkhuno apalikhataṃ gaṇḍamūlaṃ palikhataṃ hoti.

Uddako sudaṃ bhikkhave, rāmaputto evaṃ vācaṃ bhāsati;

Idaṃ jātu vedagu idaṃ jātu sabbajī

Idaṃ jātu apalikhataṃ gaṇḍamūlaṃ palikhaṇinti.

Taṃ kho panetaṃ bhikkhave, uddako rāmaputto avedagūyeva samāno vedagū’smīti bhāsati. Asabbajiyeva samāno sabbajīsmīti bhāsati. Apalikhataṃyeva gaṇḍamūlaṃ palikhataṃyeva gaṇḍamūlanti bhāsati.

Idha kho taṃ bhikkhave, bhikkhu sammāvadamāno vadeyya:

Idaṃ jātu vedagu idaṃ jātu sabbajī

Idaṃ jātu apalikhataṃ gaṇḍamūlaṃ palikhaṇinti.

Chaḷavaggo dasamo.

Tassuddānaṃ:

Dve saṅgayhā parihānaṃ pamādavihārī ca saṃvaro

Samādhi paṭisallānaṃ-4 dve natumhākena uddako ti.

Dutiyo paṇṇāsako.

Tassa vagguddānaṃ:

Avijjā migajālañca gilānaṃ channaṃ catutthakaṃ

Chaḷavaggena paññāsaṃ dutiyo paññāsako ayaṃ

1. Honti - ma

2. Anabhāvaṃkatā - machasaṃ, syā.

3. Saḷa - machasaṃ.

4. Paṭisallīnaṃ - syā.