[PTS Vol S - 4] [\z S /] [\f IV /]
[PTS Page 092] [\q 92/]
[BJT Vol S - 4] [\z S /] [\w IV /]
[BJT Page 194] [\x 194/]

Suttantapiṭake
Saṃyuttanikāyo
Catutthobhāgo
Saḷāyatanasaṃyuttaṃ
12. Lokakāmaguṇavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1. 12. 1

Mārapāsasuttaṃ

114. Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu āvāsagato mārassa, mārassa vasaṅgato, [PTS Page 092] [\q 92/] paṭimukkassa mārapāso, baddho so mārabandhanena yathākāmakaraṇīyo pāpimato.

Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu āvāsagato mārassa, mārassa vasaṅgato, paṭimukkassa mārapāso, baddho so mārabandhanena yathākāmakaraṇīyo pāpimato.

Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu āvāsagato mārassa, mārassa vasaṅgato, paṭimukkassa mārapāso, baddho so mārabandhanena yathākāmakaraṇīyo pāpimato.

Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu āvāsagato mārassa, mārassa vasaṅgato, paṭimukkassa mārapāso, baddho so mārabandhanena yathākāmakaraṇīyo pāpimato.

Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu āvāsagato mārassa, mārassa vasaṅgato, paṭimukkassa mārapāso, baddho so mārabandhanena yathākāmakaraṇīyo pāpimato.

Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu āvāsagato mārassa, mārassa vasaṅgato, paṭimukkassa mārapāso, baddho so mārabandhanena yathākāmakaraṇīyo pāpimato.

Santi ca kho bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu na āvāsagato mārassa, na mārassa vasaṅgato, ummukkassa mārapāso, mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato.

Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhū nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu na āvāsagato mārassa, na mārassa vasaṅgato, ummukkassa mārapāso, mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato.

Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu na āvāsagato mārassa, na mārassa vasaṅgato, umukkassa mārapāso, mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato.

Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu na āvāsagato mārassa, na mārassa vasaṅgato, umukkassa mārapāso, mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato.

Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu na āvāsagato mārassa, na mārassa vasaṅgato, umukkassa mārapāso, mutto so mārabandhanena na yathākāmakaraṇīyo pāpimato.

Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu na āvāsagato mārassa, na mārassa vasaṅgato, umukkassa mārapāso, mutto so mārabandhanena na yathākāmakaraṇīyo pāpimatoti.

[BJT Page 196] [\x 196/]

1. 12. 2

Dutiyamārapāsasuttaṃ

115. Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu baddho cakkhuviññeyyesu rūpesu, āvāsagato mārassa, mārassa vasaṅgato yathākāmakaraṇīyo pāpimato.

Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu baddho sotaviññeyyesu saddesu. Āvāsagato mārassa, mārassa vasaṅgato, yathākāmakaraṇīyo pāpimato.

Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu baddho ghānaviññeyyesu gandhesu āvāsagato mārassa, mārassa vasaṅgato, yathākāmakaraṇīyo pāpimato.

Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu baddho jivhāviññeyyesu rasesu, āvāsagato mārassa, mārassa vasaṅgato, yathākāmakaraṇīyo pāpimato.

Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu baddho kāyaviññeyyesu phoṭṭhabbesu āvāsagato, mārassa, mārassa vasaṅgato, yathākāmakaraṇīyo pāpimato.

Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu baddho manoviññeyyesu dhammesu, āvāsagato mārassa, mārassa vasaṅgato, yathākāmakaraṇīyo pāpimato.

Santi ca kho bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu, mutto cakkhuviññeyyehi rūpehi, na āvāsagato mārassa, na mārassa vasaṅgato, na yathākāmakaraṇīyo pāpimato.

Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu, mutto sotaviññeyyehi saddehi, na āvāsagato mārassa, na mārassa vasaṅgato, na yathākāmakaraṇīyo pāpimato.

Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu, mutto ghānaviññeyyehi gandhehi, na āvāsagato mārassa, na mārassa vasaṅgato, na yathākāmakaraṇīyo pāpimato.

Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu, mutto jivhāviññeyyehi rasehi, na āvāsagato mārassa, na mārassa vasaṅgato, na yathākāmakaraṇīyo pāpimato.

Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu, mutto kāyaviññeyyehi phoṭṭhabbehi, na āvāsagato mārassa, na mārassa vasaṅgato, na yathākāmakaraṇīyo pāpimato.

Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce [PTS Page 093] [\q 93/] bhikkhu nābhinandati nābhivadati ajjhosāya tiṭṭhati, ayaṃ vuccati bhikkhave bhikkhu, mutto manoviññeyyehi dhammehi, na āvāsagato mārassa, na mārassa vasaṅgato, na yathākāmakaraṇīyo pāpimatoti.

1. 12. 3

Lokantagamanasuttaṃ

116. Nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ-1 daṭṭheyyaṃ-2 patteyyanti vadāmi. Na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmīti. Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.

1. Ñātayyaṃ - sī 2.

2. Diṭṭheyyaṃ - syā.

[BJT Page 198] [\x 198/]

Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi: idaṃ kho no-1 āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho "nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi, na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī" ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.

Atha kho tesaṃ bhikkhūnaṃ etadahosi, ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddesassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti.

Atha kho te bhikkhū yenāyasmā ānando tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ [PTS Page 094] [\q 94/] ānandaṃ etadavocuṃ: idaṃ kho no āvuso ānanda bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, "nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi, na ca panāhaṃ bhikkhave, appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī" ti tesaṃ no āvuso amhākaṃ acirapakkantassa bhagavato etadahosi:

Idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, "nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi. Na ca panāhaṃ bhikkhave, appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī" ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti. Tesaṃ no āvuso amhākaṃ etadahosi: ayaṃ kho āvuso āyasmā ānando satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti, vibhajatāyasmā ānandoti.

1. Idaṃ kho nu - sī 2.

[BJT Page 200] [\x 200/]

Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ atikkamma-1 khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya evaṃ sampadamidaṃ. Āyasmantānaṃ satthari sammukhībhute-2 taṃ bhagavantaṃ atisitvā amhe-3 etamatthaṃ paṭipucchitabbaṃ maññatha-4, sohāvuso bhagavā jānaṃ jānāti passaṃ passati cakkhubhuto ñāṇabhuto dhammabhuto brahmabhuto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. Soceva panetassa kālo ahosi, yaṃ bhagavantaññeva etamatthaṃ paṭipuccheyyātha. [PTS Page 095] [\q 95/] yathā vo bhagavā vyākareyya tathā naṃ-5 dhāreyyāthāti.

Addhāvuso ānanda bhagavā jānaṃ jānāti passaṃ passati cakkhu bhuto ñāṇabhuto dhammabhuto brahmabhuto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato.

So ceva panetassa kālo ahosi yaṃ bhagavantaññeva etamatthaṃ paṭipuccheyyāma, yathā no bhagavā vyākareyya tathā naṃ dhāreyyāma. Api cāyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti vāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ, vibhajatāyāsmā ānando agaruṃ karitvāti.

Tenāhāvuso suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evamāvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca: yaṃ kho vo āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho: "nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi, na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī" ti. Imassa khvāhaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena-6 atthaṃ ājānāmi:

Yena kho āvuso lokasmiṃ lokasaññi hoti lokamānī, ayaṃ vuccati ariyassa vinaye loko. Kena cāvuso lokasmiṃ lokasaññī hoti lokamānī?

1. Atikkammeva - machasaṃ

2. Bhūtaṃ - syā

3. Tumhe -syā

4. Maññetha - sī2. [PTS]

5. Vo machasaṃ

6. Avibhattassa vitthārena - machasaṃ, syā.

[BJT Page 202] [\x 202/]

Cakkhunā kho āvuso lokasmiṃ lokasaññi hoti lokamānī, sotena kho āvuso lokasmiṃ lokasaññi hoti lokamāni, ghānena kho āvuso lokasmiṃ lokasaññi hoti lokamāni, jivhāya kho āvuso lokasmiṃ lokasaññi hoti lokamāni, kāyena kho āvuso lokasmiṃ lokasaññi hoti lokamānī, manena kho āvuso lokasmiṃ lokasaññi hoti lokamānī, yena kho āvuso lokasmiṃ lokasaññī hoti lokamānī ayaṃ vuccati ariyassa vinaye loko.

[PTS Page 096] [\q 96/] yaṃ kho vo āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, "nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi, na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī" ti. Imassa khvāhaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmanto, bhagavantaññeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha. Yathā vo bhagavā vyākaroti tathā naṃ dhāreyyāthāti.

Evamāvusoti kho te bhikkhū āyasmato ānandassa paṭissutavā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: yaṃ kho no bhante, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho: "nāhaṃ bhikkhave gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi, na ca panāhaṃ bhikkhave appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī" ti. Tesaṃ no bhante amhākaṃ acirapakkantassa bhagavato etadahosi:

Idaṃ kho no āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, "nāhaṃ bhikkhave, gamanena lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patateyyanti vadāmi, na ca panāhaṃ bhikkhave, appatvā lokassa antaṃ dukkhassa antakiriyaṃ vadāmī" ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.

[BJT Page 204] [\x 204/]

Tesaṃ no bhante amhākaṃ etadahosi: ayaṃ [PTS Page 097] [\q 97/] kho āyasmā ānando satthu ceva saṃvaṇṇito saṃbhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti.

Atha kho mayaṃ bhante yenāyasmā ānando tenupasaṅkamimha-1 upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipucchimha. Tesaṃ no hetaṃ bhante, āyasmatā ānandena imehi ākārehi imehi padehi imehi vyañjanehi attho vibhattoti. Paṇḍito bhikkhave ānando, mahāpañño bhikkhave ānando, mañcepi tumhe bhikkhave etamatthaṃ paṭipuccheyyātha, ahampi ca taṃ-2 evameva vyākareyyaṃ, yathā taṃ ānandena vyākataṃ, eso kho cevetassa attho, evañca taṃ dhāreyyāthāti.

1. 12. 4.

Kāmaguṇasuttaṃ

117. Pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi. Yeme-3 pañcakāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, tattha me cittaṃ bahulaṃ gacchamānaṃ gaccheyya, paccuppannesu vā, appaṃ vā anāgatesu.

Tassa mayhaṃ bhikkhave etadahosi: yeme pañcakāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, tatra me attarūpena appamādo sati cetaso ārakkho karaṇīyo.

Tasmātiha bhikkhave tumhākampi ye vo pañcakāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā, nanu vo cittaṃ bahulaṃ gacchamānaṃ gaccheyya paccuppannesu vā appaṃ vā anāgatesu. Tasmātiha bhikkhave tumhākampi ye vo pañcakāmaguṇā cetaso samphuṭṭhapubbā atītā niruddhā vipariṇatā tatra vo attarūpehi appamādo sati cetaso ārakkho karaṇīyo.

1. Mahā syā.

2. Ahampitaṃ - machasaṃ, syā.

3. Mayhaṃ - syā.

[BJT Page 206] [\x 206/]

Tasmātiha bhikkhave, se-1 āyatane veditabbe, yattha cakkhuñca-2 nirujjhati rūpasaññā ca virajjati-3, se āyatane veditabbe, yattha sotañca nirujjhati saddasañña ca virajjati se āyatane veditabbe, yattha ghānañca nirujjhati gandhasaññā ca virajjati-3 se āyatane veditabbe, yattha jivhā ca nirujjhati rasasaññā ca virajjati-3 se āyatane veditabbe, yattha kāyo ca nirujjhati phoṭṭhabbasaññā ca virajjati-3 se āyatane veditabbe, yattha mano ca nirujjhati dhammasaññā ca virajjati-3 se āyatane veditabbeti idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.

Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi: idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho. "Tasmātiha bhikkhave, se āyatane veditabbe yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.

Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati.

Se āyatane veditabbeti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ vibhajeyyāti.

Atha kho bhikkhūnaṃ etadahosi, ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti.

Atha kho te bhikkhū yenāyasmā ānando tenupasaṅkamiṃsu upasaṅkamitvā āyasmatā ānandena saddhiṃ [PTS Page 099] [\q 99/] sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ: idaṃ kho no āvuso ānanda bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho "tasmātiha bhikkhave se āyatane veditabbe. Yattha cakkhuñca nirujjhati rūpasaññā ca virajjati. Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati.

Se āyatane vedātabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbe"ti.

1. Ye - sīmu. Ye te - machasaṃ. Syā.

2. Cakkhu sīmu, sī2.

3. Nirujjhati - machasaṃ

[BJT Page 208] [\x 208/]

Tesaṃ no āvuso amhākaṃ acirapakkantassa bhagavato etadahosi: edaṃ kho no-1 āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho, tasmātiha bhikkhave se āyatane veditabbe, yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.

Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbe"ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.

Tesaṃ no āvuso amhākaṃ etadahosi: ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito. Sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti. Vibhajatāyasmā ānandoti.

Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ atikkamma khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya. Evaṃ sampadamidaṃ. Āyasmantānaṃ satthari sammukhībhute taṃ bhagavantaṃ atisitvā amhe etamatthaṃ paṭipucchitabbaṃ maññatha. Sohāvuso bhagavā jānaṃ jānāti passaṃ passati cakkhubhuto ñāṇabhuto dhammabhuto brahamabhuto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi, yaṃ bhagavantaññeva etamatthaṃ paṭipuccheyyātha. Yathā vo bhagavā vyākareyya tathā naṃ dhāreyyāthāti.

Addhā āvuso ānanda bhagavā jānaṃ jānāti passaṃ passati. Cakkhubhuto ñāṇabhuto dhammabhuto brahmabhuto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato, so ceva panetassa kālo ahosi, yaṃ bhagavantaññeva etamatthaṃ paṭipuccheyyāma yathā no bhagavā vyākareyya tathā naṃ dhāreyyāma. Api cāyasmā ānando satthuceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, hapahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ, vibhajatāyasmā ānando agaruṃ karitvāti.

1. Idaṃ kho no - syā sī.

[BJT Page 210] [\x 210/]

Tenahāvuso suṇātha sādhukaṃ manasikarotha bhāsissāmīti. [PTS Page 100] [\q 100/] evamāvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca: yaṃ kho vo āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho: tasmātiha bhikkhave se āyatane veditabbe, yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.

Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbeti. Imassa khvāhaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ ājānāmi. Saḷāyatananirodhaṃ kho etaṃ āvuso bhagavatā sandhāya bhāsitaṃ: " tasmātiha bhikkhave, se āyatane veditabbe, yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.

Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbe"ti.

Yaṃ kho āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho: "tasmātiha bhikkhave se āyatane veditabbe, yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.

Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbe"ti. Imassa khvāhaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmantā bhagavantaññeva upasaṅkamatha, upasaṅkamitvā etamatthaṃ paṭipuccheyyātha, yathā vo bhagavā vyākaroti, tathā naṃ dhāreyyathāti.

Evamāvusoti kho te bhikkhū āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ:

Yaṃ kho no bhante bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho:"tasmātiha bhikkhave se āyatane veditabbe, yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.

Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbe"ti. Tesaṃ no bhante amhākaṃ acirapakkantassa bhagavato etadahosi:

[BJT Page 212] [\x 212/]

Idaṃ kho no [PTS Page 101] [\q 101/] āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho: "tasmātiha bhikkhave se āyatane veditabbe, yattha cakkhuñca nirujjhati rūpasaññā ca virajjati.

Se āyatane veditabbe yattha sotañca nirujjhati saddasaññā ca virajjati. Se āyatane veditabbe yattha ghānañca nirujjhati gandhasaññā ca virajjati. Se āyatane veditabbe yattha jivhañca nirujjhati rasasaññā ca virajjati. Se āyatane veditabbe yattha kāyañca nirujjhati phoṭṭhabbasaññā ca virajjati. Se āyatane veditabbe yattha mano ca nirujjhati dhammasaññā ca virajjati. Se āyatane veditabbe"ti. Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.

Tesaṃ no bhante, amhākaṃ etadahosi: ayaṃ kho āyasmā ānando satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ, pahoti cāyasmā ānando imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā ānando tenupasaṅkameyyāma, upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti.

Atha kho mayaṃ bhante, yenāyasmā ānando tenupasaṅkamimha upasaṅkamitvā āyasmantaṃ ānandaṃ etamatthaṃ paṭipucchimha. Tesaṃ no bhante āyasmatā ānandena imehi ākārehi imehi padehi imehi vyañjanehi attho vibhattoti. Paṇḍito bhikkhave ānando, mahāpañño bhikkhave ānando, mañcepi tumhe bhikkhave etamatthaṃ paṭipuccheyyātha, ahampi taṃ evameva vyākareyyaṃ yathā taṃ ānandena vyākataṃ. Eso kho cevetassa-1 attho evañca naṃ dhāreyyāthāti.

1. 12. 5

Sakkapañhasuttaṃ

118. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate, atha kho sakko devānamindo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ etadavoca: ko nu kho bhante hetu ko paccayo [PTS Page 102] [\q 102/] yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyanti?

1. Eso cevetassa - machasaṃ

[BJT Page 214] [\x 214/]

Santi kho devānaminda, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Saupādāno devānaminda, bhikkhu no parinibbāyati.

Santi kho devānaminda, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Saupādāno devānaminda, bhikkhu no parinibbāyati.

Santi kho devānaminda, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Saupādāno devānaminda, bhikkhu no parinibbāyati.

Santi kho devānaminda, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Saupādāno devānaminda, bhikkhu no parinibbāyati.

Santi kho devānaminda, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Saupādāno devānaminda, bhikkhu no parinibbāyati.

Santi kho devānaminda, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Saupādāno devānaminda, bhikkhu no parinibbāyati.

Ayaṃ kho devānaminda, hetu ayaṃ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti.

Santi ca kho devānaminda, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ. Anupādāno devānaminda, bhikkhu parinibbāyati.

Santi ca kho devānaminda, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ. Anupādāno devānaminda, bhikkhu parinibbāyati.

Santi kho devānaminda, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ. Anupādāno devānaminda, bhikkhu parinibbāyati.

Santi kho devānaminda, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ. Anupādāno devānaminda, bhikkhu parinibbāyati.

Santi kho devānaminda, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ. Anupādāno devānaminda, bhikkhu parinibbāyati.

Santi kho devānaminda, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ. Anupādāno devānaminda, bhikkhu parinibbāyati.

Ayaṃ kho devānaminda, hetu ayaṃ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyantī ti.

1. 12. 6

Pañcasikhapañhasuttaṃ

119. [PTS Page 103] [\q 103/] ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho pañcasikho gandhabbaputto-1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho pañcasikho gandhabbaputto bhagavantaṃ etadavoca: ko nu kho bhante hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti? Ko pana bhante-2 hetu ko paccayo yenamidhekacce sattā diṭṭheva dhamme parinibbāyantīti.

1. Gandhabbadevaputto - machasaṃ

2. Ko nu kho bhante - sīmu.

[BJT Page 216] [\x 216/]

Santi kho pañcasikha, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Saupādāno pañcasikha, bhikkhu no parinibbāyati.

Santi kho pañcasikha, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Saupādāno pañcasikha, bhikkhu no parinibbāyati.

Santi kho pañcasikha, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Saupādāno pañcasikha, bhikkhu no parinibbāyati.

Santi kho pañcasikha, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Saupādāno pañcasikha, bhikkhu no parinibbāyati.

Santi kho pañcasikha, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Saupādāno pañcasikha, bhikkhu no parinibbāyati.

Santi kho pañcasikha, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. Saupādāno pañcasikha, bhikkhu no parinibbāyati.

Ayaṃ kho pañcasikha, hetu ayaṃ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyanti.

Santi ca kho pañcasikha, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ. Anupādāno pañcasikha, bhikkhu parinibbāyati.

Santi ca kho pañcasikha, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ. Anupādāno pañcasikha, bhikkhu parinibbāyati.

Santi kho pañcasikha, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ. Anupādāno pañcasikha, bhikkhu parinibbāyati.

Santi kho pañcasikha, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ. Anupādāno pañcasikha, bhikkhu parinibbāyati.

Santi kho pañcasikha, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ. Anupādāno pañcasikha, bhikkhu parinibbāyati.

Santi kho pañcasikha, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ. Anupādāno pañcasikha, bhikkhu parinibbāyati.

Ayaṃ kho pañcasikha, hetu ayaṃ paccayo yenamidhekacce sattā diṭṭheva dhamme no parinibbāyantī ti.

1. 12. 7

Sāriputtasaddhivihārikasuttaṃ

120. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññataro bhikkhu yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ-1 vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu āyasmantaṃ sāriputtaṃ etadavoca: saddhivihāriko āvuso sāriputta bhikkhu sikkhaṃ paccakkhāya hīnāyāvattoti.

Evaṃhetaṃ-2 āvuso hoti indriyesu aguttadvārassa bhojane amattaññū no jāgariyaṃ ananuyuttassa.

So vatāvuso bhikkhu indriyesu aguttadvāro bhojane amattaññū [PTS Page 104] [\q 104/] jāgariyaṃ ananuyutto yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ santānessatīti netaṃ ṭhānaṃ vijjati. So vatāvuso bhikkhu indriyesu guttadvāro bhojane mattaññū jāgariyaṃ anuyutto yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ santānessatīti ṭhānametaṃ vijjati.

1. Sāraṇīyaṃ, machasaṃ

2. Evametaṃ - sīmu.

[BJT Page 218] [\x 218/]

Kathañcāvuso indriyesu guttadvāro hoti. Idhāvuso, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ sotendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotendriye saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ ghāndriyeṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghānendriyaṃ, ghānendriye saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ jivhendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati jivhendriyaṃ, jivhendriye saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati kāyendriyaṃ, kāyendriye saṃvaraṃ āpajjati.

Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Evaṃ kho āvuso indriyesu guttadvāro hoti.

Kathañcāvuso bhojane mattaññū hoti. Idhāvuso bhikkhu paṭisaṅkhāyoniso āhāraṃ āhāreti, neva dvāya na madāya na maṇḍanāya na vibhusanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggāhāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati. Anavajjatā ca phāsuvihāro cāti. Evaṃ kho āvuso bhojane mattaññū hoti.

Kathañcāvuso jāgariyaṃ anuyutto hoti. Idhāvuso bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti, [PTS Page 105] [\q 105/] rattiyā majjhamaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ-1 accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā. Rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti. Evaṃ kho āvuso jāgariyaṃ anuyutto hoti.

Tasmātihāvuso evaṃ sikkhitabbaṃ: indriyesu guttadvārā bhavissāma bhojane mattaññuno jāgariyaṃ anuyuttāti. Evaṃ hi vo āvuso sikkhitabbanti.

1. Pādena pādaṃ - saha.

[BJT Page 220] [\x 220/]

1. 12. 8

Rāhuḷovādasuttaṃ

121. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavato rahogatassa patisallīnassa-1 evaṃ cetaso parivitakko udapādi:

"Parikkā-2 kho rāhuḷassa vimuttiparipācanīyā dhammā. Yannūnāhaṃ rāhuḷaṃ uttariṃ āsavānaṃ khaye vineyya" nti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā paccābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ rāhuḷaṃ āmantesi: "gaṇhāhi rāhuḷa nisīdanaṃ, yenandhavanaṃ tenupasaṅkamissāma divāvihārāyā"ti ’evambhante’ ti kho āyasmā rāhuḷo bhagavato paṭissutvā nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi.

Tena kho pana samayena anekāni devatāsahassāni bhagavantaṃ anubandhāni bhavanti-3 "ajja bhagavā āyasmantaṃ rāhuḷaṃ uttariṃ āsavānaṃ khaye vinessatī" ti. Atha kho bhagavā andhavanaṃ ajjhogahetvā-4 aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Āyasmāpi kho rāhuḷo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [PTS Page 106] [\q 106/] ekamantaṃ nisinnaṃ kho āyasmantaṃ rāhuḷaṃ bhagavā etadavoca:

Taṃ kimmaññasi rāhuḷa "cakkhuṃ niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā ti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante.

Rūpā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. Cakkhuviññāṇaṃ "niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. Cakkhusamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante.

[BJT Page 222] [\x 222/]

"Sotaṃ niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu [PTS Page 107] [\q 107/] taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante.

Saddā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. Sotaviññāṇaṃ "niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. Sotasamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. "Ghānaṃ niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante.

Gandhā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. Ghāṇaviññāṇaṃ "niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. Ghāṇasamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. Yampidaṃ ghāṇasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. "Jivhaṃ niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante.

Rasā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. Jivhāviññāṇaṃ "niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. Jivhāsamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. "Kāyaṃ niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante.

Phoṭṭhabbā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. Kāyaviññāṇaṃ "niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. Kāyasamphasso "nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. Yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. "Mano nicco vā anicco vā" ti. Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante.

Dhammā "niccā vā aniccā vā" ti. Aniccā bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. Manoviññāṇaṃ "niccaṃ vā aniccaṃ vā" ti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. Manosamphasso"nicco vā anicco vā" ti. Anicco bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante. Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante, yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ "etaṃ mama eso’hamasmi eso me attā" ti. No hetaṃ bhante.

1. Paṭisallinassa - machasaṃ, syā.

2. Sakakānu - sīmu.

3. Honti - machasaṃ

4. Gāhetvā - machasaṃ.

Evaṃ passaṃ rāhuḷa sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, yampidaṃ cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

Evaṃ passaṃ rāhuḷa sutavā ariyasāvako sotasmimpi nibbindati, saddesupi nibbindati, sotaviññāṇepi nibbindati, sotasamphassepi nibbindati, yampidaṃ sotasamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

Evaṃ passaṃ rāhuḷa sutavā ariyasāvako ghāṇasmimpi nibbindati, gandhesupi nibbindati, ghānaviññāṇepi nibbindati, ghānasamphassepi nibbindati, yampidaṃ ghānasamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

Evaṃ passaṃ rāhuḷa sutavā ariyasāvako jivhāsmimpi nibbindati, rasesupi nibbindati, jivhāviññāṇepi nibbindati, jivhāsamphassepi nibbindati, yampidaṃ jivhāsamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

Evaṃ passaṃ rāhuḷa sutavā ariyasāvako kāyasmimpi nibbindati, phoṭṭhabbesupi nibbindati, kāyaviññāṇepi nibbindati, kāyasamphassepi nibbindati, yampidaṃ kāyasamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

Evaṃ passaṃ rāhuḷa sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṃ manosamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

Idamavoca bhagavā, attamano āyasmā rāhuḷo bhagavato bhāsitaṃ abhinandi. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato rāhuḷassa anupādāya āsavehi cittaṃ vimucci.

Anekānañca devatāsahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi "yaṃ kiñci samudayadhammaṃ, sabbantaṃ nirodhadhamma" nti.

[BJT Page 224. [\x 224/] ]

1. 12. 9

Saññojanasuttaṃ

122. Saññojanīye ca bhikkhave dhamme desissāmi saññojanañca, taṃ suṇātha. [PTS Page 108] [\q 108/] katame ca bhikkhave, saññojanīyā dhammā, katamañca saññojanaṃ:

Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime vuccanti bhikkhave, saññojanīyā dhammā. Yo tattha chandarāgo taṃ tattha saññojanaṃ.

Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime vuccanti bhikkhave, saññojanīyā dhammā. Yo tattha chandarāgo taṃ tattha saññojanaṃ.

Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime vuccanti bhikkhave, saññojanīyā dhammā. Yo tattha chandarāgo taṃ tattha saññojanaṃ.

Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime vuccanti bhikkhave, saññojaniyā dhammā. Yo tattha chandarāgo taṃ tattha saññojanaṃ.

Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime vuccanti bhikkhave, saññojaniyā dhammā. Yo tattha chandarāgo taṃ tattha saññojanaṃ.

Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime vuccanti bhikkhave, saññojaniyā dhammā. Yo tattha chandarāgo taṃ tattha saññojananti.

1. 12. 10

Upādānasuttaṃ

123. Upādāniye ca bhikkhave dhamme desissāmi upādānañca, taṃ suṇātha. Katame ca bhikkhave upādāniyā dhammā, katamañca upādānaṃ:

Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime vuccanti bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo taṃ tattha upādānaṃ.

Santi bhikkhave sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime vuccanti bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo taṃ tattha upādānaṃ.

Santi bhikkhave ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime vuccanti bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo taṃ tattha upādānaṃ.

Santi bhikkhave jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime vuccanti bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo taṃ tattha upādānaṃ.

Santi bhikkhave kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime vuccanti bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo taṃ tattha upādānaṃ.

Santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ime vuccanti bhikkhave, upādāniyā dhammā. Yo tattha chandarāgo taṃ tattha upādānanti.

Lokakāmaguṇavaggo dvādasamo.

Tatruddānaṃ:

Mārapāsena dve vuttā lokakāmaguṇena ca

Sakko pañcasikho ceva sāriputto ca rāhuḷo

Saññojanaṃ upādānaṃ vaggo tena pavuccatīti