[PTS Vol S - 4] [\z S /] [\f IV /]
[PTS Page 149] [\q 1/]
[BJT Vol S - 4] [\z S /] [\w IV /]
[BJT Page 296] [\x 296/]

Suttantapiṭake
Saṃyuttanikāyo
Catutthobhāgo
Saḷāyatanasaṃyuttaṃ
17. Saṭṭhipeyyālo

Namo tassa bhagavato arahato sammāsambuddhassa.

1. 17. 1

Aniccachandasuttaṃ

168. Sāvatthiyaṃ:

Yaṃ bhikkhave aniccaṃ, tatra vo chando pahātabbo. Kiñca bhikkhave aniccaṃ: [PTS Page 149] [\q 149/] cakkhuṃ bhikkhave aniccaṃ, tatra vo-1 chando pahātabbo.

Sotaṃ aniccaṃ, tatra vo chando pahātabbo. Ghānaṃ aniccaṃ tatra vo chando pahātabbo, jivhā aniccā tatra vo chando pahātabbo, kāyo anicco tatra vo chando pahātabbo, mano anicco tatra vo chando pahātabbo. Yaṃ bhikkhave aniccaṃ, tatra vo chando pahātabboti.

1. 17. 2

Aniccarāgasuttaṃ

169. Yaṃ bhikkhave aniccaṃ, tatra vo rāgo pahātabbo. Kiñca bhikkhave aniccaṃ: cakkhuṃ bhikkhave aniccaṃ, tatra vo rāgo pahātabbo.

Sotaṃ aniccaṃ, tatra vo rāgo pahātabbo. Ghānaṃ aniccaṃ, tatra vo rāgo pahātabbo, jivhā aniccā, tatra vo rāgo pahātabbo, kāyo anicco, tatra vo rāgo pahātabbo, mano anicco, tatra vo rāgo pahātabbo. Yaṃ bhikkhave aniccaṃ, tatra vo rāgo pahātabboti.

1. 17. 3

Anicca chandarāgasuttaṃ

170. Yaṃ bhikkhave aniccaṃ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave aniccaṃ: cakkhuṃ bhikkhave aniccaṃ, tatra vo chandarāgo pahātabbo.

Sotaṃ aniccaṃ, tatra vo chandarāgo pahātabbo. Ghānaṃ aniccaṃ, tatra vo chandarāgo pahātabbo, jivhā aniccā, tatra vo chandarāgo pahātabbo, kāyo anicco, tatra vo chandarāgo pahātabbo, mano anicco, tatra vo chandarāgo pahātabbo. Yaṃ bhikkhave aniccaṃ, tatra vo chandarāgo pahātabboti.

1. 17. 4

Dukkhachandasuttaṃ

171. Yaṃ bhikkhave dukkhaṃ, tatra vo chando pahātabbo. Kiñca bhikkhave dukkhaṃ: cakkhuṃ bhikkhave dukkhaṃ, tatra vo chando pahātabbo.

Sotaṃ dukkhaṃ, tatra vo chando pahātabbo. Ghānaṃ dukkhaṃ, tatra vo chando pahātabbo, jivhā dukkhā, tatra vo chando pahātabbo, kāyo dukkho, tatra vo chando pahātabbo, mano dukkho, tatra vo chando pahātabbo. Yaṃ bhikkhave dukkhaṃ, tatra vo chando pahātabboti.

1. 17. 5

Dukkharāgasuttaṃ

172. Yaṃ bhikkhave dukkhaṃ, tatra vo rāgo pahātabbo. Kiñca bhikkhave dukkhaṃ: cakkhuṃ bhikkhave dukkhaṃ, tatra vo rāgo pahātabbo.

Sotaṃ dukkhaṃ, tatra vo rāgo pahātabbo. Ghānaṃ dukkhaṃ, tatra vo rāgo pahātabbo, jivhā dukkhā, tatra vo rāgo pahātabbo, kāyo, dukkho tatra vo rāgo pahātabbo, mano dukkho, tatra vo rāgo pahātabbo. Yaṃ bhikkhave dukkhaṃ, tatra vo rāgo pahātabboti.

1. 17. 6

Dukkha chandarāgasuttaṃ

173. Yaṃ bhikkhave dukkhaṃ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave dukkhaṃ: cakkhuṃ bhikkhave dukkhaṃ, tatra vo chandarāgo pahātabbo.

Sotaṃ dukkhaṃ, tatra vo chandarāgo pahātabbo. Ghānaṃ dukkhaṃ, tatra vo chandarāgo pahātabbo, jivhā dukkhā, tatra vo chandarāgo pahātabbo, kāyo dukkho, tatra vo chandarāgo pahātabbo, mano dukkho, tatra vo chandarāgo pahātabbo. [PTS Page 150] [\q 150/] yaṃ bhikkhave dukkhaṃ, tatra vo chandarāgo pahātabboti.

1. Te-sī

[BJT Page 298] [\x 298/]

1. 17. 7

Anattachandasuttaṃ

174. Sāvatthiyaṃ:

Yo bhikkhave anattā, tatra vo chando pahātabbo. Ko ca bhikkhave anattā: cakkhuṃ bhikkhave anattā, tatra vo chando pahātabbo.

Sotaṃ anattā, tatra vo chando pahātabbo. Ghānaṃ anattā, tatra vo chando pahātabbo, jivhā anattā, tatra vo chando pahātabbo, kāyo anattā, tatra vo chando pahātabbo, mano anattā, tatra vo chando pahātabbo. Yaṃ bhikkhave anattā, tatra vo chando pahātabboti.

1. 17. 8

Anantarāgasuttaṃ

175. Yo bhikkhave anattā, tatra vo rāgo pahātabbo. Ko ca bhikkhave anattā: cakkhuṃ bhikkhave anattā, tatra vo rāgo pahātabbo.

Sotaṃ anattā, tatra vo rāgo pahātabbo. Ghānaṃ anattā, tatra vo rāgo pahātabbo, jivhā anattā, tatra vo rāgo pahātabbo, kāyo anattā, tatra vo rāgo pahātabbo, mano anattā, tatra vo rāgo pahātabbo. Yaṃ bhikkhave anattā, tatra vo rāgo pahātabboti.

1. 17. 9

Anatta chandarāgasuttaṃ

176. Yo bhikkhave anattā, tatra vo chandarāgo pahātabbo. Ko ca bhikkhave anattā: cakkhuṃ bhikkhave anattā, tatra vo chandarāgo pahātabbo.

Sotaṃ anattā, tatra vo chandarāgo pahātabbo. Ghānaṃ anattā, tatra vo chandarāgo pahātabbo, jivhā anattā, tatra vo chandarāgo pahātabbo, kāyo anattā, tatra vo chandarāgo pahātabbo, mano anattā, tatra vo chandarāgo pahātabbo. Yaṃ bhikkhave anattā, tatra vo chandarāgo pahātabboti.

1. 17. 10

Bāhirāniccachandasuttaṃ

177. Sāvatthiyaṃ:

Yaṃ bhikkhave aniccaṃ, tatra vo chando pahātabbo. Kiñca bhikkhave aniccaṃ: cakkhuṃ bhikkhave aniccaṃ, tatra vo chando pahātabbo.

Sotaṃ aniccaṃ, tatra vo chando pahātabbo. Ghānaṃ aniccaṃ, tatra vo chando pahātabbo, jivhā aniccā, tatra vo chando pahātabbo, kāyo anicco, tatra vo chando pahātabbo, mano anicco, tatra vo chando pahātabbo. Yaṃ bhikkhave aniccaṃ, tatra vo chando pahātabboti.

1. 17. 11

Bāhirāniccarāgasuttaṃ

178. Yaṃ bhikkhave aniccaṃ, tatra vo rāgo pahātabbo. Kiñca bhikkhave aniccaṃ: cakkhuṃ bhikkhave aniccaṃ, tatra vo rāgo pahātabbo.

Sotaṃ aniccaṃ, tatra vo rāgo pahātabbo. Ghānaṃ aniccaṃ tatra vo rāgo pahātabbo, jivhā aniccā, tatra vo rāgo pahātabbo, kāyo anicco, tatra vo rāgo pahātabbo, mano anicco, tatra vo rāgo pahātabbo. Yaṃ bhikkhave aniccaṃ, tatra vo rāgo pahātabboti.

1. 17. 12

Bāhirānicca chandarāgasuttaṃ

179. Yaṃ bhikkhave aniccaṃ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave aniccaṃ: cakkhuṃ bhikkhave aniccaṃ, tatra vo chandarāgo pahātabbo.

Sotaṃ aniccaṃ, tatra vo chandarāgo pahātabbo. Ghānaṃ aniccaṃ, tatra vo chandarāgo pahātabbo, jivhā aniccā, tatra vo chandarāgo pahātabbo, kāyo anicco, tatra vo chandarāgo pahātabbo, mano anicco, tatra vo chandarāgo pahātabbo. Yaṃ bhikkhave aniccaṃ, tatra vo chandarāgo pahātabboti.

1. 17. 13

Bāhira dukkhachanda suttaṃ

180. Yaṃ bhikkhave dukkhaṃ, tatra vo chando pahātabbo. Kiñca bhikkhave dukkhaṃ: cakkhuṃ bhikkhave dukkhaṃ, tatra vo chando pahātabbo.

Sotaṃ dukkhaṃ, tatra vo chando pahātabbo. Ghānaṃ dukkhaṃ, tatra vo chando pahātabbo, jivhā dukkhā, tatra vo chando pahātabbo, kāyo dukkho, tatra vo chando pahātabbo, mano dukkho, tatra vo chando pahātabbo. Yaṃ bhikkhave dukkhaṃ, tatra vo chando pahātabboti.

1. 17. 14

Bāhira dukkharāga suttaṃ

181. Yaṃ bhikkhave dukkhaṃ, tatra vo rāgo pahātabbo. Kiñca bhikkhave dukkhaṃ: cakkhuṃ bhikkhave dukkhaṃ, tatra vo rāgo pahātabbo.

Sotaṃ dukkhaṃ, tatra vo rāgo pahātabbo. Ghānaṃ dukkhaṃ, tatra vo rāgo pahātabbo, jivhā dukkhā, tatra vo rāgo pahātabbo, kāyo dukkho, tatra vo rāgo pahātabbo, mano dukkho, tatra vo rāgo pahātabbo. Yaṃ bhikkhave dukkhaṃ, tatra vo rāgo pahātabboti.

1. 17. 15

Bāhiradukkha chandarāgasuttaṃ

182. Yaṃ bhikkhave dukkhaṃ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave dukkhaṃ: cakkhuṃ bhikkhave dukkhaṃ, tatra vo chandarāgo pahātabbo.

Sotaṃ dukkhaṃ, tatra vo chandarāgo pahātabbo. Ghānaṃ dukkhaṃ, tatra vo chandarāgo pahātabbo, jivhā dukkhā, tatra vo chandarāgo pahātabbo, kāyo dukkho, tatra vo chandarāgo pahātabbo, mano dukkho, tatra vo chandarāgo pahātabbo. Yaṃ bhikkhave dukkhaṃ, tatra vo chandarāgo pahātabboti.

[BJT Page 300] [\x 300/]

1. 17. 16

Bāhirānattachandasuttaṃ

183. Sāvatthiyaṃ:

[PTS Page 151] [\q 151/] yo bhikkhave anattā, tatra vo chando pahātabbo. Ko ca bhikkhave anattā: rūpā bhikkhave anattā, tatra vo chando pahātabbo.

Saddā anattā, tatra vo chando pahātabbo. Gandhā anattā, tatra vo chando pahātabbo, rasā anattā, tatra vo chando pahātabbo, poṭṭhabbā anattā, tatra vo chando pahātabbo, dhammā anattā, tatra vo chando pahātabbo. Yaṃ bhikkhave anattā, tatra vo chando pahātabboti.

1. 17. 17

Bāhirānattarāgasuttaṃ

184. Yo bhikkhave anattā, tatra vo rāgo pahātabbo. Ko ca bhikkhave anattā; rapā bhikkhave anattā, tatra vo rāgo pahātabbo.

Saddā anattā, tatra vo rāgo pahātabbo. Gandhā anattā, tatra vo rāgo pahātabbo, rasā anattā, tatra vo rāgo pahātabbo, poṭṭhabbā* anattā, tatra vo rāgo pahātabbo, dhammā anattā, tatra vo rāgo pahātabbo. Yaṃ bhikkhave anattā, tatra vo rāgo pahātabboti.

1. 17. 18

Bāhirānatta chandarāgasuttaṃ

185. Yaṃ bhikkhave anattā, tatra vo chandarāgo pahātabbo. Ko ca bhikkhave anattā: rūpā bhikkhave anattā, tatra vo chandarāgo pahātabbo.

Saddā anattā, tatra vo chandarāgo pahātabbo. Gandhā anattā, tatra vo chandarāgo pahātabbo, rasā anattā, tatra vo chandarāgo pahātabbo, poṭṭhabbā anattā, tatra vo chandarāgo pahātabbo, dhammā anattā, tatra vo chandarāgo pahātabbo. Yaṃ bhikkhave anattā, tatra vo chandarāgo pahātabboti.

1. 17. 19

Atītāniccasuttaṃ

186. Cakkhuṃ bhikkhave aniccaṃ atītaṃ, sotaṃ aniccaṃ atītaṃ, ghānaṃ aniccaṃ atītaṃ, jivhā aniccā atītā, kāyo anicco atīto, mano anicco atīto. Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 20

Anāgatāniccasuttaṃ

187. Cakkhuṃ bhikkhave aniccaṃ anāgataṃ, sotaṃ aniccaṃ anāgataṃ, ghānaṃ aniccaṃ anāgataṃ, jivhā aniccā anāgatā, kāyo anicco anāgato, mano anicco anāgato. Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 21

Paccuppannāniccasuttaṃ

188. Cakkhuṃ bhikkhave aniccaṃ paccuppannaṃ, sotaṃ aniccaṃ paccuppannaṃ, ghānaṃ aniccaṃ paccuppannaṃ, jivhā aniccā paccuppannā, kāyo anicco paccuppanno, mano anicco paccuppanno. Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

[BJT Page 302] [\x 302/]

1. 17. 22

Atīta dukkha suttaṃ

189. [PTS Page 152] [\q 152/] cakkhuṃ bhikkhave dukkhaṃ atītaṃ, sotaṃ dukkhaṃ atītaṃ, ghānaṃ dukkhaṃ atītaṃ, jivhā dukkhā atītā, kāyo dukkho atīto, mano dukkho atīto. Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 23

Anāgata dukkha suttaṃ

190. Cakkhuṃ bhikkhave dukkhaṃ anāgataṃ, sotaṃ dukkhaṃ anāgataṃ, ghānaṃ dukkhaṃ anāgataṃ, jivhā dukkhā anāgatā, kāyo dukkho anāgato, mano dukkho anāgato. Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 24

Paccuppanna dukkha suttaṃ

191. Cakkhuṃ bhikkhave dukkhaṃ paccuppannaṃ, sotaṃ dukkhaṃ paccuppannaṃ, ghānaṃ dukkhaṃ paccuppannaṃ, jivhā dukkhā paccuppannā, kāyo dukkho paccuppanno, mano dukkho paccuppanno. Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.

1. 17. 25

Atītānattasuttaṃ

192. Cakkhuṃ bhikkhave anattā atītaṃ, sotaṃ anattā atītaṃ, ghānaṃ anattā atītaṃ, jivhā anattā atītā, kāyo anattā atīto, mano anattā atīto. Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 26

Anāgatānattasuttaṃ

193. Cakkhuṃ bhikkhave anattā anāgataṃ, sotaṃ anattā anāgataṃ, ghānaṃ anattā anāgataṃ, jivhā anattā anāgatā, kāyo anattā anāgato, mano anattā anāgato. Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 27

Paccuppannānattaniccasuttaṃ

194. Cakkhuṃ bhikkhave anattā paccuppannaṃ, sotaṃ anattā paccuppannaṃ, ghānaṃ anattā paccuppannaṃ, jivhā anattā paccuppannā, kāyo anattā paccuppanno, mano anattā paccuppanno. Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati, nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.

1. 17. 28

Bāhira atītānicca suttaṃ

195. Rūpā bhikkhave aniccā atītā, saddā aniccā atītā, gandhā aniccā atītā, rasā aniccā atītā, phoṭṭhabbā aniccā atītā, dhammā aniccā atītā. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 29

Bāhira anāgatānicca suttaṃ

196. Rūpā bhikkhave aniccā anāgatā, saddā aniccā anāgatā, gandhā aniccā anāgatā, rasā aniccā anāgatā, phoṭṭhabbā aniccā anāgatā, dhammā aniccā anāgatā. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 30

Bāhirapaccuppannānicca suttaṃ

197. Rūpā bhikkhave aniccā paccuppannā, saddā aniccā paccuppannā, gandhā aniccā paccuppannā, rasā aniccā paccuppannā, phoṭṭhabbā aniccā paccuppannā, dhammā aniccā paccuppannā. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 31

Bāhirātīta dukkha suttaṃ

198. Rūpā bhikkhave dukkhā atītā, saddā dukkhā atītā, gandhā dukkhā atītā, rasā dukkhā atītā, phoṭṭhabbā dukkhā atītā, dhammā dukkhā atītā. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1.17. 32

Bāhirānāgata dukkha suttaṃ

199. Rūpā bhikkhave dukkhā anāgatā, saddā dukkhā anāgatā, gandhā dukkhā anāgatā, rasā dukkhā anāgatā, phoṭṭhabbā dukkhā anāgatā, dhammā dukkhā anāgatā. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 33

Bāhira paccuppannadukkha suttaṃ

200. Rūpā bhikkhave dukkhā paccuppannā, saddā dukkhā paccuppannā, gandhā dukkhā paccuppannā, rasā dukkhā paccuppannā, phoṭṭhabbā dukkhā paccuppannā, dhammā dukkhā paccuppannā. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. Atītānāgato - sī

2. Atītānagatā -sī

1. 17. 34

Bāhira atītānatta suttaṃ

201. Rūpā bhikkhave anattā atītā, saddā anattā atītā, gandhā anattā atītā, rasā anattā atītā, phoṭṭhabbā anattā atītā, dhammā anattā atītā. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 35

Bāhira anāgatānatta suttaṃ

202. Rūpā bhikkhave anattā anāgatā, saddā anattā anāgatā, gandhā anattā anāgatā, rasā anattā anāgatā, phoṭṭhabbā anattā anāgatā, dhammā anattā anāgatā. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 36

Bāhira paccuppannānatta suttaṃ

203. Rūpā bhikkhave anattā paccuppannā, saddā anattā paccuppannā, gandhā anattā paccuppannā, rasā anattā paccuppannā, phoṭṭhabbā anattā paccuppannā, dhammā anattā paccuppannā. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

[BJT Page 304] [\x 304/]

1. 17. 37

Atītayadaniccasuttaṃ

204. Sāvatthiyaṃ:

Cakkhuṃ bhikkhave aniccaṃ atītaṃ, yadaniccaṃ [PTS Page 153] [\q 153/] taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Sotaṃ aniccaṃ atītaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Ghānaṃ aniccaṃ atītaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Jivhā aniccā atītā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Kāyo anicco atīto, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Mano anicco atīto, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimipi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 38

Anāgatayadaniccasuttaṃ

205. Cakkhuṃ bhikkhave aniccaṃ anāgataṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Sotaṃ aniccaṃ anāgataṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Ghānaṃ aniccaṃ anāgataṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Jivhā aniccā anāgatā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Kāyo anicco anāgato, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Mano anicco anāgato, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 39

Paccuppannayadaniccasuttaṃ

206. Cakkhuṃ bhikkhave aniccaṃ paccuppannaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na me so attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Sotaṃ aniccaṃ paccuppannaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na me so attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Ghānaṃ aniccaṃ paccuppannaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Jivhā aniccā paccuppannā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Kāyo anicco paccuppanno, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Mano anicco paccuppanno, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

[BJT Page 306] [\x 306/]

1. 17. 40

Atīta yaṃ dukkha suttaṃ

207. [PTS Page 154] [\q 154/] cakkhuṃ bhikkhave dukkhaṃ atītaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Sotaṃ dukkhaṃ atītaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ghānaṃ dukkhaṃ atītaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Jivhā dukkhā atītā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Kāyo dukkho atīto, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Mano dukkho atīto, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 41

Anāgata yaṃ dukkha suttaṃ

208. Cakkhuṃ bhikkhave dukkhaṃ anāgataṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Sotaṃ dukkhaṃ anāgataṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ghānaṃ dukkhaṃ anāgataṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Jivhā dukkhaṃ anāgataṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Kāyo dukkho anāgato, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Mano dukkho anāgato, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 42

Paccuppanna yaṃ dukkha suttaṃ

209. Cakkhuṃ bhikkhave dukkhaṃ paccuppannaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Sotaṃ dukkhaṃ paccuppannaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ghānaṃ dukkhaṃ paccuppannaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Jivhā dukkhā paccuppannā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Kāyo dukkho paccuppanno, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Mano dukkho paccuppanno, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 43

Atīta yadanatta suttaṃ

210. Cakkhuṃ bhikkhave anattā atītaṃ, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Sotaṃ anattā atītaṃ, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ghānaṃ dukkhaṃ atītaṃ, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Jivhā anattā atītā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Kāyo anattā atīto, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Mano anattā atīto, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 44

Anāgata yadanatta suttaṃ

211. Cakkhuṃ bhikkhave anattā anāgatā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Sotaṃ anattā anāgataṃ, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ghānaṃ anattā anāgataṃ, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na me so attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Jivhā anattā anāgataṃ, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Kāyo anattā anāgato, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Mano anattā anāgato, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na me so attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 45

Paccuppanna yadanta suttaṃ

212. Cakkhuṃ bhikkhave anattā paccuppannaṃ, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Sotaṃ anattā paccuppannaṃ, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ghānaṃ anattā paccuppannaṃ, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Jivhā anattā paccuppannā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Kāyo anattā paccuppanno, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Mano anattā paccuppanno, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 46

Bāhirātīta yadanicca suttaṃ

213. Rūpā bhikkhave aniccā atītā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Saddā aniccā atītā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Gandhā aniccā atītā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Rasā aniccā atītā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Phoṭṭhabbā aniccā atīto, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Dhammā anicco atīto, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 47

Bāhirānāgata yadaniccasuttaṃ

214. Rūpā bhikkhave aniccā anāgatā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saddā aniccā anāgatā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na me so attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Gandhā aniccā anāgatā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Rasā aniccā anāgatā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Phoṭṭhabbā aniccā anāgatā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Dhammā aniccā anāgatā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 48

Bāhira paccuppanna yadaniccasuttaṃ

215. Rūpā bhikkhave aniccā paccuppannā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saddā aniccā paccuppannaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Gandhā aniccā paccuppannaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Rasā aniccā paccuppannā, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Phoṭṭhabbā aniccā paccuppanno, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Dhammā aniccā paccuppanno, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati, sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

[BJT Page 308] [\x 308/]

1. 17. 49

Bāhirātīta yaṃ dukkha suttaṃ

216. [PTS Page 155] [\q 155/] rūpā bhikkhave dukkhā atītā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saddā dukkhā atītā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Gandhā dukkhā atītā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Rasā dukkhā atītā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Phoṭṭhabbā dukkhā atītā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Dhammā dukkhā atītā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 50

Bāhirānāgata yaṃ dukkha suttaṃ

217. Rūpā bhikkhave dukkhā anāgatā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saddā dukkhā anāgatā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Gandhā dukkhā anāgatā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Rasā dukkhā anāgatā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Phoṭṭhabbā dukkhā anāgato, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Dhammā dukkhā anāgato, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 51

Bāhirapaccuppanna yaṃ dukkha suttaṃ

218. Rūpā bhikkhave dukkhā paccuppannā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saddā dukkhā paccuppannā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Gandhā dukkhā paccuppannā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Rasā dukkhā paccuppannā, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Phoṭṭhabbā dukkhā paccuppanno, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Dhammā dukkhā paccuppanno, yaṃ dukkhaṃ tadanattā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 52

Bāhirātīta yadanatta suttaṃ

219. Rūpā bhikkhave anattā atītā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saddā anattā atītā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Gandhā anattā atītā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Rasā anattā atītā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Phoṭṭhabbā anattā atītā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Dhammā anattā atīto, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 53

Bāhirānāgata yadanatta suttaṃ

220. Rūpā bhikkhave anattā anāgatā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saddā anattā anāgatā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Gandhā anattā anāgatā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Rasā anattā anāgatā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Phoṭṭhabbā anattā anāgatā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Dhammā anattā anāgatā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 54

Bāhirapaccuppanna yadanta suttaṃ

221. Rūpā bhikkhave anattā paccuppannā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saddā anattā paccuppannā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Gandhā anattā paccuppannā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Rasā anattā paccuppannā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Phoṭṭhabbā anattā paccuppannā, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Dhammā anattā paccuppanno, yadanattā taṃ ’netaṃ mama, neso’hamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesupi nibbindati, saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 55

Ajjhattāyatana aniccasuttaṃ

222. Cakkhuṃ bhikkhave aniccaṃ, sotaṃ aniccaṃ, ghānaṃ aniccaṃ, jivhā aniccā, kāyo anicco, mano anicco. Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati. Sotasmimpi nibbindati ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 56

Ajjhattāyatana dukkhasuttaṃ

223. Cakkhuṃ bhikkhave dukkhaṃ, sotaṃ dukkhaṃ, ghānaṃ dukkhaṃ, jivhā dukkhā, kāyo dukkho, mano dukkho. Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati. Sotasmimpi nibbindati ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

3. Atītānāgatā - sī

[BJT Page 310] [\x 310/]

1. 17. 57

Ajjhattāyatana anattasuttaṃ

224. [PTS Page 156] [\q 156/] cakkhuṃ bhikkhave anattā, sotaṃ anattā, ghānaṃ anattā, jivhā anattā, kāyo anattā, mano anattā. Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati. Sotasmimpi nibbindati, ghānasmimpi nibbindati, jivhāyapi nibbindati, kāyasmimpi nibbindati, manasmimpi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 58

Bāhirāyatana aniccasuttaṃ

225. Rūpā bhikkhave aniccā, saddā aniccā, gandhā aniccā, rasā aniccā, phoṭṭhabbā aniccā, dhammā aniccā. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesupi nibbindati. Saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 59

Bāhirāyatana dukkhasuttaṃ

226. Rūpā bhikkhave dukkhaṃ, saddā dukkhā, gandhā dukkhā, rasā dukkhā, phoṭṭhabbā dukkhā, dhammā dukkhā. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesupi nibbindati. Saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

1. 17. 60

Bāhirāyatana anattasuttaṃ

227. Rūpā bhikkhave anattā, saddā anattā, gandhā anattā, rasā anattā, phoṭṭhabbā anattā, dhammā anattā. Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpesupi

Nibbindati. Saddesupi nibbindati, gandhesupi nibbindati, rasesupi nibbindati, phoṭṭhabbesupi nibbindati, dhammesupi nibbindati. Nibbindaṃ virajjati, virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātīti.

Saṭṭhipeyyālo samatto.

Tatruddānaṃ:

Chandenaṭṭhārasa honti atītena ca dve nava

Yadaniccāṭṭhārasa vuttā tayo ajjhattabāhirā

Peyyālo saṭṭhiko vutto buddhenādiccabandhunāti.