[PTS Vol S - 4] [\z S /] [\f IV /]
[PTS Page 216] [\q 216/]
[BJT Vol S - 4] [\z S /] [\w IV /]
[BJT Page 412] [\x 412/]

Suttantapiṭake
Saṃyuttanikāyo
Catutthobhāgo
2. Vedanāsaṃyuttaṃ
2. Rahogatavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2. 2. 1

Rahogatasuttaṃ

259. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: tisso vedanā vuttā bhagavatā, sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā tisso vedanā vuttā bhagavatā. Vuttaṃ kho panetaṃ bhagavatā: yaṃ kiñci vedayitaṃ taṃ dukkhasminti. Kinnu kho etaṃ ca bhagavatā sandhāya bhāsitaṃ; yaṃ kiñca vedayitaṃ taṃ dukkhasminti.

Sādhu, sādhu bhikkhu, tisso imā bhikkhu vedanā vuttā mayā, sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā, imā tisso vedanā vuttā mayā. Vuttaṃ kho panetaṃ bhikkhu mayā yaṃ kiñci vedayitaṃ taṃ-1. Dukkhasminti. Taṃ kho panetaṃ bhikkhu mayā saṅkhārānaññeva aniccataṃ sandhāya bhāsitaṃ: yaṃ kiñci vedayitaṃ taṃ dukkhasminti. Taṃ kho panetaṃ bhikkhu mayā saṅkhārānaññeva-2. Khayadhammataṃ sandhāya bhāsitaṃ: yaṃ kiñci vedayitaṃ taṃ dukkhasminti. Taṃ kho panetaṃ bhikkhu mayā saṅkhārānaññeva-2. Vayadhammataṃ sandhāya bhāsitaṃ: yaṃ kiñci vedayitaṃ taṃ dukkhasminti. Taṃ kho panetaṃ bhikkhu mayā saṅkhārānaññeva virāgadhammataṃ sandhāya bhāsitaṃ: yaṃ kiñci vedayitaṃ taṃ dukkhasmintī. Taṃ kho panetaṃ bhikkhu mayā saṅkhārānaññeva [PTS Page 217] [\q 217/] nirodhadhammataṃ sandhāya bhāsitaṃ: yaṃ kiñci vedayitaṃ taṃ dukkhasminti. Taṃ kho panetaṃ bhikkhu mayā saṅkhārānaññeva vipariṇāmadhammataṃ sandhāya bhāsitaṃ: yaṃ kiñci vedayitaṃ taṃ dukkhasminti.

Atha kho pana bhikkhu mayā anupubba-3. Saṅkhārānaṃ nirodho akkhāto, paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti, tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti, catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti, khīṇāsavassa bhikkhuno rāgo niruddho hoti doso niruddho hoti, moho niruddho hoti.

1. Sabbantaṃ - sī 1.
2. Saṅkhārānaṃ - yeva - sī 1, 2.
3. Anupubbaṃ - sī 1. 2.

[BJT Page 414] [\x 414/]

Atha kho pana bhikkhu mayā anupubbasaṅkhārānaṃ vūpasamo akkhāto, paṭhamaṃ jhānaṃ samāpannassa vācā vūpasantā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā vūpasantā honti, tatiyaṃ jhānaṃ samāpannassa pīti vūpasantā hoti, catutthaṃ jhānaṃ samāpannassa assāsapassāsā vūpasantā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā vūpasantā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā vūpasantā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā vūpasantā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā vūpasantā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca vūpasantā honti, khīṇāsavassa bhikkhuno rāgo vūpasanto hoti doso vūpasanto hoti, moho vūpasanto hoti.

Chayimā bhikkhu passaddhiyo: paṭhamaṃ jhānaṃ samāpannassa vācā paṭippassaddhā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā paṭippassaddhā honti, tatiyaṃ jhānaṃ samāpannassa pīti paṭippassaddhā hoti, catutthaṃ samāpannassa assāsapassāsā paṭippassaddhā [PTS Page 218] [\q 218/] honti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca paṭippassaddhā honti, khīṇasavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotīti.

2. 2. 2

Ākāsasuttaṃ

260. [PTS Page 219] [\q 219/] seyyathāpi bhikkhave ākāse vividhā vātā vāyanti: purattimāpi vātā vāyanti, pacchimāpi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiṇāpi vātā vāyanti, sarajāpi vātā vāyanti, arajāpi vātā vāyānti, sītāpi vātā vāyanti, uṇahāpi vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti, evameva kho bhikkhave imasmiṃ kāyasmiṃ vividhā vedanā uppajjanti: sukhāpi vedanā uppajjanti,ti. Dukkhāpi vedanā uppajjanti, adukkhamasukhāpi vedanā uppajjanti’ ti.

Yathāpi vātā ākāse vāyānti vividhā puthu
Puratthimā pacchimā vāpi uttarā atha dakkhiṇā,
Sarajā arajā vāpi sītā uṇhā ca ekadā
Adhimattā parittā ca puthū vāyanti mālutā,
Tathevimasmiṃ kāyasmiṃ samuppajjanti-1. Vedanā
Sukhadukkhasamuppatti adukkhamasukhā ca yā
Yato ca bhikkhū ātāpī sampajaññaṃ na riñcati-2.
Tato so-3. Vedanā sabbā parijānāti paṇḍito.
So vedanā pariññāya diṭṭhadhamme anāsavo
Kāyassa bhedā dhammaṭṭho saṅkhaṃnopeti-4. Vedaguti.

1. Samuppajjati - sī 1. 2
2. Sampajāno nirujajhati - syā.
3. Tato ca - sīmu.
4. Nūpeti - syā.

[BJT Page 416] [\x 416/]

2. 2. 3

Dutiya ākāsasuttaṃ

261. Seyyathāpi bhikkhave ākāse vividhā vātā vāyanti: purattimāpi vātā vāyanti, pacchimāpi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiṇāpi vātā vāyanti, sarajāpi vātā vāyanti, arajāpi vātā vāyānti, sītāpi vātā vāyanti, uṇahāpi vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti, evameva kho bhikkhave imasmiṃ kāyasmiṃ vividhā vedanā uppajjanti: sukhāpi vedanā uppajjanti, -1. Dukkhāpi vedanā uppajjanti, -1. Adukkhamasukhāpi vedanā uppajjanti’ ti.

2. 2. 4

Agārasuttaṃ

262. Seyyathāpi bhikkhave āgantukāgāraṃ, tattha puratthimāyapi disāya āgantvā vāsaṃ kappenti, pacchimāyapi disāya āgantvā vāsaṃ kappenti, uttarāyapi disāya āgantvā vāsaṃ kappenti, dakkhiṇāyapi disāya āgantvā vāsaṃ kappenti, khattiyāpi agantvā vāsaṃ kappenti, brāhmaṇāpi āgantvā vāsaṃ kappenti, vessāpi āgantvā vāsaṃ kappenti, suddāpi āgantvā vāsaṃ kappenti.

Evameva kho bhikkhave imasmiṃ kāyasmiṃ vividhā vedanā uppajjanti: sukhāpi vedanā uppajjanti, dukkhāpi vedanā uppajjanti, adukkhamasukhāpi vedanā uppajjanti, sāmisāpi sukhā vedanā uppajjanti, nirāmisāpi sukhā vedanā uppajjanti sāmisāpi dukkhā vedanā uppajjanti, nirāmisāpi dukkhā vedanā uppajjanti, sāmisāpi adukkhamasukhā vedanā uppajjanti, nirāmisāpi adukkhamasukhā vedanā uppajjantīti.

2. 2. 5

Santakasuttaṃ

263. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: katamā nu kho bhante vedanā? Katamo vedanā-2. Samudayo? Katamo vedanā nirodho? Katamā [PTS Page 220] [\q 220/] vedanā nirodhagāminīpaṭipadā? Ko vedanāya assādo? Ko-3. Ādīnavo? Kiṃ-4. Nissaraṇanti?

Tisso imā ānanda vedanā: sukhā vedanā, dukkhā vedanā adukkhamasukhā vedanā. Imā vuccanti ānanda vedanā. Phassasamudayā vedanāsamudayo phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappa, sammāvācā sammākammanta sammāājīvā sammāvāyāma sammāsati sammāsamādhi. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo; yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇaṃ.

1. Uppajjati - syā
2. Vedanāya sī 1, 2.
3. Ko vedanāya - syā.
4. Kiṃ vedanāya - syā.

[BJT Page 418] [\x 418/]

Atha kho panānanda, mayā anupubbasaṅkhārānaṃ nirodho akkhāto, paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti, tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti, catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti, khīṇāsavassa bhikkhuno rāgo niruddho hoti doso niruddho hoti, moho niruddho hoti.

Atha kho panānanda mayā anupubbasaṅkhārānaṃ vūpasamo akkhāto, paṭhamaṃ jhānaṃ samāpannassa vācā vūpasantā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā vūpasantā honti, tatiyaṃ jhānaṃ samāpannassa pīti vūpasantā hoti, catutthaṃ jhānaṃ samāpannassa assāsapassāsā vūpasantā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā vūpasantā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā vūpasantā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā vūpasantā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā vūpasantā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca vūpasantā honti, khīṇāsavassa bhikkhuno rāgo vūpasanto hoti doso vūpasanto hoti, moho vūpasanto hoti.

Atha kho panānanda mayā anupubbasaṅkhārānaṃ passaddhi-1. Akkhātā paṭhamaṃ jhānaṃ samāpannassa vācā paṭippassaddhā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā paṭippassaddhā honiti, tatiyaṃ jhānaṃ samāpannassa pīti paṭippassaddhā hoti, catutthaṃ samāpannassa assāsapassāsā paṭippassaddhā honti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca paṭippassaddhā honti, [PTS Page 221] [\q 221/] khīṇasavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotīti.

2. 2. 6

Dutiyasantakasuttaṃ

264. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: katamā nu kho ānanda vedanā? Katamo vedanā samudayo? Katamo vedanānirodho? Katamā vedanā nirodhagāminīpaṭipadā? Ko vedanāya assādo? Ko ādīnavo? Kiṃ nissaraṇanti?

Bhagavammūlakā no bhante dhammā bhagavantettikā bhagavampaṭisaraṇā, sādhu vata bhante bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tenahānanda suṇohi sādhukaṃ manasikarohi bhāsissāmīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi, bhagavā etadavoca:

Paṭippassaddhi - machasaṃ, syā.

[BJT Page 420] [\x 420/]

Tisso imā ānanda vedanā: sukhā vedanā, dukkhā vedanā adukkhamasukhā vedanā. Imā vuccanti ānanda vedanā. Phassasamudayā vedanāsamudayo phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappa, sammāvācā sammākammanta sammāājīva sammāvāyāma sammāsati sammāsamādhi. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo; yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇaṃ.

Atha kho panānanda, mayā anupubbasaṅkhārānaṃ nirodho akkhāto, paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti, tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti, catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti, khīṇāsavassa bhikkhuno rāgo niruddho hoti doso niruddho hoti, moho niruddho hoti.

Atha kho panānanda mayā anupubbasaṅkhārānaṃ vūpasamo akkhāto, paṭhamaṃ jhānaṃ samāpannassa vācā vūpasantā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā vūpasantā honti, tatiyaṃ jhānaṃ samāpannassa pīti vūpasantā hoti, catutthaṃ jhānaṃ samāpannassa assāsapassāsā vūpasantā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā vūpasantā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā vūpasantā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā vūpasantā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā vūpasantā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca vūpasantā honti, khīṇāsavassa bhikkhuno rāgo vūpasanto hoti doso vūpasanto hoti, moho vūpasanto hoti.

Atha kho panānanda mayā anupubbasaṅkhārānaṃ passaddhi akkhātā paṭhamaṃ jhānaṃ samāpannassa vācā paṭippassaddhā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā paṭippassaddhā honiti, tatiyaṃ jhānaṃ samāpannassa pīti paṭippassaddhā hoti, catutthaṃ samāpannassa assāsapassāsā paṭippassaddhā honti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca paṭippassaddhā honti, khīṇasavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotīti.

Aṭṭhakasuttaṃ

2. 2. 7

265. Atha kho sambahulā bhikkhu yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho te bhikkhū bhagavantaṃ etadavocuṃ: katamā nu kho bhante vedanā? Katamo vedanā samudayo? Katamo vedanā nirodho? Katamā vedanā nirodhagāminīpaṭipadā? Ko vedanāya assādo? Ko ādīnavo? Kiṃ nissaraṇanti?

[BJT Page 422] [\x 422/]

[PTS Page 222] [\q 222/] tisso imā bhikkhave vedanā: sukhā vedanā, dukkhā vedanā adukkhamasukhā vedanā. Imā vuccanti bhikkhave vedanā. Phassasamudayā vedanāsamudayo phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappa, sammāvācā sammākammanta sammāājīvā sammāvāyāma sammāsati sammāsamādhi. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo; yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇaṃ.

Atha kho pana bhikkhave mayā anupubbasaṅkhārānaṃ nirodho akkhāto: paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti, tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti, catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti, khīṇāsavassa bhikkhuno rāgo niruddho hoti doso niruddho hoti, moho niruddho hoti.

Atha kho pana bhikkhave mayā anupubbasaṅkhārānaṃ vūpasamo akkhāto, paṭhamaṃ jhānaṃ samāpannassa vācā vūpasantā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā vūpasantā honti, tatiyaṃ jhānaṃ samāpannassa pīti vūpasantā hoti, catutthaṃ jhānaṃ samāpannassa assāsapassāsā vūpasantā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā vūpasantā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā vūpasantā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā vūpasantā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā vūpasantā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca vūpasantā honti, khīṇāsavassa bhikkhuno rāgo vūpasanto hoti doso vūpasanto hoti, moho vūpasanto hoti.

Chayimā bhikkhave passaddhiyo, paṭhamaṃ jhānaṃ samāpannassa vācā paṭippassaddhā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā paṭippassaddhā honiti, tatiyaṃ jhānaṃ samāpannassa pīti paṭippassaddhā hoti, catutthaṃ jhānaṃ samāpannassa assāsapassāsā paṭippassaddhā honti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca paṭippassaddhā honti, khīṇasavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotīti.

2. 2. 8

Dutiyaaṭṭhakasuttaṃ

266. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [PTS Page 228] [\q 228/] ekamantaṃ nisinno kho te bhikkhu bhagavā etadavoca: katamā nu kho bhikkhave vedanā? Katamo vedanā samudayo? Katamo vedanānirodho? Katamā vedanā nirodhagāminīpaṭipadā? Ko vedanāya assādo? Ko ādīnavo? Kiṃ nissaraṇanti?

Bhagavammūlakā no bhante dhammā bhagavantettikā bhagavampaṭisaraṇā, sādhu vata bhante bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tenahānanda suṇohi sādhukaṃ manasikarohi bhāsissāmīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi, bhagavā etadavoca:

Tisso imā bhikkhave vedanā: sukhā vedanā, dukkhā vedanā adukkhamasukhā vedanā. Imā vuccanti bhikkhave vedanā. Phassasamudayā vedanāsamudayo phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappa, sammāvācā sammākammanta sammāājīva sammāvāyāma sammāsati sammāsamādhi. Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo; yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇaṃ.

Atha kho pana bhikkhave mayā anupubbasaṅkhārānaṃ nirodho akkhāto, paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti, tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti, catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti, khīṇāsavassa bhikkhuno rāgo niruddho hoti doso niruddho hoti, moho niruddho hoti.

Atha kho pana bhikkhave mayā anupubbasaṅkhārānaṃ vūpasamo akkhāto, paṭhamaṃ jhānaṃ samāpannassa vācā vūpasantā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā vūpasantā honti, tatiyaṃ jhānaṃ samāpannassa pīti vūpasantā hoti, catutthaṃ jhānaṃ samāpannassa assāsapassāsā vūpasantā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā vūpasantā hoti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā vūpasantā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā vūpasantā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā vūpasantā hoti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca vūpasantā honti, khīṇāsavassa bhikkhuno rāgo vūpasanto hoti doso vūpasanto hoti, moho vūpasanto hoti.

Atha kho pana bhikkhave mayā anupubbasaṅkhārānaṃ passaddhi akkhātā paṭhamaṃ jhānaṃ samāpannassa vācā paṭippassaddhā hoti, dutiyaṃ jhānaṃ samāpannassa vitakkavicārā paṭippassaddhā honiti, tatiyaṃ jhānaṃ samāpannassa pīti paṭippassaddhā hoti, catutthaṃ samāpannassa assāsapassāsā paṭippassaddhā honti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca paṭippassaddhā honti, khīṇasavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotīti.

[BJT Page 424] [\x 424/]

2. 2. 9

Pañcakaṅgasuttaṃ

267. Atha kho pañcakaṅgo-1. Thapati yenāyasmā udāyī tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ udāyiṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca: kati nu kho bhante udāyī vedanā vuttā bhagavatāti?

Tisso kho gahapati vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho gahapati tisso vedanā vuttā bhagavatāti.

Evaṃ vutte pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca: na kho bhante udāyi tisso vedanā vuttā bhagavatā. Dve bhante vedanā vuttā bhagavatā sukhā vedanā dukkhāvedanā. Yāyaṃ bhante adukkhamasukhā vedanā, sattasmiṃ esā paṇite sukhe vuttā bhagavatāti.

Dutiyampi kho āyasmā udāyi pañcakaṅgaṃ thapatiṃ etadavoca: na kho gahapati dve vedanā vuttā bhagavatā, tisso vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā tisso vedanā vuttā bhagavatāti.

Dutiyampi kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca: na kho bhante udāyi tisso vedanā vuttā bhagavatā, dve vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā. Yāyaṃ bhante adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatāti.

Tatiyampi kho āyasmā udāyi pañcakaṅgaṃ thapati etadavoca: na kho gahapati dve vedanā vuttā bhagavatā, tisso vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā tisso vedanā vuttā bhagavatāti.

Tatiyampi kho pañcakaṅgo thapati āyasmantaṃ [PTS Page 224] [\q 224/] udāyiṃ etadavoca: na kho bhante udāyi tisso vedanā vuttā bhagavatā, dve vedanā vuttā bhagavatā: sukhā vedanā, dukkhā vedanā. Yāyaṃ bhante adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatāti. Neva kho asakkhi āyasmā udāyī pañcakaṅgaṃ thapatiṃ saññāpetuṃ, na pana asakkhi pañcakaṅgo thapati āyasmantaṃ udāyiṃ saññāpetuṃ.

1. Pañcaṅgo [b] aṭṭhakathā.

[BJT Page 426] [\x 426/]

Assosi kho āyasmā ānando āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ imaṃ kathāsallāpaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ bhagavā etadavoca: ekamantaṃ nisinno kho āyasmā ānando yāvatako āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ ahosi kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.

Santaṃ yeva kho ānanda pariyāyaṃ pañcakaṅgo thapati udāyissa bhikkhuno nābbhanumodi, santañca panānanda pariyāyaṃ udāyi bhikkhu pañcakaṅgassa thapatino nābbhanumodi. Dvepi mayā ānanda vedanā vuttā pariyāyena, tissopi mayā vedanā vuttā pariyāyena, pañcapi mayā vedanā vuttā pariyāyena, chapi mayā vedanā vuttā pariyāyena, [PTS Page 225] [\q 225/] aṭṭhārasāpi mayā vedanā vuttā pariyāyena, chattiṃsāpi mayā vedanā vuttā pariyāyena, aṭṭhasatampi mayā vedanā vuttā pariyāyena.

Evaṃ pariyāyadesito-1. Kho ānanda mayā dhammo. Evaṃ pariyāya desite kho ānanda mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ na samanumaññissanti na samanujānissanti na samanumodissanti; nesaṃ-2. Etaṃ pāṭikaṅakhaṃ bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasatatīhi vitudantā viharissantīti.

Evaṃ pariyāyadesito kho ānanda mayā dhammo, evaṃ pariyāya desite kho ānanda mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ samanumaññissanti samanujānissanti, samanumodissanti, nesaṃ etaṃ pāṭikaṅkhaṃ, samaggā sammodamānā avivadamānā khīrodakī bhūtā aññamaññaṃ piyacakkhūhī sampassantā viharissantīti.

Pañcime ānanda kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho ānanda pañca kāmaguṇā. Yaṃ kho ānanda ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati kāmasukhaṃ, ye kho ānanda evaṃ vadeyyuṃ: etaṃ paramaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentīti, idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu; atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantataraṃ ceva paṇītatarañca.

1. Pariyāyena - sī 1, 2. 2. Tesaṃ - sī 1, 2.

[BJT Page 428] [\x 428/]

Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca.

[PTS Page 226] [\q 226/] ye kho ānanda evaṃ vadeyyuṃ: "etaṃ paramaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedenti" ti, idaṃ nesāhaṃ nānujānāmi, taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca: idhānanda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca.

Ye kho ānanda evaṃ vadeyyuṃ: etaṃ paramaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentīti, idaṃ nesāhaṃ nānujānāmi, taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca. Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca: idhānanda bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti, upekkhako satimā sukhavihārīti, taṃ tatiyaṃ jhānaṃ upasampajja viharati. Idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca.

Ye kho ānanda evaṃ vadeyyuṃ: etaṃ paramaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentīti, idaṃ nesāhaṃ nānujānāmi, taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca. Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca: idhānanda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca.

Ye kho ānanda evaṃ vadeyyuṃ: etaṃ paramaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentīti, idaṃ nesāhaṃ nānujānāmi, taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca. Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca: idhānanda bhikkhu sabbaso rūpa saññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati, idaṃ kho ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca.

[BJT Page 430] [\x 430/]

Ye kho ānanda evaṃ vadeyyuṃ: etaṃ paramaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentīti, idaṃ nesāhaṃ [PTS Page 227] [\q 227/] nānujānāmi, taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca. Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca: idhānanda bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca.

Ye kho ānanda evaṃ vadeyyuṃ: etaṃ paramaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentīti, idaṃ nesāhaṃ nānujānāmi, taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca. Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca: idhānanda bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñciti ākiñcaññāyatanaṃ upasampajja viharati, idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca.

Ye kho ānanda evaṃ vadeyyuṃ: "etaṃ paramaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī" ti, idaṃ nesāhaṃ nānujānāmi, taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca: idhānanda bhikkhu sabbaso ākiñcāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca.

Ye ca kho ānanda evaṃ vadeyyuṃ: "etaṃ paramaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī" ti, idaṃ nesāhaṃ nānujānāmi, taṃ kissa hetu: atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca: katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca: idhānanda bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, idaṃ kho [PTS Page 220] [\q 220/] ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca.

Ṭhānaṃ kho panetaṃ ānanda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: "saññāvedayitanirodhaṃ samaṇo gotamo āha, tañca sukhasmiṃ paññāpeti, tayidaṃ kiṃsu tayidaṃ kathaṃsū " ti? Evaṃvādino ānanda aññatitthiyā paribbājakā evamassu vacanīyā: na kho āvuso bhagavā sukhaṃ yeva vedanaṃ sandhāya sukhasmiṃ paññāpeti, yattha yatthāvuso sukhaṃ upalabbhati, yaṃ hi yaṃ hi sukhaṃ taṃ taṃ tathāgato sukhasmiṃ paññāpetī" ti.

[BJT Page 432] [\x 432/]

2. 2. 10

Bhikkhusuttaṃ

268. Dvepi mayā-1. Bhikkhave vedanā vuttā pariyāyena, tissopi mayā vedanā vuttā pariyāyena, pañcapi mayā vedanā vuttā pariyāyena, chapi-2. Mayā vedanā vuttā pariyāyena, aṭṭhārasapi-3. Mayā vedanā vuttā pariyāyena, chattiṃsāpi mayā vedanā vuttā pariyāyena, aṭṭhasatampi mayā vedanā vuttā pariyāyena.

Evaṃ pariyāyadesito bhikkhave mayā dhammo. Evaṃ pariyāya desite kho pana bhikkhave mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ na samanumaññissanti, na samanujānissanti, na samanumodissanti nesaṃ etaṃ [PTS Page 229] [\q 229/] pāṭikaṅkhaṃ: ’bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ-4. Mukhasattihi vitudantā viharissanti’ ti.

Evaṃ pariyāyadesito bhikkhave mayā dhammo. Evaṃ pariyāya desite kho pana bhikkhave mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ samanumaññissanti, samanujānissanti, samanumodissanti nesaṃ etaṃ paṭikaṅkhaṃ: samaggā sammodamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhī sampassamānā viharissantī’ ti.

Pañcime bhikkhave kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā; ime kho bhikkhave pañca kāmaguṇā.

Yaṃ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati kāmasukhaṃ, ye kho bhikkhave evaṃ vadeyyuṃ: etaṃ paramaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentīti, idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu; atthi bhikkhave etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca:

1. Dve mayā - sī 1, 2.
2. Chāpi - sī 1, syā,
3. Aṭṭhārasāpi - sī 1, syā.
4. Aññamaññassa - sī 1, syā.

[BJT Page 434] [\x 434/]

Yo kho ānanda evaṃ vadeyyuṃ: "etaṃ paramaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentī" ti, idaṃ nesāhaṃ nānujānāmi, taṃ kissa hetu: atthi bhikkhave etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca: idha bhikkhu sabbaso ākiñcāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, idaṃ kho bhikkhave etamhā sukhā aññaṃ sukhaṃ abhikkantarañca paṇītatarañca.

Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: "saññavedayitanirodhaṃ samaṇo gotamo āha, tañca sukhasmiṃ paññāpeti. Tayidaṃ kiṃsu, tayidaṃ kathaṃsū" ti? Evaṃ vādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: "na kho āvuso bhagavā sukhaṃ yeva vedanaṃ sandhāya sukhasmiṃ paññāpeti, yattha yatthāvuso sukhaṃ upalabbhati yaṃ hi yaṃ hi sukhaṃ taṃ taṃ tathāgato sukhasmiṃ paññāpetī" ti.

Rahogatavaggo dutiyo

Tatruddānaṃ:

Rahogataṃ dve ca ākāsā agāraṃ dve ca santakā
Aṭṭhakena ca dve vuttā pañcakaṅgotha bhikkhunā.