[PTS Vol S - 4] [\z S /] [\f IV /]
[PTS Page 230] [\q 230/]
[BJT Vol S - 4] [\z S /] [\w IV /]
[BJT Page 436] [\x 436/]

Suttantapiṭake
Saṃyuttanikāyo
Catutthobhāgo
2. Vedanāsaṃyuttaṃ
3. Aṭṭhasatapariyāyavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2. 3. 1

Moḷiyasīvakasuttaṃ

269. Ekaṃ samayaṃ bhagavā rājagahe viharati vephavane kalandakanivāpe. Atha kho moḷiyasīvako-1 paribbājako yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho moḷiyasīvako paribbājako bhagavantaṃ etadavoca: santi hi bho gotama eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: "yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvediyati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbekatahetu" ti. Idha bhavaṃ gotamo kimāhāti?

Pittasamuṭṭhānānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaṃ sīvaka veditabbaṃ, yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaṃ-2 sīvaka saccasammataṃ, yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino: "yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvediyati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbekatahetu" ti. Yañca sāmaṃ ñātaṃ tañca atidhāvanti, yañca loke saccasammataṃ tañca atidhāvanti, tasmā nesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmi.

Semhasamuṭṭhānānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaṃ sīvaka veditabbaṃ, yathā semhasamuṭṭhānānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaṃ sīvaka saccasammataṃ, yathā semhasamuṭṭhānānipi idhekaccāni vedayitāni upapajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino: "yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvediyati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbekatahetu" ti. Yañca sāmaṃ ñātaṃ tañca atidhāvanti, yañca loke saccasammataṃ tañca atidhāvanti, tasmā nesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmi.

Vātasamuṭṭhānānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaṃ sīvaka veditabbaṃ, yathā vātasamuṭṭhānānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaṃ sīvaka saccasammataṃ, yathā vātasamuṭṭhānānipi idhekaccāni vedayitāni upapajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino: "yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvediyati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbekatahetu" ti. Yañca sāmaṃ ñātaṃ tañca atidhāvanti, yañca loke saccasammataṃ tañca atidhāvanti, tasmā nesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmi.

Sannipātikānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaṃ sīvaka veditabbaṃ, yathā sannipātikānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaṃ-2. Sīvaka saccasammataṃ, yathā sannipātikānipi idhekaccāni vedayitāni uppajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino: "yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvediyati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbekatahetu" ti. Yañca sāmaṃ ñātaṃ tañca atidhāvanti, yañca loke saccasammataṃ tañca atidhāvanti, tasmā nesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmi.

1. Moliya sīvako - syā
2. Evaṃ - syā
3. Sannipātasamuṭṭhānānipi - syā.

 Utupariṇāmajānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaṃ sīvaka veditabbaṃ, yathā utupariṇāmajānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaṃ sīvaka saccasammataṃ, yathā utupariṇāmajānipi idhekaccāni vedayitāni uppajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino: "yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvediyati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbekatahetu" ti. Yañca sāmaṃ ñātaṃ tañca atidhāvanti, yañca loke saccasammataṃ tañca atidhāvanti, tasmā nesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmi.

Visamaparihārajānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaṃ sīvaka veditabbaṃ, yathā visamaparihārajānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaṃ sīvaka saccasammataṃ, yathā visamaparihārajānipi idhekaccāni vedayitāni upapajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino: "yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvediyati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbekatahetu" ti. Yañca sāmaṃ ñātaṃ tañca atidhāvanti, yañca loke saccasammataṃ tañca atidhāvanti, tasmā nesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmi.

Opakkamikānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaṃ sīvaka veditabbaṃ, yathā opakkamikānipi idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaṃ sīvaka saccasammataṃ, yathā opakkamikānipi idhekaccāni vedayitāni uppajjanti, tatra sīvaka ye te samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino: "yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvediyati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbekatahetu" ti. Yañca sāmaṃ ñātaṃ tañca atidhāvanti, yañca loke saccasammataṃ tañca atidhāvanti, tasmā nesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmi.

Kammavipākajānipi kho sīvaka idhekaccāni vedayitāni uppajjanti, sāmampi kho etaṃ sīvaka veditabbaṃ, yathā kammavipākajānipi kho sīvaka idhekaccāni vedayitāni uppajjantīti, lokassapi kho etaṃ sīvaka saccasammataṃ, yathā kammavipākajānipi idhekaccāni vedayitāni uppajjanti, tanu sīvaka ye te samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino: "yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvediyati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbekatahetu" ti. Yañca sāmaṃ ñātaṃ tañca atidhāvanti, yañca loke saccasammataṃ tañca atidhāvanti, tasmā nesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmi.

[PTS Page 436] [\q 436/]
[BJT Page 438] [\x 438/]

Evaṃ vutte moliyasīvako paribbājako bhagavantaṃ etadavoca: "abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, evameva gotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.

Pittaṃ semhañca vāto ca sannipātā utuni ca
Visamaṃ opakkamiko ca kammavipākena aṭṭhamīti.

2. 3. 2.

Aṭṭhasatapariyāyasuttaṃ

270. Aṭṭhasatapariyāyaṃ vo bhikkhave dhammapariyāyaṃ desissāmi. Taṃ suṇātha. Katamo ca bhikkhave aṭṭhasatapariyāyo dhammapariyāyo: dvepi mayā bhikkhave vedanā vuttā pariyāyena, tissopi mayā vedanā vuttā pariyāyena, pañcapi mayā vedanā vuttā pariyāyena, chapi mayā vedanā vuttā pariyāyena, aṭṭhārasāpi mayā vedanā vuttā pariyāyena, chattiṃsāpi mayā vedanā vuttā pariyāyena, aṭṭhasatampi mayā vedanā vuttā pariyāyena.

Katamā ca bhikkhave dve vedanā: kāyikā ca cetasikā ca, imā vuccanti bhikkhave dve vedanā. [PTS Page 232] [\q 232/] katamā ca bhikkhave tisso vedanā: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, imā vuccanti bhikkhave tisso vedanā. Katamā ca bhikkhave pañca vedanā: sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ, imā vuccanti bhikkhave pañca vedanā. Katamā ca bhikkhave cha vedanā: cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā, imā vuccanti bhikkhave cha vedanā.

Katamā ca bhikkhave aṭṭhārasa vedanā: cha somanassupavicārā cha domanassupavicārā cha upekkhūpavicārā, imā vuccanti bhikkhave aṭṭhārasa vedanā. Katamā ca bhikkhave chattiṃsa-2. Vedanā: cha gehasitāni somanassāni cha nekkhammasitāni somanassāni cha gehasitāni domanassāni cha nekkhammasitāni domanassāni cha gehasitā upekkho cha nekkhammasitā upekkhā, imā vuccanti bhikkhave chattiṃsa vedanā. Katamā ca bhikkhave aṭṭhasata-3. Vedanā: atītā chattiṃsa vedanā, anāgatā chattiṃsa vedanā, paccuppannā chattiṃsa vedanā, imā vuccanti bhikkhave aṭṭhasatavedanā. Ayaṃ bhikkhave aṭṭhasatapariyāyo dhammapariyāyoti.

1. Dve - sīmu
2. Chatatiṃsā - sī 1.
3. Aṭṭhasataṃ - sī 1, 2

[BJT Page 440] [\x 440/]

2. 3. 3

Bhikkhusuttaṃ

271. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: katamānu kho bhante vedanā? Katamo vedanāsamudayo? Tatamā vedanāsamudayagāminī paṭipadā? Katamo vedanānirodho? Katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo? Ko ādīnavo? Kīṃ nissaraṇanti?

[PTS Page 233] [\q 233/] tisso imā bhikkhu vedanā. Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, imā vuccanti bhikkhu vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathidaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammantā sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yaṃ vedanā paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇanti.

2. 3. 4

Pubbesuttaṃ

272. Pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: katamā nu kho vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā, ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇanti.

Tassa mayhaṃ bhikkhave etadahosi: tisso imā vedanā. Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, imā vuccanti vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yaṃ vedanā paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇanti.

[BJT Page 442] [\x 442/]

2. 3. 5

Ñāṇasuttaṃ

273. Imā vedanāti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi, ayaṃ vedanā samudayoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi, [PTS Page 234] [\q 234/] ayaṃ vedanā-1. Samudayagāminī paṭipadāti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Ayaṃ vedanā nirodhoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Ayaṃ vedanā nirodhagāminī paṭipadāti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Ayaṃ vedanāya assādoti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Ayaṃ vedanāya ādīnavoti me bhikkhave pubbo ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Idaṃ vedanāya nissaraṇanti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādīti.

2. 3. 6

Sambahulabhikkhusuttaṃ

274. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavocuṃ: katamānu kho bhante vedanā? Katamo vedanāsamudayo? Katamā vedanāsamudayagāminīpaṭipadā? Katamo vedanānirodho? Katamā vedanānirodhagāminī paṭipadā? Katamo vedanānirodho? Katamā vedanānirodhagāminī paṭipadā? Ko vedanāya assādo? Ko ādīnavo? Kiṃ nissaraṇanti?

Tisso imā bhikkhu vedanā. Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā, imā vuccanti bhikkhu vedanā. Phassasamudayā vedanāsamudayo. Taṇhā vedanāsamudayagāminī paṭipadā. Phassanirodhā vedanānirodho. Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yaṃ vedanā paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā ayaṃ vedanāya ādīnavo. Yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇanti.

2. 3. 7

Samaṇabrāhmaṇasuttaṃ

275. Tisso imā bhikkhave vedanā, katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā imāsaṃ tissannaṃ vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā imāsāṃ tissannaṃ vedanānaṃ samudayañca attagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti. -Pe- sayaṃ abhiññā sacchikatvā upasampajja viharantīti.

1. Vedanāya - sī1, 2.

[BJT Page 444] [\x 444/]

2. 3. 8

Dutiya samaṇabrāhmaṇasuttaṃ

276. [PTS Page 235] [\q 235/] tisso imā bhikkhave vedanā, katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā imāsaṃ tissannaṃ vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā imāsaṃ tissannaṃ vedanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti. Sayaṃ abhiññā sacchikatvā upasampajja viharantīti.

2. 3. 9

Tatiya samaṇabrāhmaṇasuttaṃ

277. Ye hi koci bhikkhave samaṇā vā brāhmaṇā vā vedanaṃ nappajānanti. Vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ nappajānanti,

Ye hi koci bhikkhave samaṇā vā brahmaṇā vā vedanaṃ pajānanti, vedanāsamudayaṃ pajānanti, vedanānirodhaṃ pajānanti, vedanānirodhagāminī paṭipadaṃ pajānanti, -pe-

2. 3. 10

Suddhikavedanāsuttaṃ

278. Tisso imā bhikkhave vedanā. Katamā tisso: sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho bhikkhave tisso vedanāti.

2. 3. 11

Nirāmisasuttaṃ

279. Atthi bhikkhave sāmisā pīti, atthi nirāmisā pīti, atthi nirāmisā nirāmisatarā pīti. Atthi sāmisaṃ sukhaṃ, atthi nirāmisaṃ sukhaṃ, atthi nirāmisā nirāmisataraṃ sukhaṃ. Atthi sāmisā upekhā, atthi nirāmisā upekhā, atthi nirāmisā nirāmisatarā upekhā. Atthi sāmiso vimokkho, atthi nirāmiso vimokkho, atthi nirāmisā nirāmisataro vimokkho.

Katamā ca bhikkhave-1 sāmisā pīti: pañcime bhikkhave kāmaguṇā, katame pañca:

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.

Ime kho bhikkhave pañcakāmaguṇā, yaṃ kho bhikkhave ime pañcakāmaguṇe paṭicca uppajjati pīti, ayaṃ vuccati bhikkhave sāmisā pīti.

1. Katamā ca sā bhikkhave - sī 1.

[PTS Page 236] [\q 236/] [BJT Page 446. [\x 446/] ]

Katamā ca bhikkhave nirāmisā pīti: idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajajhānaṃ upasampajja viharati, vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajajhānaṃ upasampajja viharati, ayaṃ vuccati bhikkhave nirāmisā pīti.

Katamā ca bhikkhave nirāmisā nirāmisatarā pīti: yā kho bhikkhave khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato dosā cittaṃ vimuttaṃ paccavekkhato mohā cittaṃ vimuttaṃ paccavekkhato uppajjati pīti. Ayaṃ vuccati bhikkhave nirāmisā nirāmisatarā pīti.

Katamañca bhikkhave sāmisaṃ sukhaṃ: pañcime bhikkhave kāmaguṇā, katame pañca:

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.

Ime kho bhikkhave pañcakāmaguṇā. Yaṃ kho bhikkhave ime pañcakāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati bhikkhave sāmisaṃ sukhaṃ.

Katamañca bhikkhave nirāmisā sukhaṃ: idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajajhānaṃ upasampajja viharati, vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajajhānaṃ upasampajja viharati, pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyajajhānaṃ upasampajja viharati. Idaṃ vuccati bhikkhave nirāmisaṃ sukhaṃ.

Katamañca bhikkhave nirāmisā nirāmisataraṃ sukhaṃ: yaṃ kho bhikkhave khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato dosā cittaṃ vimuttaṃ paccavekkhato mohā cittaṃ vimuttaṃ [PTS Page 237] [\q 237/] paccavekkhato uppajjati sukhaṃ somanassaṃ, idaṃ vuccati bhikkhave nirāmisānirāmisataraṃ sukhaṃ.

2. Dutiyaṃ jhānaṃ - machasaṃ

[BJT Page 448] [\x 448/]

Katamā ca bhikkhave sāmisā upekhā: pañcime bhikkhave kāmaguṇā, katame pañca:

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.

Ime kho bhikkhave pañcakāmaguṇā. Yā kho bhikkhave ime pañcakāmaguṇe paṭicca uppajjati upekhā, ayaṃ vuccati bhikkhave sāmisā upekhā.

Katamā ca bhikkhave nirāmisā upekhā: idha bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekhāsatipārisuddhiṃ catutthajajhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave nirāmisā upekhā.

Katamā ca bhikkhave nirāmisā nirāmisatarā upekhā: yā kho bhikkhave khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato dosā cittaṃ vimuttaṃ paccavokkhato mohā cittaṃ vimuttaṃ paccavekkhato uppajjati upekhā, ayaṃ vuccati bhikkhave nirāmisā nirāmisatarā upekhā.

Katamo ca bhikkhave sāmiso vimokkho: rūpapaṭisaññutto vimokkho sāmiso vimokkho. Katamo ca bhikkhave nirāmiso vimokkho: arūpapaṭisaññutto vimokkho nirāmiso vimokkho. Katamo ca bhikkhave nirāmisā nirāmisataro vimokkho1. : Yo kho bhikkhave khīṇāsavassa bhikkhuno rāgā cittaṃ vimuttaṃ paccavekkhato dosaṃ cittaṃ vimuttaṃ paccavekkhato mohā cittaṃ vimuttaṃ paccavekkhato uppajjati vimokkho, ayaṃ vuccati bhikkhave nirāmisā nirāmisataro vimokkhoti.

Aṭṭhasatapariyāyavaggo tatiyo.

Tatruddānaṃ:

[PTS Page 238] [\q 238/]

sīvakaṭṭhasataṃ bhikkhu pubbeñāṇañca bhikkhunā
Samaṇabrāhmaṇā tīṇi suddhiñca nirāmisanti.

Vedanāsaṃyuttaṃ niṭṭhitaṃ

1. Vimokho: sī 1.