[PTS Vol S - 4] [\z S /] [\f IV /]
[PTS Page 239] [\q 239/]
[BJT Vol S - 4] [\z S /] [\w IV /]
[BJT Page 450] [\x 450/]

Suttantapiṭake
Saṃyuttanikāyo
Catutthobhāgo
3. Mātugāmasaṃyuttaṃ
1. Mātugāmavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3. 1. 1.

Mātugāmasuttaṃ

280. Pañcahi bhikkhave aṅgehi samannāgato mātugāmo ekanta amanāpo hoti purisassa. Katamehi pañcahi: na ca rūpavā hoti, na ca bhogavā hoti, na ca sīlavā hoti, alaso ca hoti, pajañcassa na labhati. Imehi kho bhikkhave pañcahi aṅgehi samannāgato mātugāmo ekanta amanāpo hoti purisassa.

Pañcahi bhikkhave aṅgehi samannāgato mātugāmo ekanta amanāpo hoti purisassa. Katamehi pañcahi: rūpavā ca hoti, bhogavā ca hoti, sīlavā ca hoti, dakkho ca hoti analaso pajañcassa labhati. Imehi kho bhikkhave pañcahi aṅgehi samannāgato mātugāmo ekantamanāpo hoti purisassāti.

3. 1. 2

Purisasuttaṃ

281. Pañcahi bhikkhave aṅgehi samannāgato puriso ekantāmanāpo hoti mātugāmassa. Katamehi pañcahi: na ca rūpavā hoti, na ca bhogavā hoti, na ca sīlavā hoti, alaso ca hoti, pajañcassa na labhati. Imehi kho bhikkhave [PTS Page 239] [\q 239/] pañcahi aṅgehi samannāgato puriso ekantāmanāpo hoti mātugamassa.

Pañcahi bhikkhave aṅgehi samannāgato puriso ekantamanāpo hoti mātugamassa. Katamehi pañcahi: rūpavā ca hoti, bhogavā ca hoti, sīlavā ca hoti, dakkho ca hoti analaso pajañcassa labhati. Imehi kho bhikkhave pañcahi aṅgehi samannāgato puriso ekantamanāpo hoti mātugāmassāti.

3. 1. 3

Āveṇikadukkhasuttaṃ

282. Pañcimāni bhikkhave mātugāmassa āveṇikāni dukkhāni yāni mātugāmo paccanubhoti aññatreva purisehi katamāni pañca: idha bhikkhave mātugāmo daharova samāno patikulaṃ gacchati, ñātakehi vinā hoti. Idaṃ bhikkhave mātugāmassa paṭhamaṃ āveṇikaṃ dukkhaṃ yaṃ mātugāmo paccanubhoti aññatreva purisehi. Puna ca paraṃ bhikkhave mātugāmo utunī hoti, idaṃ bhikkhave mātugāmassa dutiyaṃ āveṇikaṃ dukkhaṃ yaṃ mātugāmo paccanubhoti aññatreva purisehi.

[BJT Page 452. [\x 452/] ]

Puna ca paraṃ bhikkhave mātugāmo gabbhinī hoti, idaṃ bhikkhave mātugāmassa tatiyaṃ āveṇikaṃ dukkhaṃ yaṃ mātugāmo paccanubhoti aññatreva purisehi. Puna ca paraṃ bhikkhave mātugāmo vijāyati, idaṃ bhikkhave mātugāmassa catutthaṃ āveṇikaṃ dukkhaṃ yaṃ mātugāmo paccanubhoti aññatreva purisehi. Puna ca paraṃ bhikkhave mātugāmo purisassa pāricariyaṃ upeti, idaṃ bhikkhave mātugāmassa pañcamaṃ āveṇikaṃ dukkhaṃ yaṃ mātugāmo paccanubhoti aññatreva purisehi. Imāni kho bhikkhave pañca mātugāmassa āveṇikāni dukkhāni yāni mātugāmo paccanubhoti aññatreva purisehīti.

3. 1. 4.

Tīhidhammehisuttaṃ

283. [PTS Page 240] [\q 240/] tīhi bhikkhave dhammehi samannāgato mātugāmo yebhuyyena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. Katamehi tīhi: idha bhikkhave mātugāmo pubbaṇhasamayaṃ maccheramalapariyuṭaṭhitena cetasā agāraṃ ajjhāvasati, majajhanatikaṃ samayaṃ issā pariyuṭṭhitena cetasā agāraṃ ajjhāvasati, sāyanhasamayaṃ kāmarāgapariyuṭṭhitena cetasā agāraṃ ajjhāvasati, imehi kho bhikkhave tīhi dhammehi samannāgato mātugāmo yebhuyyena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjatīti.

3. 1. 5

Anuruddhasuttaṃ*

284. Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā anuruddho bhagavantaṃ etadavoca:

Idhāhaṃ bhante mātugāmaṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjantaṃ -1. Katīhi nu kho bhante dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjatīti?

Pañcahi kho anuruddha dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpi ca hoti, kodhano ca hoti, duppañño ca hoti. Imehi kho anuruddha pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti.

Ida suttaṃ marammapotthake na dissate

1. Uppajjantaṃ - sī 1, 2

2. Anotatappi - machasaṃ, syā.

[BJT Page 454. [\x 454/] ]

3. 1. 6

Kodhanasuttaṃ

285. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, kodhano ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato [PTS Page 241] [\q 241/] mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti.

3. 1. 7

Upanāhīsuttaṃ

286. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, upanāhī ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti.

3. 1. 8

Issukīsuttaṃ

287. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, issukī ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti.

3. 1. 9

Maccharīsuttaṃ

288. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, maccharī ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti.

[BJT Page 456] [\x 456/]

3. 1. 10

Aticārīsuttaṃ

289. [PTS Page 242] [\q 242/] pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, aticārī ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti.

3. 1. 11

Dussīlasuttaṃ

290. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, dussīlo ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti.

3. 1. 12

Appassutasuttaṃ

291. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, appassuto ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti.

3. 1. 13

Kusītasuttaṃ

292. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi: assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, kusīto ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjatīti.

[BJT Page 458] [\x 458/]

(3. 1. 14)

Muṭṭhassatisuttaṃ

293. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi: [PTS Page 243] [\q 243/] assaddho ca hoti, ahiriko ca hoti, anottāpī ca hoti, muṭṭhassati ca hoti, duppañño ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjatīti.

3. 1. 15

Pañcaverasuttaṃ

294. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi pañcahi: pāṇātipātī ca hoti, adinnādāyī ca hoti, kāmesumicchācārī ca hoti, musāvādī ca hoti, surāmerayamajjapamādaṭṭhāyī ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjatīti.

Mātugāmavaggo paṭhamo

Tatruddānaṃ:

Mātugāmo purisoca āveṇiko tīhi dhammehi
Kodhano upanāhī ca issukī maccharena ca,
Aticārī ca anuruddho dussīlo cāppassuto
Kusīto muṭṭhassatīceti pañcaveraṃ pañcadasāti.