[PTS Vol S - 4] [\z S /] [\f IV /]
[PTS Page 243] [\q 243/]
[BJT Vol S - 4] [\z S /] [\w IV /]
[BJT Page 460] [\x 460/]

Suttantapiṭake
Saṃyuttanikāyo
Catutthobhāgo
3. Mātugāmasaṃyuttaṃ
2. Anuruddhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3. 2. 1

Anuruddhasuttaṃ

295. Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā anuruddho bhagavantaṃ etadavoca:

Idhāhaṃ bhante mātugāmaṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantaṃ. Katīhi nukho bhante dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

Pañcahi kho anuruddha dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, akkodhano ca hoti, paññavā ca hoti. Imehi kho anuruddha pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

3. 2. 2

Akkodhanasuttaṃ

296. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, akkodhano ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato [PTS Page 244] [\q 244/] mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

3. 2. 3

Anupanāhīsuttaṃ

297. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, anupanāhī ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

Idampi suttaṃ marammapotthake na dissate

[BJT Page 462] [\x 462/]

3. 2. 4

Anissukīsuttaṃ

298. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, anissukī ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

3. 2. 5

Amaccharīsuttaṃ

299. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, amaccharī ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

3. 2. 6

Anaticārīsuttaṃ

300. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, anaticārī ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

3. 2. 7

Sīlavantasuttaṃ

301. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, sīlavā ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

[BJT Page 464] [\x 464/]

3. 2. 8

Bahussutasuttaṃ

302. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, bahussuto ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

3. 2. 9

Āraddhaviriyasuttaṃ

303. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, āraddhaviriyo ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

3. 2. 10

Upaṭṭhitasatisuttaṃ

394. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi: saddho ca hoti, hirimā ca hoti, ottāpī ca hoti, [PTS Page 245] [\q 245/] upaṭṭhitasati ca hoti, paññavā ca hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

3. 2. 11

Pañcasīlasuttaṃ

305. Pañcahi bhikkhave dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Katamehi pañcahi: pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesu micchācārā paṭivirato ca hoti, musāvādā paṭivirato ca hoti, surāmerayamajjapamādaṭṭhānā paṭivirato ca hoti, imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

Anuruddhavaggo dutiyo.

Tatruddānaṃ:

Anuruddho akkodhano anupanāhī anissukī

Amaccharī anaticārī sīlavā ca bahussuto

Viriyaṃ sati pañcasīlo ca sukkapakkhe pakāsitāti.