[PTS Vol S - 4] [\z S /] [\f IV /]
[PTS Page 245] [\q 245/]
[BJT Vol S - 4] [\z S /] [\w IV /]
[BJT Page 466] [\x 466/]

Suttantapiṭake
Saṃyuttanikāyo
Catutthobhāgo
3. Mātugāmasaṃyuttaṃ
3. Balavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3. 3. 1

Suddhasuttaṃ

306. Pañcimāni bhikkhave mātugāmassa balāni, katamāni pañca: rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ. Imāni kho bhikkhave pañca mātugāmassa balānīti.

3. 3. 2

Visāradasuttaṃ

307. [PTS Page 246] [\q 246/] pañcimāni bhikkhave mātugāmassa balāni katamāni pañca: rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ. Imāni kho bhikkhave pañca mātugāmassa balāni. Imehi kho bhikkhave pañcahi balehi samannāgato mātugāmo visārado agāraṃ ajjhāvasatīti.

3. 3. 3

Pasayhasuttaṃ

308. Pañcimāni bhikkhave mātugāmassa balāni katamāni pañca: rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ. Imāni kho bhikkhave pañca mātugāmassa balāni. Imehi kho bhikkhave pañcahi balehi samannāgato mātugāmo sāmikaṃ pasayha agāraṃ ajjhāvasatīti.

3. 3. 4

Ahibhuyhasuttaṃ

309. Pañcimāni bhikkhave mātugāmassa balāni katamāni pañca: rūpabalaṃ, bhogabalaṃ, ñātibalaṃ, puttabalaṃ, sīlabalaṃ. Imāni kho bhikkhave pañca mātugāmassa balāni. Imehi kho bhikkhave pañcahi balehi samannāgato mātugāmo sāmikaṃ abhibhuyyavattati.

Ekena ca kho bhikkhave balena samannāgato puriso mātugāmaṃ abhibhuyya vattati, katamena ekena: issariyabalena, issariyabalena abhibhūtaṃ bhikkhave mātugāmaṃ neva rūpabalaṃ tāyati, na bhogabalaṃ-1 tāyati, na ñātibalaṃ tāyati, na puttabalaṃ tāyati, na sīlabalaṃ tāyatīti.

------------------------

1. Gottabalaṃ - sī 1, 2.

[BJT Page 468] [\x 468/]

3. 3. 5

Aṅgasuttaṃ

310. [PTS Page 247] [\q 247/] pañcimāni bhikkhave mātugāmassa balāni, katamāni pañca: rūpapabalaṃ bhogabalaṃ ñātibalaṃ puttabalaṃ sīlabalaṃ. Rūpabalena ca bhikkhave mātugāmo samannāgato hoti na ca bhogabalena, evaṃ so tena aṅgena aparipūro hoti. Yato ca kho bhikkhave mātugāmo rūpabalena ca samannāgato hoti bhogabalena ca, evaṃ so tena aṅgena paripūro hoti. Rūpabalena ca bhikkhave mātugāmo samannāgato hoti bhoga balena ca, na ca ñātibalena evaṃ so tena aṅgena aparipūro hoti. Yato ca kho bhikkhave mātugāmo rūpabalena ca samannāgato hoti bhogabalena ca ñātibalena ca, evaṃ so tena aṅgena paripūro hoti.

Rūpabalena ca bhikkhave mātugāmo samannāgato hoti bhogabalena ca ñātibalena ca, na ca puttabalena, evaṃ so tena aṅgena aparipūro hoti. Yato ca kho bhikkhave mātugāmo rūpabalena ca samannāgato hoti bhogabalena ca ñātibalena ca puttabalena ca, evaṃ so tena aṅgena paripūro hoti. Rūpabalena ca bhikkhave mātugāmo samannāgato hoti bhogabalena ca ñātibalena ca puttabalena ca na ca sīlabalena. Evaṃ so tena aṅgena aparipūro hoti. Yato ca kho bhikkhave mātugāmo rūpabalena ca samannāgato hoti bhogabalena ca ñātibalena ca puttabalena ca sīlabalena ca, evaṃ so tena aṅgena paripūro hoti. Imāni kho bhikkhave pañca mātugāmassa balānīti.

3. 3. 6

Nāsitabbasuttaṃ

311. Pañcimāni bhikkhave mātugāmassa balāni, katamāni pañca: rūpapabalaṃ bhogabalaṃ ñātibalaṃ puttabalaṃ sīlabalaṃ. [PTS Page 248] [\q 248/] rūpabalena ca bhikkhave mātugāmo samannāgato hoti na ca sīlabalena, nāsenteva naṃ kule na vāsenti. Rūpabalena ca bhikkhave mātugāmo samannāgato hoti bhogabalena ca na ca sīlabalena, nāsenteva naṃ kule na vāsenti. Rūpabalena ca bhikkhave mātugāmo samannāgato hoti bhogabalena ca ñāti balena ca, na ca sīlabalena, nāsentava naṃ kule na vāsenti. Rūpabalena ca bhikkhave mātugāmo samannāgato hoti bhogabalena ca ñātibalena ca puttabalena ca na ca sīlabalena, nāsenteva naṃ kule na vāsenti.

[BJT Page 470] [\x 470/]

Yato ca kho bhikkhave mātugāmo rūpabalena samannāgato hoti bhogabalena ca ñātibalena ca puttabalena ca sīla balena ca. Vāsentava naṃ kule na nāsenti. Sīlabalena ca bhikkhave mātugāmo samannāgato hoti na ca rūpa balena vāsentava naṃ kule na nāsenti. Sīlabalena ca bhikkhave mātugāmo samannāgato hoti na ca bhogabalena, vāsenteva naṃ kule na nāsenti. Sīlabalena ca bhikkhave mātugāmo samannāgato hoti na ca ñātibalena vāsentava naṃ kule na nāsenti.

Sīlabalena ca bhikkhave mātugāmo samannāgato hoti na ca puttabalena, vāsenteva naṃ kule na nāsenti, imāni kho bhikkhave pañca mātugāmassa balānīti.

3. 3. 7

Hetusuttaṃ

312. Pañcimāni bhikkhave mātugāmassa balāni, katamāni pañca: rūpabalaṃ bhogabalaṃ ñātibalaṃ puttabalaṃ sīlabalaṃ. Na bhikkhave mātugāmo rūpabalahetu vā bhogabalahetu vā ñātibalahetu vā puttabalahetu vā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Sīlabalahetu kho bhikkhave mātugāmo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Imāni kho bhikkhave pañca mātugāmassa balānīti.

3. 3. 8

Ṭhānasuttaṃ

313. [PTS Page 249] [\q 249/] pañcimāni bhikkhave ṭhānāni dullabhāni akatapuññena mātugāmena. Katamāni pañca: patirūpakule jāyeyyanti idaṃ bhikkhave paṭhamaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Patirūpakule jāyitvā patirūpaṃ kulaṃ gaccheyyanti idaṃ bhikkhave dutiyaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Patirūpakule jāyitvā patirūpaṃ kulaṃ ganatvā asapatti āgāraṃ ajjhāvaseyyanti idaṃ bhikkhave tatiyaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Patirūpakule jāyitvā patirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvasanti puttavatī assanti idaṃ bhikkhave catutthaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Patirūpakule jāyitvā patirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvasanti puttavatī samānā sāmikaṃ abhibhuyya vatteyyanti idaṃ bhikkhave pañcamaṃ ṭhānaṃ dullabhaṃ akatapuññena mātugāmena. Imāni kho bhikkhave pañca ṭhānāni dullabhāni akatapuññena mātugāmena.

[BJT Page 472] [\x 472/]

Pañcimāni bhikkhave ṭhānāni sulabhāni katapuññena mātugāmena. Katamāni pañca: patirūpakule jāyeyyanti idaṃ bhikkhave paṭhamaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Patirūpakule jāyitvā patirūpaṃ kulaṃ gaccheyyanti idaṃ bhikkhave dutiyaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Patirūpakule jāyitvā patirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvaseyyanti idaṃ bhikkhave tatiyaṃ ṭhānaṃ sulabaṃ katapuññena mātugāmena. Patirūpakule jāyitvā patirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvasanti puttavatī assanti idaṃ bhikkhave catutthaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Patirūpakule [PTS Page 250] [\q 250/] jāyitvā patirūpaṃ kulaṃ gantvā asapatti agāraṃ ajjhāvasanti puttavatī samānā sāmikaṃ abhibhuyya vatteyyanti idaṃ bhikkhave pañcamaṃ ṭhānaṃ sulabhaṃ katapuññena mātugāmena. Imāni kho bhikkhave pañca ṭhānāni sulabhāni katapuññena mātugāmenāti.

3. 3. 9

Visāradavādasuttaṃ

314. Pañcahi bhikkhave dhammehi samannāgato mātugāmo visārado agāraṃ ajjhāvasati. Katamehi pañcanahi: pāṇātipātā paṭivirato ca hoti, adinnādānā paṭivirato ca hoti, kāmesu micchācārā paṭivirato ca hoti, musāvādā paṭivirato ca hoti, surāmerayamajjapamādaṭṭhānā paṭivirato ca hoti; imehi kho bhikkhave pañcahi dhammehi samannāgato mātugāmo visārado agāraṃ ajjhāvasatīti.

3. 3. 10

Vaḍḍīsuttaṃ

315. Pañcahi bhikkhave vaḍḍīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍiyā vaḍḍhati, sārādāyinī ca hoti varādāyinī ca kāyassa. Katamāhi-1 pañcahi: saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati. Imāhi-2 kho bhikkhave pañcahi vaḍḍīhi vaḍḍamānā ariyasāvakā ariyāya vaḍḍiyā vaḍḍhati, sārādāyinī ca hoti varādāyinī ca kāyassāti.

Saddhāya sīlena ca yādha vaḍḍhati
Paññāya cāgena sutena cūbhayaṃ
Sā tādisī sīlavatī upāsikā
Ādiyati-3 sāraṃ idheva attanoti.

Balavaggo tatiyo

Tatruddānaṃ:

Suddhā visāradā pasayhā abhibhuyya aṅgena pañcamaṃ
Nāsayitabbaṃ hetuṭṭhānaṃ visāradā vaḍḍinā te dasāti.

[PTS Page 251] [\q 251/] mātugāmasaṃyuttaṃ samattaṃ

1. Katamehi - machasaṃ, syā.
2. Imehi - machasaṃ, syā.
3. Ādiyati - machasaṃ. Syā.