[PTS Vol S - 4] [\z S /] [\f IV /]
[PTS Page 261] [\q 261/]
[BJT Vol S - 4] [\z S /] [\w IV /]
[BJT Page 488] [\x 488/]

Suttantapiṭake
Saṃyuttanikāyo
Catutthobhāgo
5. Sāmaṇḍakāni saṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

5. 1. 1

Nibbānasuttaṃ

332. Ekaṃ samayaṃ āyasmā sāriputto vajjīsu viharati ukkavelāyaṃ gaṅgāya nadiyā tīre. Atha kho sāmaṇḍakāni-2 paribbājako yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sāmaṇḍakāni paribbājako āyasmantaṃ sāriputtaṃ etadavoca: nibbānaṃ nibbānanti āvuso sāriputta vuccati. Katamannu kho āvuso nibbānanti. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati nibbānanti.

Atthi panāvuso maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa nibbānassa sacchikiriyāyāti. Katamo panāvuso maggo katamā paṭipadā etassa nibbānassa sacchikiriyāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa nibbānassa sacchikiriyāya. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho āvuso maggo ayaṃ paṭipadā etassa nibbānassa sacchikiriyāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa nibbānassa sacchikiriyāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 2

Arahattasuttaṃ

333. Arahattaṃ arahattanti āvuso sāriputta vuccati, katamannu kho āvuso arahattanti. Yo kho āvuso rāgakkhayo dosakkhayo mohakkhayo idaṃ vuccati arahattanti. Atthi panāvuso maggo atthi paṭipadā etassa arahattassa sacchikiriyāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa arahattassa sacchikiriyāyāti. Katamo panāvuso maggo katamā paṭipadā etassa arahattassa sacchikiriyāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa arahattassa sacchikiriyāya. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammānto sammāājīvo sāmmāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho āvuso maggo ayaṃ paṭipadā etassa arahattassa sacchikiriyāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa arahattassa sacchikiriyāya. Alañca panāvaso sāriputta appamādāyāti.

5. 1. 3

Dhammavādīsuttaṃ

334. Ko nu kho āvuso sāriputta loke dhammavādīno. Ke loke suppaṭipannā, ke loko sugatāti. Ye kho āvuso rāgassa pahānāya dhammaṃ desenti, dosassa pahānāya dhammaṃ desenti, mohassa pahānāya dhammaṃ desenti, te loke dhammavādino. Ye kho āvuso rāgassa pahānāya paṭipannā dosassa pahānāya paṭipannā, mohāssa pahānāya paṭipannā, te loke suppaṭipannā. Yesaṃ kho āvuso rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvakato-2. Āyātiṃ anuppādadhammo. Doso pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, moho pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo te loke sugatāti.

Atthi panāvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etassa rāgassa dosassa mohassa pahānāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa rāgassa dosassa mohassa pahānāya. Seyyathidaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho āvuso maggo ayaṃ paṭipadā etassa rāgassa dosassa mohassa pahānāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa rāgassa dosassa mohassa pahānāya. Alañca panāvuso sāriputta, appamādāyāti.

5. 1. 4

Kimatthiyasuttaṃ

335. Kimatthiyaṃ āvuso sāriputta samaṇe gotame brahmacariyaṃ vussatītaki. Dukkhassa kho āvuso pariññatthaṃ bhagavati brahmacariyaṃ vussatīti. Atthi panāvuso maggo atthi paṭipadā etassa dukkhassa pariññāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa dukkhassa pariññāyāti. Katamo panāvuso maggo katamā paṭipadā etassa dukkhassa pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa dukkhassa pariññāya, seyyathidaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho āvuso maggo ayaṃ paṭipadā etassa dukkhassa pariññāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa dukkhassa pariññāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 5

Assāsasuttaṃ

336. Assāsappatto assāsappattoti āvuso sāriputta vuccati. Kittāvatā nu kho āvuso sāriputta assāsappatto hotīti. Yato kho āvuso bhikkhu channaṃ phassāyatanānaṃ samudayañca atthagamañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, ettāvatā kho āvuso assāsappatto hotīti. Atthi panāvuso maggo atthi paṭipadā etassa assāsassa sacchikiriyāyāti. Atthi kho āvuso maggo atthi paṭipadā etassa assāsassa sacchikiriyāyāti.

Katamo panāvuso maggo katamā paṭipadā etassa assāsassa sacchikiriyāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa assāsassa sacchikiriyāya. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho āvuso maggo ayaṃ paṭipadā etassa assāsassa sacchikiriyāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa assāsassa sacchikiriyāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 6

Paramassāsasuttaṃ

337. Paramassāsappatto paramassāsappattoti āvuso sāriputta, vuccati. Kittāvatā nu kho āvuso sāriputta paramassāsappatto hotīti. Yato kho āvuso bhikkhu channaṃ phassāyatanānaṃ samudayañca atthagamañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto hoti, ettāvatā kho āvuso paramassāsappatto hotīti. Atthi panāvuso maggo atthi paṭipadā etassa paramassāsassa sacchikiriyāyāti.

Katamo panāvuso maggo katamā paṭipadā etassa paramassāsassa sacchikiriyāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa paramassāsassa sacchikiriyāya. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho āvuso maggo ayaṃ paṭipadā etassa paramassāsassa sacchikiriyāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa paramassāsassa saccikiriyāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 7

Vedanāsuttaṃ

338. Vedanā vedanāti āvuso sāriputta vuccati. Katamā nu kho āvuso vedanāti. Tisso imā āvuso vedanā, sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho āvuso tisso vedanāti. Atthi panāvuso maggo atthi paṭipadā etāsaṃ-1. Vedanānaṃ pariññāyāti. Atthi ko āvuso maggo atthi paṭipadā etesaṃ vedanānaṃ pariññāyāti.

Katamo panāvuso maggo katamā paṭipadā etasāṃ vedanānaṃ pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etāsaṃ vedanānaṃ pariññāya. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho āvuso maggo ayaṃ paṭipadā etāsaṃ vedanānāṃ pariññāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etāsaṃ vedanānaṃ pariññāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 8

Āsavasuttaṃ

339. Āsavo āsavoti āvuso sāriputta vuccati. Katamo nu kho āvuso āsavoti. Tayo me āvuso āsavā, kāmāsavo bhavāsavo avijjāsavo. Ime kho āvuso tayo āsavāti. Atthi panāvuso maggo atthi paṭipadā etesaṃ āsavānaṃ pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etesaṃ āsavānaṃ pahānāyāti.

Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etesaṃ āsavānaṃ pahānāya. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho āvuso maggo ayaṃ paṭipadā etesaṃ āsavānaṃ pahānāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 9

Avijjāsuttaṃ

340. Avijjā avijjāti āvuso sārīputta vuccati. Katamā nu kho āvuso avijjāti. Yaṃ kho āvuso dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, ayaṃ vuccatāvuso avijjāti. Atthi panāvuso maggo atthi paṭipadā etissā avijjāya pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etissā avijjāya pahānāyāti. Katamo panāvuso maggo katamā paṭipanadā etissā avijjāya pahānāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etissā avijjāya pahānāya. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho āvuso maggo ayaṃ paṭipadā etassa avijjāya pahānāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 10

Taṇhāsuttaṃ

341. Taṇhā taṇhāti āvuso sāriputta vuccati. Katamā nu kho āvuso taṇhāti. Tisso imā āvuso taṇhā: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho āvuso taṇhā: imā kho āvuso tisso taṇhāti. Atthi panāvuso maggo atthi paṭipadā etāsaṃ taṇhānaṃ pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etāsaṃ taṇhānaṃ pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etāsaṃ taṇhānaṃ pahānāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etāsaṃ taṇhānaṃ pahānāya. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho āvuso maggo ayaṃ paṭipadā etāsaṃ taṇhānaṃ pahānāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etāsaṃ taṇhānaṃ pahānāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 11

Oghasuttaṃ

342. Ogho oghoti āvuso sāriputta vuccati katamo nu kho āvuso oghoti. Cattārome āvuso oghā: kāmoso bhavogho diṭṭhogho avijjogho. Ime kho āvuso cattāro oghāti. Atthi panāvuso maggo atthi paṭipadā etesaṃ oghānaṃ pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etesaṃ oghānāṃ pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etesaṃ oghānaṃ pahānāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etesaṃ oghānaṃ pahānāya. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho āvuso maggo ayaṃ paṭipadā etesaṃ oghānaṃ pahānāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etesaṃ oghānaṃ pahānāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 12

Upādānasuttaṃ

343. Upādānaṃ upādānanti panāvuso sāriputta vuccati. Katamannu kho āvuso upādānanti. Cattārimāni āvuso upādāni: kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ imāni kho āvuso cattāri upādānānīti. Atthi panāvuso maggo atthi paṭipadā etesaṃ upādānānaṃ pahānāyāti. Atthi kho āvuso maggo atthi paṭipadā etesaṃ upādānānaṃ pahānāyāti. Katamo panāvuso maggo katamā paṭipadā etesaṃ upādānānaṃ pahānāyāti. Ayameva kho ariyo aṭṭhaṅgiko maggo etesaṃ upādānānaṃ pahānāya, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho āvuso maggo ayaṃ paṭipadā etesaṃ upādānānaṃ pahānāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etesaṃ upādānānaṃ pahānāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 13

Bhavasuttaṃ

344. Bhavo bhavoti āvuso sāriputta vuccati. Katamo nu kho āvuso bhavoti, tayome āvuso bhavā, kāmabhavo rūpabhavo arūpabhavo. Ime kho āvuso tayo bhavāti. Atthi panāvuso maggo atthi paṭipadā etesaṃ bhavānaṃ pariññāyāti. Atthi kho āvuso maggo atthi paṭipadā etesaṃ bhavānaṃ pariññāyāti. Katamo panāvuso maggo katamā paṭipadā etesaṃ bhavānaṃ pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etesaṃ bhavānaṃ pariññāya. Seyyathidaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho āvuso maggo ayaṃ paṭipadā etesaṃ bhavānaṃ pariññāyāti. Bhaddako panāvuso maggo, bhaddikā paṭipadā etesaṃ bhavānaṃ pariññāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 14

Dukkhasuttaṃ

345. Dukkhaṃ dukkhanti āvuso sāriputta vuccati. Katamaṃ nu kho āvuso dukkhanti. Tisso imā āvuso dukkhatā, dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho āvuso tisso dukkhatāti. Atthi panāvuso maggo atthi paṭipadā ekāsaṃ dukkhatānaṃ pariññāyāti. Atthi kho āvuso maggo atthi paṭipadā etāsaṃ dukkhatānaṃ pariññāyāti. Katamo panāvuso maggo katamā paṭipadā etāsaṃ dukkhatānaṃ pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etāsaṃ dukkhatānaṃ pariññāya, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho āvuso maggo ayaṃ paṭipadā etāsaṃ dukkhatānaṃ pariññāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etāsaṃ dukkhatānaṃ pariññāya. Alañca panāvuso sāriputta appamādāyāti.

5. 1. 15

Sakkāyasuttaṃ

346. Sakkāyo sakkāyoti āvuso sāriputta vuccati. Katamo nu kho āvuso sakkāyoti. Pañcime āvuso upādānakkhandhā sakkāyo vutto bhagakavatā. Seyyathīdaṃ rūpūpādānakkhandho vedanūpādanakkhandho saññūpādānakkhandho saṅkhārūpādanakkhandho viññāṇūpādānakkhandho, ime kho āvuso pañcūpādānakkhandho sakkāyo vutto bhagavatātī. Attī panāvuso maggo atthi paṭipadā etassa sakkāyassa pariññāyāti.

Atthi kho āvuso maggo atthi paṭipadā etassa sakkāyassa pariññāyāti. [PTS Page 262] [\q 262/] katamo panāvuso maggo katamā paṭipadā etassa sakkāyassa pariññāyāti. Ayameva kho āvuso ariyo aṭṭhaṅgiko maggo etassa sakkāyassa pariññāya, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho āvuso maggo ayaṃ paṭipadā etassa sakkāyassa pariññāyāti. Bhaddako āvuso maggo bhaddikā paṭipadā etassa sakkāyassa pariññāya. Alañca pānāvuso sāriputta appamādāyāti.

5. 1. 16

Dukkarasuttaṃ

347. Kinnu kho āvuso sāriputta imasmiṃ dhammavinaye dukkaranti. Pabbajjā kho āvuso imasmiṃ dhammavinaye dukkarāti. Pabbajitena panāvuso kiṃ dukkaranti. Pabbajitena kho āvuso abhirati dukkarāti. Abhiratena pana āvuso kiṃ dukkaranti. Abhiratena kho āvuso dhammānudhammapaṭipatti dukkarāti. Kīva ciraṃ panāvuso dhammānudhammapaṭipanno bhikkhu arahaṃ assāti. Na ciraṃ āvusoti.

Sāmaṇḍakāni saṃyuttaṃ samattaṃ

Purimakasadisameva uddānaṃ:

1. Ukkavelāya - sī 1,

2. Sāmaṇḍako - syā, machasaṃ

3. Dukkaranti - sabbattha