[PTS Vol S - 4] [\z S /] [\f IV /]
[PTS Page 262] [\q 262/]
[BJT Vol S - 4] [\z S /] [\w IV /]
[BJT Page 490] [\x 490/]

Suttantapiṭake
Saṃyuttanikāyo
Catutthobhāgo
6. Moggallānasaṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

6. 1. 1

Savitakkasuttaṃ

348. Ekaṃ samayaṃ āyasmā mahāmoggallāno sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. [PTS Page 263] [\q 263/] tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi "āvuso bhikkhavo" ti. "Āvusoti" kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ. Āyasmā mahāmoggallāno-1. Etadavoca: idha mayhaṃ āvuso rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi:

Paṭhamaṃ jhānaṃ paṭhamaṃ jhānanti vuccati, katamannu kho paṭhamaṃ jhānanti. Tassa mayhaṃ āvuso etadahosi: idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati paṭhamaṃ jhānanti. So khvāhaṃ āvuso vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ āvuso iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti.

Atha kho maṃ āvuso bhagavā iddhiyā upasaṅkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, paṭhamaṃ jhānaṃ pamādo, paṭhame jhāne cittaṃ saṇṭhapehi, paṭhame jhāne cittaṃ ekodiṃ-2. Karohi, paṭhame jhāne cittaṃ samādahāti. So khvāhaṃ āvuso aparena samayena vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Yaṃ hi taṃ āvuso sammāvadamāno vadeyya: "satthārānuggahito sāvako mahābhiññataṃ patto" ti, mamantaṃ sammāvadamāno vadeyya, "satthārānuggahito sāvako mahābhiññataṃ patto" ti.

1. Mahāmoggallāno te bhikkhu - syā
2. Ekodi - sī 1, 2. [PTS]

[BJT Page 492] [\x 492/]

6. 1. 2

Avitakkasuttaṃ

349. Dutiyaṃ jhānaṃ dutiyaṃ jhānanti vuccati, katamaṃ nu kho dutiyaṃ jhānanti. Tassa mayhaṃ āvuso etadahosi: idha bhikkhu vitakkavicārānaṃ [PTS Page 264] [\q 264/] vūpasamā ajhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati dutiyaṃ jhānanti. So khvāhaṃ āvuso vitakkavicārānaṃ vūpasamā ajhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ āvuso iminā vihārena viharato vitakkasahagatā saññāmanasikārā samudācaranti.

Atha kho maṃ āvuso bhagavā iddhiyā upasaṅkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, dutiyaṃ jhānaṃ pamādo, dutiye jhāne cittaṃ saṇṭhapehi, dutiye jhāne cittaṃ ekodiṃ karohi, dutiye jhāne cittaṃ samādahāti. So khvāhaṃ āvuso aparena samayena vitakkavicārānaṃ vūpasamā ajhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Yaṃ hi taṃ āvuso sammāvadamāno vadeyya: satthārānuggahito sāvako mahābhiññataṃ pattoti, mamaṃ taṃ sammāvadamāno vadeyya, satthārānuggahito sāvako mahābhiññataṃ pattoti.

6. 1. 3

Sukhasuttaṃ

350. Tatiyaṃ jhānaṃ tatiyaṃ jhānanti vuccati. Katamaṃ nu kho tatiyaṃ jhānanti. Tassa mayhaṃ āvuso etadahosi: idha bhikkhu pītiyā ca virāgā upekhako viharati, sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti upekhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati, idaṃ vuccati tatiyaṃ jhānanti. So khvāhaṃ āvuso pītiyā ca virāgā upekhako ca viharāmi, sato ca sampajāno sukhañca kāyena paṭisaṃvedemi, yantaṃ ariyā ācikkhanti upekhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ āvuso iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti.

[BJT Page 494] [\x 494/]

[PTS Page 265] [\q 265/] atha kho maṃ āvuso bhagavā iddhiyā upasaṃkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, tatiyaṃ jhānaṃ pamādo tatiye jhāne cittaṃ saṇṭhapehi, tatiye jhāne cittaṃ ekodikarohi tatiye jhāne cittaṃ samādahāti. So khvāhaṃ āvuso aparena samayena pītiyā ca virāgā upekhako ca vihāsiṃ-1. Sato ca sampajāno sukhañca kāyena paṭisaṃvedisiṃ-2. Yantaṃ ariyā ācikkhanti upekhako satimā sukhavihāri taṃ tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Yaṃ hi taṃ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataṃ pattotī, mamaṃ taṃ sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataṃ pattoti.

6. 1. 4

Upekhāsuttaṃ

351. Catutthaṃ jhānaṃ catutthaṃ jhānanti vuccati. Katamaṃ nu kho catutthaṃ jhānantī. Tassa mayhaṃ āvuso etadahosi: idha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, idaṃ vuccati catutthaṃ jhānantīti. So khvāhaṃ āvuso sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ āvuso iminā vihārena viharato upekkhāsahagatā saññāmanasikārā samudācaranti.

Atha kho maṃ āvuso bhagavā iddhiyā upasaṅkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, catutthaṃ jhānaṃ pamādo, catutthe jhāne cittaṃ saṇṭhapehi, catutthe jhāne cittaṃ ekodiṃ-3. Karohi, catutthe jhāne cittaṃ samādahāti. So khvāhaṃ āvuso aparena samayena sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ [PTS Page 266] [\q 266/] atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. Yaṃ hi taṃ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataṃ pattoti, mamaṃ taṃ sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataṃ pattoti.

1. Viharāmi - syā.
2. Vedemi - syā, machasaṃ
3. Ekodi - li

[BJT Page 496] [\x 496/]

6. 1. 5

Ākāsānañcāyatanasuttaṃ

352. Ākāsānañcāyatanaṃ ākāsānañcāyatananti vuccati. Katamaṃ nu kho ākāsānañcāyatananti. Tassa mayhaṃ āvuso etadahosi. Idha bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati, idaṃ vuccati ākāsānañcāyatananti. So khvāhaṃ āvuso sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ āvuso iminā vihārena viharato rūpasahagatā saññāmanasikārā samudācaranti.

Atha kho maṃ āvuso bhagavā iddhiyā upasaṃkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, ākāsānañcāyatanaṃ pamādo, ākāsānañcāyatane cittaṃ saṇṭhapehi, ākāsānañcāyatane cittaṃ ekodiṃ karohi, ākāsānāñcāyatane cittaṃ samādahā ti. So khvāhaṃ āvuso aparena samayena sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja vihāsiṃ. Yaṃ hi taṃ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataṃ pattoti.

6. 1. 6

Viññānañcāyatanasuttaṃ

353. Viññānañcāyatanaṃ viññānañcāyatananti vuccati. Katamaṃ nu kho viññānañcāyatananti. [PTS Page 267] [\q 267/] tassa mayhaṃ āvuso etadahosi. Idha bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati, idaṃ vuccati viññāṇañcāyatananti. So khvāhaṃ āvuso sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ āvuso iminā vihārena viharato ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti.

Atha kho maṃ āvuso bhagavā iddhiyā upasaṃkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, viññāṇañcāyatanaṃ pamādo, viññānañcāyatane cittaṃ saṇṭhapehi, viññāṇañcāyatane cittaṃ ekodiṃ karohi, viññānañcāyatane cittaṃ samādahāti. So khvāhaṃ āvuso aparena samayena sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja vihāsiṃ. Yaṃ hi taṃ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataṃ pattoti.

[BJT Page 498] [\x 498/]

6. 1. 7

Ākiñcaññāyatanasuttaṃ

354. Ākiñcaññāyatanaṃ ākiñcaññāyatananti vuccati. Katamaṃ nu kho ākiñcaññāyatananti. Tassa mayhaṃ āvuso etadahosi. Idha bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñciti ākiñcaññāyatanaṃ upasampajja viharati, idaṃ vuccati ākiñcaññāyatananti. So khvāhaṃ āvuso sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñciti ākiñcaññāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ āvuso iminā vihārena viharato viññāṇanañcāyatanasahagatā saññāmanasikārā samudācaranti.

Atha kho maṃ āvuso bhagavā iddhiyā upasaṃkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, ākiñcaññāyatane pamādo, ākiñcaññāyatane cittaṃ saṇṭhapehi, [PTS Page269] [\q 269/] ākiñcaññāyatane cittaṃ ekodiṃ karohi, ākiñcaññāyatane cittaṃ samādahāti. So khvāhaṃ āvuso aparena samayena sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñciti ākiñcaññāyatanaṃ upasampajja vihāsiṃ. Yaṃ hi taṃ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataṃ pattoti.

6. 1. 8

Nevasaññānāsaññāyatanasuttaṃ

355. Nevasaññānāññāyatanaṃ nevasaññānāññāyatananti vuccati. Katamaṃ nu kho nevasaññānāsaññāyatananti. Tassa mayhaṃ āvuso etadahosi. Idha bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, idaṃ vuccati nevasaññānāsaññāyatananti. So khvāhaṃ āvuso sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ āvuso iminā vihārena viharato ākiñcaññāyatanatanasahagatā saññāmanasikārā samudācaranti.

Atha kho maṃ āvuso bhagavā iddhiyā upasaṃkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, nevasaññānānasaññāyatanaṃ pamādo, nevasaññānāsaññāyatane cittaṃ saṇṭhapehi, nevasaññānāsaññāyatane cittaṃ ekodiṃ karohi, nevasaññānāsaññāyatane cittaṃ samādahāti. So khvāhaṃ āvuso aparena samayena sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihāsiṃ. Yaṃ hi taṃ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataṃ pattoti.

[BJT Page 500] [\x 500/]

6. 1. 9

Animittasuttaṃ

356. Animitto cetosamādhi animitto cetosamādhīti vuccati katamo nu kho animitto cetosamādhīti. Tassa mayhaṃ āvuso etadahosi. ’Idha bhikkhu [PTS Page 269] [\q 269/] sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati, ayaṃ vuccati animitto cetosamādhī’ ti. So khvāhaṃ āvuso sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharāmi. Tassa mayhaṃ āvuso iminā vihārena viharato nimittānusārī-1. Viññāṇaṃ hoti.

Atha kho maṃ āvuso bhagavā iddhiyā upasaṅkamitvā etadavoca: moggallāna, moggallāna, mā brāhmaṇa, animittaṃ cetosamādhiṃ pamādo, animittena cetosamādhismiṃ cittaṃ saṇṭhapehi, animittena cetosamādhismiṃ cittaṃ ekodiṃ karohi, animitte cetosamādhismiṃ cittaṃ samādahāti. So khvāhaṃ āvuso aparena samayena sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja vihāsiṃ. Yaṃ hi taṃ āvuso sammāvadamāno vadeyya satthārānuggahito sāvako mahābhiññataṃ pattoti. Mamaṃ taṃ sammā vadamāno vadeyya satthārānuggahito sāvako mahābhiññataṃ pattoti.

6. 1. 10

Sakkasuttaṃ

357. Ekaṃ samayaṃ āyasmā mahāmoggallāno sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā mahā moggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva jetavane antarahito devesu tāvatiṃsesu pāturahosi.

Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, [PTS Page 270] [\q 270/] upasaṅkamitvā āyasmantaṃ mahā moggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Sādhu kho devānaminda buddhaṃ saraṇagamanaṃ hoti, buddhaṃ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho devānaminda dhammaṃ saraṇagamanaṃ hoti, dhammaṃ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho devānaminda saṅghaṃ saraṇagamanaṃ hoti, saṅghaṃ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

1. Animittānusāri - sīmu, sī, 1, 2, syā.

[BJT Page 502] [\x 502/]

Sādhu kho mārisa moggallāna buddhaṃ saraṇagamanaṃ hoti, buddhaṃ saraṇagamana hetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho mārisa moggallāna dhammaṃ saraṇagamanaṃ hoti, dhammaṃ saraṇagamanahete kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, sādhu kho mārisa moggallāna saṅghaṃ saraṇagamanaṃ hoti, saṅghaṃ saraṇagamanahetu kho moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

6. 1. 11

Dutiyasakkasuttaṃ

358. Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Sādhu kho devānaminda buddhaṃ saraṇagamanaṃ hoti, buddhaṃ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho devānaminda dhammaṃ saraṇagamanaṃ hoti, dhammaṃ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho devānaminda saṅghaṃ saraṇagamanaṃ hoti, saṅghaṃ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

Sādhu kho mārisa moggallāna buddhaṃ saraṇagamanaṃ hoti, buddhaṃ saraṇagamana hetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho mārisa moggallāna dhammaṃ saraṇagamanaṃ hoti, dhammaṃ saraṇagamanahete kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, sādhu kho mārisa moggallāna saṅghaṃ saraṇagamanaṃ hoti, saṅghaṃ saraṇagamanahetu kho moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

6. 1. 12

Tatiyasakkasuttaṃ

359. Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Sādhu kho devānaminda buddhe aveccappasādena samannāgamanaṃ hoti ’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī sattā devamanussānaṃ buddho bhagavā’ ti.

Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

[BJT Page 504] [\x 504/]

Sādhu kho devānaminda dhamme aveccappasādena samannāgamanaṃ hoti, ’svākkhāto [PTS Page 272] [\q 272/] bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī’ ti, dhamme aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Sādhu kho devānaminda saṅghe aveccappasādena samannāgamanaṃ hoti, ’supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti, saṅghe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Sādhu kho devānaminda ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

Sādhu kho mārisa moggallāna buddhe aveccappasādena samannāgamanaṃ hoti, ’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā’ ti. Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

Sādhu kho mārisa moggallāna dhamme aveccappasādena samannāgamanaṃ hoti, ’svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī’ti, dhamme aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Sādhu kho mārisa moggallāna saṅghe aveccappasādena samannāgamanaṃ hoti, ’supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ [PTS Page 278] [\q 278/] puññakkhettaṃ lokassā’ti, saṅghe aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Sādhu kho mārisa moggallāna ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

[BJT Page 506] [\x 506/]

360. Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Sādhu kho devānaminda buddhe aveccappasādena samannāgamanaṃ hoti ’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī sattā devamanussānaṃ buddho bhagavā’ ti.

Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

Sādhu kho devānaminda dhamme aveccappasādena samannāgamanaṃ hoti, ’svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī’ ti, dhamme aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Sādhu kho devānaminda saṅghe aveccappasādena samannāgamanaṃ hoti, ’supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ [PTS Page 273] [\q 273/] puññakkhettaṃ lokassā’ti, saṅghe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Sādhu kho devānaminda ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

Sādhu kho mārisa moggallāna buddhe aveccappasādena samannāgamanaṃ hoti, ’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā’ ti. Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

Sādhu kho mārisa moggallāna dhamme aveccappasādena samannāgamanaṃ hoti, ’svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī’ti, dhamme aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Sādhu kho mārisa moggallāna saṅghe aveccappasādena samannāgamanaṃ hoti, ’supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti, saṅghe aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ [PTS Page 274] [\q 274/] upapajjanti.

Sādhu kho mārisa moggallāna ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

[BJT Page 508] [\x 508/]

6. 1. 14

Pañcamasakkasuttaṃ

361. Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Sādhu kho devānaminda buddhaṃ saraṇagamanaṃ hoti. Buddhaṃ saraṇagamana hetu kho devānaminda evamidhekacce sattā kāyassa [PTS Page 275] [\q 275/] bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho devānaminda dhammaṃ saraṇagamanaṃ hoti. Dhammaṃ saraṇagamana hetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho devānaminda saṅghaṃ saraṇagamanaṃ hoti. Saṅghaṃ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.

Sādhu kho mārisa moggalalāna buddhaṃ saraṇagamanaṃ hoti. Buddhaṃ saraṇagamana hetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho mārisa moggallāna dhammaṃ saraṇagamanaṃ hoti. Dhammaṃ saraṇagamana hetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho mārisa moggallāna saṅghaṃ saraṇagamanaṃ hoti. Saṅghaṃ saraṇagamana hetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.

[BJT Page 510] [\x 510/]

6. 1. 15

Chaṭṭhasakkasuttaṃ

362. [PTS Page 276] [\q 276/] atha kho sakko devānamindo chahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Sādhu kho devānaminda buddhaṃ saraṇagamanaṃ hoti, buddhaṃ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho devānaminda dhammaṃ saraṇagamanaṃ hoti, dhammaṃ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho devānaminda saṅghaṃ saraṇagamanaṃ hoti, saṅghaṃ saraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.

Sādhu kho mārisa moggallāna buddhaṃ saraṇagamanaṃ hoti, buddhaṃ saraṇagamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho mārisa moggallāna dhammaṃ saraṇagamanaṃ hoti, dhammaṃ saraṇagamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho mārisa moggallāna saṅghaṃ saraṇagamanaṃ hoti, saṅghaṃ saraṇagamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.

6. 1. 16

Sattamasakkasuttaṃ

363. Atha kho sakko devānamindo pañcahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. [PTS Page 277] [\q 277/] ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

[BJT Page 512] [\x 512/]

Sādhu kho devānaminda buddhe aveccappasādena samannāgamanaṃ hoti "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā" ti. Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho devānaminda dhamme aveccappasādena samannāgamanaṃ hoti "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbaṃ viññūhī" ti, dhamme aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho devānaminda saṅghe aveccappasādena samannāgamanaṃ hoti "supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā" ti, saṅghe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho devānaminda ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.

Sādhu kho mārisa moggallāna buddhe aveccappasādena samannāgamanaṃ hoti "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā" ti. Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho mārisa moggallāna dhamme aveccappasādena samannāgamanaṃ hoti "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī" ti dhamme aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho mārisa moggallāna saṅghe aveccappasādena samannāgamanaṃ hoti, "supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā" ti, saṅghe aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti: dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho devānaminda ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

Te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.

[BJT Page 514] [\x 514/]

Sādhu kho mārisa moggallāna ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggataṃ lokaṃ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.

6. 1. 17

Ṭṭhama sakkasuttaṃ

364. Atha kho sakko devānamindo chahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. [PTS Page 277] [\q 277/] ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Atha kho sakko devānamindo sattahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Atha kho sakko devānamindo aṭṭhahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Sādhu kho devānaminda buddhe aveccappasādena samannāgamanaṃ hoti ’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī sattā devamanussānaṃ buddho bhagavā’ ti.

Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;

Sādhu kho devānaminda dhamme aveccappasādena samannāgamanaṃ hoti, ’svākkhāto bhagavatā [PTS Page 279] [\q 279/] dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī’ ti, dhamme aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;

[BJT Page 516] [\x 516/]

Sādhu kho devānaminda saṅghe aveccappasādena samannāgamanaṃ hoti, ’supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti, saṅghe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena adhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;

Sādhu kho devānaminda ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho devānaminda evamidhekacce [PTS Page 280] [\q 280/] sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti; dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;

Sādhu kho mārisa moggallāna buddhe aveccappasādena samannāgamanaṃ hoti, ’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā’ ti. Buddhe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho mārisa moggallāna dhamme aveccappasādena samannāgamanaṃ hoti, ’svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī’ti, dhamme aveccappasādena samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

Sādhu kho mārisa moggallāna saṅghe aveccappasādena samannāgamanaṃ hoti, ’supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti, saṅghe aveccappasādena samannāgamanahetu kho mārisamoggallāna [PTS Page 278] [\q 278/] evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.

[BJT Page 518] [\x 518/]

Sādhu kho mārisa moggallāna ariyakantehi sīlehi samannāgamanaṃ hoti. Akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehīti.

6. 1. 18

Nandana-1. Suttāni

365. Atha kho nandano devaputto chahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho nandano devaputto āyasmā mahāmoggallāno etadavoca:

Atha kho nandano devaputto sattahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Atha kho nandano devaputto aṭṭhahi devatāsatehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Atha kho nandano devaputto asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca:

Sādhu kho nandano buddhe aveccappasādena samannāgamanaṃ hoti ’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī sattā devamanussānaṃ buddho bhagavā’ ti.

Buddhe aveccappasādena samannāgamanahetu kho nandano evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;

Sādhu kho nandano dhamme aveccappasādena samannāgamanaṃ hoti, ’svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī’ ti, dhamme aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;

Sādhu kho nandano saṅghe aveccappasādena samannāgamanaṃ hoti, ’supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti, saṅghe aveccappasādena samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena adhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;

Sādhu kho nandano ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi, ariyakantehi sīlehi samannāgamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti: te aññe deve dasahi ṭhānehi adhigaṇhanti; dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi;

Ihata kī sūtrayen avaśya andamaṭa [copy command has] piṭapat g…nīmaṭa h…ki nisā 366 siṭa 404 dakvā vū pahata sadahan sūtra ṭayip nokarana ladi.

Karuṇākara aṅguttara nikāya 4 v…ni khāṇḍaya pot (518 [BJT Page] balanna.

366 - 372 Atha kho nandano devaputto -pephoṭṭhabbehīti.

6. 1. 26 - 33

Suyāmasuttāni

373 - 380 Atha kho suyāmo devaputto -pephoṭṭhabbehīti

6. 1. 34-41

Santusitasuttāni

381 - 388 Atha kho santusito devaputto -pephoṭṭhabbehīti

6. 1. 42-49

Sunimmitasuttāni

389 - 396 Atha kho sunimmito devaputto -pephoṭṭhabbehīti

6. 1. 50-57

Vasavattisuttāni

397 - 404 Atha kho vasavatti devaputto -pephoṭṭhabbehīti.

(Yathā sakkasuttāni tathā ime suttantāpi vitthāretabbā)

[PTS Page 282] [\q 282/] moggallānavaggo paṭhamo.

Tatruddānaṃ:

Savitakkāvitakkañca sukhena ca upekhako
Ākāsānañca viññāṇaṃ ākiñcaññā nevasaññā ca
Animitto ceti nava sakko ca nandanena ca
Suyāmo ca santusito sunimmito vasavatti
Aṭṭha aṭṭha bhavantīti sattapaññāsa honti te’ ti.

Moggallāna saṃyuttaṃ tiṭṭhitaṃ

1. Candana - machasaṃ, syā.