[PTS Vol S - 4] [\z S /] [\f IV /]
[PTS Page 281] [\q 281/]
[BJT Vol S - 4] [\z S /] [\w IV /]
[BJT Page 520] [\x 520/]

Suttantapiṭake
Saṃyuttanikāyo
Catutthobhāgo
7. Cittasaṃyuttaṃ
1. Cittavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

7. 1. 1

Saṃyojanasuttaṃ

405. Ekaṃ samayaṃ sambahulā therā bhikkhu macchikāsaṇḍe viharanti ambāṭakavane. Tena kho pana samayena sambahulānaṃ therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāle sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā nānatthā nānāvyañjanā, udāhu ekatthā vyañjanameva nānanti?

Tatrekaccehi therehi bhikkhūhi evaṃ vyākataṃ hoti: "saññojananti vā āvuso-1 saññojaniyā dhammāti vā ime dhammā nānatthā ceva nānāvyañjanā vā" ti, ekaccehi therehi bhikkhūhi evaṃ vyākataṃ hoti: saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā ekatthā vyañjanameva nāna" nti.

Tena kho pana samayena citto gahapati migapathakaṃ anuppatto hoti kenacideva karaṇīyena, [PTS Page 282] [\q 282/] assosi kho citto gahapati sambahulānaṃ kira therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāle sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: "saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā nānatthā nānāvyañjanā, udāhu ekatthā vyañjanameva nānanti? Tatrekaccehi therehi bhikkhūhi evaṃ vyākataṃ: saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā nānatthā ceva nānāvyañjanā vā" ti ekaccehi therehi bhikkhūhi evaṃ vyākataṃ: saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā ekatā vyañjanameva nānanti" atha kho citto gahapati yena therā bhikkhū tenupasaṅkami, upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho citto gahapati there bhikkhū etadavoca:

1. Cāvuso - sī 1 syā.

[BJT Page 522] [\x 522/]

Sutaṃ metaṃ bhante sambahulānaṃ kira therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāle sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: "saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā nānatthā nānāvyañjanā? Udāhu ekatthā vyañjanameva nānanti? Ekaccehi therehi bhikkhūhi evaṃ vyākataṃ: saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā nānatthā ceva nānāvyañjanā cāti. Ekaccehi therehi bhikkhūhi evaṃ vyākataṃ: saññojananti vā āvuso saññojaniyā dhammāti vā ime dhammā ekatthā vyāñjanameva nānanti". Evaṃ gahapatīti.

Saññojananti vā bhante saññejaniyā dhammāti vā ime dhammā nānatthā ceva nānā vyañjanā ca. Tenahi bhante upamaṃ vo karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi bhante kāḷo ca balivaddo odāto ca balivaddo ekena dāmena vā yottena vā saññuttā asasu, yo nu kho evaṃ vadeyya: kāḷo balivaddo odātassa balivaddassa [PTS Page 283] [\q 283/] saññojanaṃ, odāto ca-1 balivaddo kāḷassa balivaddassa saññojananti sammā nu kho vadamāno vadeyyāti? No hetaṃ gahapati.

Na kho gahapati kāḷo balivaddo odātassa balivaddassa saññojanaṃ, napi odāto balivaddo kāḷassa balivaddassa saññojanaṃ, yena ca kho te ekena dāmena vā yottena vā saññuttā taṃ tattha saññojananti. Evameva kho bhante, na cakkhu rūpānaṃ saññojanaṃ, na rūpā cakkhussa saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.

Na sotaṃ saddānaṃ saññojanaṃ, na saddā sotassa saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.

Na ghānaṃ gandhānaṃ saññojanaṃ, na gandhā ghānassa saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.

Na jivhā rasānaṃ saññojanaṃ, na rasā jivhāya saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.

Na kāyo phoṭṭhabbānaṃ saññojanaṃ, na phoṭṭhabbā kāyassa saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.

Na mano dhammānaṃ saññojanaṃ, na dhammā manassa saññojanaṃ, yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojananti.

Lābhā te gahapati suladdhaṃ te gahapati, yassa te gambhīre buddhavacane paññācakkhu kamatīti.

1. Odāto - syā, sī, 1, machasaṃ.

[BJT Page 524] [\x 524/]

7. 1. 2

Isidattasuttaṃ

406. Ekaṃ samayaṃ sambahulā therā bhikkhu macchikāsaṇḍe viharanti ambāṭakavane. Atha kho citto gahapati yena therā bhikkhu tenupasaṅkami, upasaṅkamitvā there bhikkhu abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati. There bhikkhū etadavoca: "adhivāsentu me bhante therā vātanāya bhattanti" adhivāsesuṃ ca kho therā bhikkhu tuṇhībhāvena. [PTS Page 284] [\q 284/] atha kho citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho therā bhikkhu tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena cittassa gahapatino nivesanaṃ tenupasaṅkamiṃsu, upasaṅkamitvā paññatte āsane nisīdiṃsu. Atha kho citto gahapati yena therā bhakkhū tenupasaṅkami, upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho citto gahapati āyasmantaṃ theraṃ etadavoca:

Dhātunānattaṃ dhātunānattanti bhante therā vuccati, kittāvatā nu kho bhante dhātunānattaṃ vuttaṃ bhagavatāti? Evaṃ vutte āyasmā thero tuṇhī ahosi. Dutiyampi kho citto, gahapati āyasmantaṃ theraṃ etadavoca: dhātunānattaṃ dhātunānattanti bhante therā vuccati kittāvatā nu kho bhante dhātunānattaṃ vuttaṃ bhagavatāti. Dutiyampi kho āyasmā thero tuṇhī ahosi. Tatiyampi kho citto gahapati āyasmantaṃ theraṃ etadavoca: dhātunānattaṃ dhātunānattanti bhante thera vuccati, kittāvatā nu kho bhante dhātunānattaṃ vuttaṃ bhagavatāti? Tatiyampi kho āyasmā thero tuṇhī ahosi.

Tena kho pana samayena āyasmā isidatto tasmiṃ bhikkhu saṅghe sabbanavako hoti. Atha kho āyasmā isidatto āyasmantaṃ theraṃ etadavo ca: vyākaromahaṃ bhante thera cittassa gahapatino etaṃ pañhanti? Vyākarohi tvaṃ āvuso isidatta cittassa gahapatino etaṃ pañhanti.

Evaṃ hi tvaṃ gahapati pucchasi: dhātunānattaṃ dhātunānattanti bhante thera vuccati. Kittāvatā nu kho bhante dhātunānattaṃ vuttaṃ bhagavatāti? [PTS Page 285] [\q 285/] evaṃ bhante. Idaṃ kho gahapati dhātunānattaṃ vuttaṃ bhagavatā: cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu ettāvatā kho gahapati dhātunānattaṃ vuttaṃ bhagavatāti.

[BJT Page 526] [\x 526/]

Atha kho citto gahapati āyasmato isidattassa bhāsitaṃ abhinanditvā anumoditvā there bhikkhū paṇītena khādanīyena bhojanīyena sahatthā santappesi, sampavāresi. Atha kho therā bhikkhū bhuttāvino onītapattapāṇino uṭṭhāyāsanā pakkamiṃsu. Atha kho āyasmā thero āyasmantaṃ isidattaṃ etadavoca: sādhu kho taṃ-1 āvuso isidatta eso pañho paṭibhāsi-2, neso pañho maṃ paṭibhāsi, tenanahāvuso-3 isidatta yadā aññadāpi-4. Evarūpo pañho āgaccheyya taṃyevettha paṭibhāseyyāti-5.

7. 1. 3.

Dutiysidaiattasuttaṃ

407. Ekaṃ samayaṃ sambahulā therā bhikkhu macchikāsaṇḍe viharanti ambāṭakavane. Atha kho citto gahapati yena therā bhikkhu tenupasaṅkami, upasaṅkamitvā there bhikkhu abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati. There bhikkhū etadavoca: adhivāsentu me bhante therā svātanāya bhattanti adhivāsesuṃ ca kho therā bhikkhu tuṇhībhāvena. Atha kho citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho therā bhikkhu tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena cittassa gahapatino nivesanaṃ tenupasaṅkamiṃsu, upasaṅkamitvā paññatte āsane nisīdiṃsu. [PTS Page 286] [\q 286/] atha kho citto gahapati yena therā bhikkhū tenupasaṅkami, upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho citto gahapati āyasmantaṃ theraṃ etadavoca:

Yā imā bhante thera anekavihitā diṭṭhiyo loke uppajjanti: sassato loko, ti vā, asassato lokoti, vā, antavā loko, ti vā anantavā loko, ti vā, taṃ jīvaṃ taṃ sarīra, nti vā, aññaṃ jīvaṃ aññaṃ sarīra, nti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇā, ti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇā, ti vā, yānicimāni dvāsaṭṭhidiṭṭhigatāni brahmajāle bhaṇitāni. Imā nu kho bhante diṭṭhiyo kismiṃ sati honti kismiṃ asati na hontīti?

1. Tvaṃ- sabbattha
2. Abhāsi - sī, 1, 2.
3. Tena āvuso - sīmu, sī 1, 2.
4. Aññathāpi - machasaṃ, syā.
5. Bhāseyyāmāti - sī 1, 2.

Bhāseyyāsīti - syā.

[BJT Page 528] [\x 528/]

Evaṃ vutte āyasmā thero tuṇhī ahosi. Dutiyampi kho citto gahapati āyasmantaṃ theraṃ etadavoca: tatiyampi kho citto gahapati āyasmantaṃ theraṃ etadavoca: yā imā bhante thera anekavihitā diṭṭhiyo loke uppajjanti. Sassato lokoti. Vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā yānicimāni dvāsaṭṭhidiṭṭhigatāni brahmajāle bhaṇitāni. Imā nu kho bhante diṭṭhiyo kismiṃ sati honti, kismiṃ asati na hontīti? Tatiyampi kho āyasmā thero tuṇhī ahosi. Tena kho pana samayena āyasmā isidatto tasmiṃ bhikkhu saṅghe sabbanavo hoti. Atha kho āyasmā isidatto āyasmantaṃ theraṃ etadavoca: vyākaromahaṃ bhante thera cittassa gahapatino etaṃ pañhanti? Vyākarohi tvaṃ āvuso isidatta cittassa gahapatino etaṃ pañhanti. [PTS Page 287] [\q 287/] evaṃ tvaṃ gahapati pucchasi: yā imā bhante thera anekavihitā diṭṭhiyo loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā yānicimāni dvāsaṭṭhidiṭṭhigatāni brahmajāle bhaṇitāni. Imā nu kho bhante diṭṭhiyo kismiṃ sati honti, kismiṃ asati na honitīti? Evaṃ bhante.

Yā imā gahapati anekavihitā diṭṭhiyo loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vā, yānicimāni dvāsaṭṭhi diṭṭhigatāni brahmajāle bhaṇitāni. Imā kho gahapati diṭṭhiyo sakkāya diṭṭhiyā sati honti sakkāya diṭṭhiyā asati na hontīti.

Kathampana bhante sakkāya diṭṭhi hotīti? Idha gahapati assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāsmiṃ vā attānaṃ; saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññāsmiṃ vā attānaṃ; saṅkhāre attato samanupassati, saṅkhārevantaṃ vā attānaṃ, attani vā saṅkhāre, saṅkhāresmiṃ vā attānaṃ; viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ; evaṃ kho gahapati sakkāyadiṭṭhi hotīti.

[BJT Page 530] [\x 530/]

Kathampana bhante sakkāya diṭṭhi na hotīti? Idha gahapati sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ; na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, na vedanāsmiṃ vā attānaṃ;na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ, na attani vā saññaṃ, na saññāsmiṃ vā attānaṃ; na saṅkhāre attato samanupassati, na saṅkhārevantaṃ vā attānaṃ, na attani vā saṅkhāre, na saṅkhāresmiṃ vā attānaṃ; na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ; evaṃ kho gahapati sakkāyadiṭṭhi na hotīti.

[PTS Page 288] [\q 288/] kuto bhante ayyo isidatto āgacchatīti? Avantiyā khvāhaṃ gahapati āgacchāmiti. Atthi bhante avantiyā isidatto nāma kulaputto amhākaṃ adiṭṭhasahāyo pabbajito diṭṭho so āyasmāti? Evaṃ gahapatīti. Kahaṃ nu kho so bhante āyasmā etarahi viharatīti? Evaṃ vutte āyasmā isidatto tuṇhī ahosi. Ayyo no bhante isidattoti? Evaṃ gahapatīti. Abhiramatu bhante ayyo isidatto macchikāsaṇḍe, ramaṇīyaṃ ambāṭakavanaṃ, ahaṃ ayyassa isidattassa ussukkaṃ karissāmi cīvara-piṇḍapāta-senāsana-gilānapaccaya-bhesajjaparikkhārānanti. Kalyāṇaṃ vuccati gahapatīti.

Atha kho citto gahapati āyasmato isidattassa bhāsitaṃ abhinanditvā anumoditvā there bhikkhu paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi, atha kho therā bhikkhu bhuttāvino onītapattapāṇino uṭṭhāyāsanā pakkamiṃsu.

Atha kho āyasmā thero āyasmantaṃ isidattaṃ etadavoca: sādhu kho taṃ āvuso isidatta eso pañho paṭibhāsi, neso pañho maṃ paṭibhāsi. Tenahāvuso-1 isidatta yadā aññadāpi evarūpo pañho āgaccheyya taṃ yevettha paṭibhāyeyyāti atha kho āyasmā isidatto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya macchikāsaṇḍamhā pakkāmi, yaṃ macchikāsaṇḍamhā pakkāmi tathā pakkanto va ahosi, na puna paccāgañjiti.

1. Tena āvuso - sī 1, 2.

[BJT Page 532] [\x 532/]

7. 1. 4

Mahakasuttaṃ

408. Ekaṃ samayaṃ sambahulā therā bhikkhu macchikāsaṇḍe viharati ambāṭakavane, [PTS Page 289] [\q 289/] atha kho citto gahapati yena therā bhikkhu tenupasaṅkami, upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho citto gahapati there bhikkhu etadavoca: adhivāsentu me bhante therā svātanāya gokule bhattanti, adhivāsesuṃ kho therā bhikkhu tuṇhībhāvena. Atha kho citto gahapati therānaṃ bhikkhūnaṃ adhivāsanaṃ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho therā bhikkhū tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena cittassa gahapatino gokulaṃ tenupasaṅkamiṃsu, upasaṅkamitvā paññatte āsane nisīdiṃsu, atha kho citto gahapati there bhikkhū paṇītena sappipāyāsena sahatthā santappesi sampavāresi, atha kho therā bhikkhū bhuttāvino onītapattapāṇino uṭṭhāyāsanā pakkamiṃsu, cittopi kho gahapati sesakaṃ vissajjethāti vatvā there bhikkhū piṭṭhito piṭṭhito anubandhi.

Tena kho pana samayena uṇhaṃ hoti kuṭhitaṃ-1. , Te ca therā bhikkhu paceliyamānena maññe kāyena gacchanti yathā taṃ subhojanaṃ bhuttāvino. Tena kho pana samayena āyasmā mahako tasmiṃ bhikkhusaṅghe sabbanavako hoti, atha kho āyasmā mahako āyasmantaṃ theraṃ etadavoca: sādhu khvassa bhante thera-2. Yaṃ sītako vāto vāyeyya, abbhasampilāpo-3. Ca assa, devo ca ekamekaṃ phusāyeyyāti-4. Sādhu khvassa āvuso mahaka yaṃ sītako ca vāto vāyeyya, abbhasampilāpo ca assa devo ca ekamekaṃ phusāyeyyāti. Atha kho āyasmā mahako tathārūpaṃ iddhābhisaṅkhāraṃ [PTS Page 290] [\q 290/] abhisaṅkhāsi-5. Yathā-6 sītako ca vāto vāyittha-7 abbhasampilāpo ca assa, devo ca ekamekaṃ phusi.

Atha kho cittassa gahapatissa-8 etadahosi: yo kho imasmiṃ bhikkhusaṅghe sabbanavako bhikkhu, tassa-9 evarūpo iddhānubhāvoti. Atha kho āyasmā mahako ārāmaṃ sampāpuṇitvā āyasmantaṃ theraṃ etadavoca: alamettāvatā bhante therāti, alamettāvatā āvuso mahaka, katamettāvatā āvuso mahaka, pujitamettāvatā āvuso mahakāti. Atha kho therā bhikkhū yathāvihāraṃ agamaṃsu, āyasmāpi kho mahako sakaṃ vihāraṃ agamāsi.

------------------------

1. Kuṭṭhitaṃ syā, aṭṭhakathā kikiṭaṃ sī 1, 2, kithitaṃ?
2. Therassa - syā
3. Abbhisambhilāpo - sī 1, 2
4. Phasayeyya - syā
5. Abhisaṅkhari - machasaṃ, syā
6. Yathāyaṃ - machasaṃ syā
7. Vāyi - machasaṃ
8. Gahapatino - machasaṃ
9. Tassāyaṃ - machasaṃ, syā

[BJT Page 534] [\x 534/]

Atha kho citto gahapati yenāyasmā mahako tenupasaṅkami, upasaṅkamitvā āyasmantaṃ mahakaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho citto gahapati āyasmantaṃ mahakaṃ etadavoca: sādhu me bhante ayyo mahako uttarimanussadhammā iddhipāṭihāriyaṃ dassetuti. Tena hi tvaṃ gahapati ālinde uttarāsaṅgaṃ paññāpetvā tiṇakalāpaṃ okāsehīti. Evambhanteti kho citto gahapati āyasmato mahakassa paṭissutvā ālinde uttarāsaṅgaṃ paññāpetvā tiṇakalāpaṃ okāsesi.

Atha kho āyasmā mahako vihāraṃ pavisitvā sūcighaṭikaṃ datvā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi, yathā tālacchiggalena ca aggalantarikāya ca acci nikkhamitvā tiṇāni jhāpesi, uttarāsaṅgaṃ na jhāpesi. Atha kho citto gahapati uttarāsaṅgaṃ papphoṭetvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. Atha kho āyasmā mahako vihārā nikkhamitvā cittaṃ gahapatiṃ etadavoca: "alamettāvatā gahapatī" ti. [PTS Page 291] [\q 291/] alamettāvatā bhante mahaka, katamettāvatā bhante mahaka, pūjitamettāvatā bhante mahaka, abhiramatu bhante ayyo mahako macchikāsaṇḍe, ramaṇīyaṃ ambāṭakavanaṃ, ahaṃ ayyassa mahakassa ussukkaṃ kirissāmi cīvara - piṇḍapāta - senāsana - gilānapaccaya - bhesajjaparikkhārānanti. Kalyāṇaṃ vuccati gahapatīti. Atha kho āyasmā mahako senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya macchikāsaṇḍamhā pakkāmi, yaṃ macchikāsaṇḍamhā pakkāmi tathā pakkantova ahosi. Na puna paccāgañchīti.

7. 1. 5

Kāmabhusuttaṃ

409. Ekaṃ samayaṃ āyasmā kāmabhu macchikāsaṇḍe viharati ambāṭakavane. Atha kho citto gahapati yenāyasmā kāmabhu tenupasaṅkami, upasaṅkamitvā āyasmantaṃ kāmabhuṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā kāmabhu etadavoca: vuttamidaṃ gahapati:

Nelaṅgo setapacchādo ekāro vattatī ratho
Anīghaṃ passa āyantaṃ-1 chinnasotaṃ abandhananti.

Imassa kho gahapati saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabboti? Kinnu kho etaṃ bhante bhagavatā bhāsitanti? Evaṃ gahapatīti, tena hi bhante muhuttaṃ āgamehi yāvassa atthaṃ pekkhāmīti. Atha kho citto gahapati muhuttaṃ tuṇhī hutvā āyasmantaṃ kāmabhuṃ etadavoca:

1. Appattaṃ - syā.

[BJT Page 536] [\x 536/]

[PTS Page 292] [\q 292/] nelaṅganti kho bhante sīlānametaṃ adhivacanaṃ, setapacchādo ti kho bhante vimuttiyā etaṃ adhivacanaṃ, ekāroti kho bhante satiyā etaṃ adhivacanaṃ, vattatīti kho bhante abhikkama paṭikkamassetaṃ adhivacanaṃ, rathoti kho bhante imassetaṃ cātummahābhutikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana parimaddana bhedana viddhaṃsana dhammassa, rāgo kho bhante nīgho doso nīgho moho nīgho, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tasmā khīṇāsavo bhikkhu anīghoti vuccati. Āyantanti-1 kho bhante arahato etaṃ adhivacanaṃ. Sototi kho bhante taṇhāya etaṃ adhivacanaṃ, sā khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā khīṇāsavo bhikkhu chinnasototi vuccati. Rāgo kho bhante bandhanaṃ, doso bandhanaṃ, moho bandhanaṃ, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā khīṇāsavo bhikkhu abandhanoti vuccati. Iti kho bhante yantaṃ vuttaṃ bhagavatā;

"Nelaṅgo setapacchādo ekāro vattatī ratho
Anīghaṃ passa āyantaṃ-1 chinnasotaṃ abandhana" nti.

Imassa khvāhaṃ bhante-2 bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti. Lābhā vata te gahapati, suladdhante gahapati, yassa te gambhīre buddhavacane paññācakkhu kamatīti.

7. 1. 6

Dutiyakāmabhusuttaṃ

410. [PTS Page 293] [\q 293/] ekaṃ samayaṃ āyasmā kāmabhu macchikāsaṇḍe viharati ambāṭaka vane. Atha kho citto gahapati yenāyasmā kāmabhu tenupasaṅkami, upasaṅkamitvā āyasmantaṃ kāmabhuṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā kāmabhu etadavoca: kati nu kho bhante saṅkhārāti. Tayo kho gahapati saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāroti. Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ kāmabhuṃ uttariṃ pañhaṃ āpucchi.

Katamo pana bhante kāyasaṅkhāro? Katamo vacī saṅkhāro? Katamo cittasaṅkhāroti? Assāsapassāsā kho gahapati kāyasaṅkhāro. Vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāroti.

Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ kāmabhuṃ uttariṃ pañhaṃ āpucchi:

1. Appattaṃ - syā
2. Imassa kho bhante - machasaṃ imassa khohaṃ - syā.

[BJT Page 538] [\x 538/]

Kasmā pana bhante assāsapassāsā, kāyasaṅkhāro? Kasmā vitakkavicārā vacīsaṅkhāro? Kasmā saññā ca vedanā ca cittasaṅkhāroti? Assāsapassāsā kho gahapati kāyikā, ete dhammā kāyapaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro. Pubbe kho gahapati vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā vitakkavicārā vacīsaṅkhāro. Saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāroti.

Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ kāmabhuṃ uttariṃ pañhaṃ āpucchi:

Kathaṃ pana bhante saññāvedayitanirodhasamāpatti hotīti? Na kho gahapati saññāvedayita nirodhaṃ samāpajjantassa bhikkhuno evaṃ hoti: "ahaṃ saññāvedayitanirodhaṃ samāpajjassanti vā ahaṃ saññāvedayitanirodhaṃ samāpajjāmīti vā ahaṃ saññāvedayitanirodhaṃ samāpanto" ti [PTS Page 294] [\q 294/] vā-1 ti, atha khvassa pubbeva tathā cittaṃ bhāvitaṃ hoti yaṃ taṃ tathattāya upanetīti.

Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ kāmabhuṃ uttariṃ pañhaṃ āpucchi:

Saññāvedayitanirodhaṃ samāpajjantassa pana bhante bhikkhuno katame dhammā paṭhamaṃ nirujjhanti yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāro? Ti. Saññāvedayitanirodhaṃ samāpajjantassa kho gahapati bhikkhuno vacīsaṅkhāro paṭhamaṃ nirujjhati, tato kāyasaṅkhāro, tato cittasaṅkhāroti.

Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ kāmabhuṃ uttariṃ pañhaṃ āpucchi:

Soyaṃ bhante mato kālakato, yocāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, imesaṃ kiṃ nānākaraṇanti? Yvāyaṃ gahapati mato kālakato, tassa kāyasaṅkhāro niruddho paṭippassaddho, cittasaṅkhāro niruddho paṭippassaddho, āyu parikkhīṇaṃ usmā vūpasantā, indriyāni viparibhinnāni-2 yo ca khvāyaṃ gahapati bhikkhu saññāvedayitanirodhaṃ samāpanno, tassapi kāyasaṅkhāro niruddho paṭippassaddho, vacīsaṅkhāro niruddho paṭippassaddho, cittasaṅkhāro niruddho paṭippassaddho, āyu aparikkhīṇaṃ, usmā avupasantā, indriyāni vippasannāni. Yvāyaṃ gahapati, mato kālakato, yocāyaṃ bhikkhū saññāvedayitanirodhaṃ samāpanno, idaṃ tesaṃ nānākaraṇanti.

Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ kāmabhuṃ uttariṃ pañhaṃ āpucchi:

Kathaṃ pana bhante saññāvedayitanirodhasamāpattiyā vuṭṭhānaṃ hotīti. Na kho gahapati saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa bhikkhuno evaṃ hoti: "ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahissanti vā ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahāmīti vā ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhito vā" ti, atha khvassa pubbeva tathā cittaṃ bhāvitaṃ hoti yaṃ taṃ tathattāya upanetīti.

[PTS Page 295] [\q 295/] sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ kāmabhuṃ uttariṃ pañhaṃ āpucchi:

1. Vāti - iti bhavitabbanti maññe
2. Paribhinnāti - sī 1, 2.

[BJT Page 540] [\x 540/]

Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa pana bhante bhikkhuno katame dhammā paṭhamaṃ uppajjanti yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadi vā cittasaṅkhāroti? Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa kho gahapati bhikkhuno cittasaṅkhāro paṭhamaṃ uppajjati, tato kāyasaṅkhāro, tato vacīsaṅkhāroti.

Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ kāmabhuṃ uttariṃ pañhaṃ āpucchi:

Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ pana bhante bhikkhuṃ kati phassā phusantīti? Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ kho gahapati bhikkhuṃ tayo phassā phusanti suññato phasso animitto phasso appaṇihito phassoti.

Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ kāmabhuṃ uttariṃ pañhaṃ āpucchi:

Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa pana bhante bhikkhuno kiṃ ninnaṃ cittaṃ hoti kiṃ ponaṃ kiṃ pabbhāranti? Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho gahapati bhikkhuno vivekaninnaṃ cittaṃ hoti vivekaponaṃ vivekapabbhāranti. Sādhu bhanteti kho citto gahapati āyasmato kāmabhussa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ kāmabhuṃ uttariṃ pañhaṃ āpucchi:

Saññāvedayitanirodhasamāpattiyā pana bhante kati dhammā bahukārāti. Addhā kho tvaṃ gahapati yaṃ paṭhamaṃ pucchitabbaṃ taṃ pacchā pucchasi, api ca tyāhaṃ vyākarissāmi, saññāvedayitanirodhasamāpattiyā kho gahapati dve dhammā bahukārā samatho ca vipassanā cāti.

7. 1. 7

Godattasuttaṃ

411. Ekaṃ samayaṃ āyasmā godatto macchikāsaṇḍe viharati ambāṭakavane, [PTS Page 296] [\q 296/] atha kho citto gahapati yenāyasmā godatto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ godattaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā godatto etadavoca:

Yā cāyaṃ gahapati appamāṇā cetovimutti, yā ca ākiñcaññā cetovimutti yā ca suññatā cetovimutti yā ca animittā cetovimutti, ime dhammā nānatthā-1 nānā vyañjanā? Udāhū ekatthā-2 vyāñjanameva nānanti?

1. Nānaṭṭhā - sī 1, 2.
2. Ekaṭṭhā - sī 1, 2.

[BJT Page 542] [\x 542/]

Atthi bhante pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā ceva nānāvyañjanā ca, ati pana bhante pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā vyāñjanameva nānanti.

Katamo ca pana bhante pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā ceva nānāvyañjanā ca:

Idha bhante bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, -1 iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena -2. Pharitvā viharati.

Idha bhante bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.

Idha bhante bhikkhu muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.

Idha bhante bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Ayaṃ vuccati bhante appamāṇā cetovimutti.

Katamā ca bhante ākiñcaññācetovimutti:

Idha bhante bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati, ayaṃ vuccati bhante ākiñcaññācetovimutti.

Katamā ca bhante suññatācetovimutti:

Idha bhante bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā itipaṭisaṃcikkhati suññamidaṃ attena [PTS Page 297] [\q 297/] vā attaniyena vā, ayaṃ vuccati bhante suññātācetovimutti.

Katamā ca bhante animittācetovimutti:

Idha bhante bhikkhu sabbanimittānaṃ amanasikārā animittaṃ ceto samādhiṃ upasampajja viharati, ayaṃ vuccati bhante animittācetovimutti. Ayaṃ kho bhante pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā ceva nānāvyañjanā ca.

Katamo ca bhante pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā vyañjanameva nānaṃ:

1. Catutthaṃ - sī 1, 2, syā. 2. Avyāpajjena - machasaṃ

[BJT Page 544] [\x 544/]

Rāgo kho bhante pamāṇakaraṇo doso pamāṇakaraṇo moho pamāṇakaraṇo, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Yāvatā kho bhante appamāṇā cetovimuttiyo akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. Rāgo kho bhante kiñcanaṃ doso kiñcanaṃ moho kiñcanaṃ, te khīṇāsavassa bhikkhuno pahīnā uccinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Yāvatā kho bhante ākiñcaññā cetovimuttiyo akuppā tāsaṃ cetovimutti aggamakkhāyati; sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena.

Rāgo kho bhante nimittakaraṇo doso nimittakaraṇo moho nimittakaraṇo, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Yāvatā kho bhante animittā cetovimuttiyo akuppā tāsaṃ cetovimutti aggamakkhāyati; sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. Ayaṃ kho bhante pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā vyañjanameva nānanti. Lābhā te gahapati suladdhante gahapati yassa te gambhīre buddhavacane paññācakkhu kamatīti

7. 1. 8

Nigaṇṭhasuttaṃ

412. Tena kho pana samayena nigaṇṭho nātaputto-1 macchikāsaṇḍaṃ [PTS Page 298] [\q 298/] anuppatto hoti mahatiyā nigaṇṭhaparisāya saddhiṃ, assosi kho citto gahapati nigaṇṭho kira nātaputto macchikāsaṇḍaṃ anuppatto mahatiyā nigaṇṭhaparisāya saddhinti. Atha kho citto gahapati sambahulehi upāsakehi saddhiṃ yena nigaṇṭho nātaputto tenupasaṅkami, upasaṅkamitvā nigaṇṭhena nātaputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ nigaṇṭho nātaputto etadavoca: saddahasi tvaṃ gahapati samaṇassa gotamassa atthi avitakko avicāro samādhi, atthi vitakka vicāranaṃ nirodhoti.

1. Nāṭa putto - machasaṃ

[BJT Page 546] [\x 546/]

Na khvāhaṃ ettha bhante bhagavato saddhāya gacchāmi: atthi avitakko avicāro samādhi, atthi vitakkavicārānaṃ nirodhoti. Evaṃ vutte nigaṇṭho nātaputto sakaṃ parisaṃ ulloketvā-1 etadavoca: idaṃ bhavanto passantu yāvaujuko-2 cāyaṃ citto gahapati, yāva asaṭho cāyaṃ citto gahapati, yāva amāyāvī cāyaṃ citto gahapati, vātaṃ vā so jālena bādhetabbaṃ maññeyya yo vitakkavicāre nirodhetabbaṃ maññeyya, sakamuṭṭhinā vā so gaṅgāya sotaṃ āvāretabbaṃ maññeyyāti. Yo vitakka vicāre nirodhetabbaṃ maññeyyāti.

Taṃ kimmaññasi bhante katamaṃ nu kho paṇītataraṃ ñāṇaṃ vā saddhā vāti. Saddhāya kho gahapati ñāṇaṃ yeva paṇītataraṃ.

Ahaṃ kho bhante yāvadeva ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja [PTS Page 299] [\q 299/] viharāmi, ahaṃ kho bhante yāvadeva ākaṅkhāmi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Pītiyā ca virāgā ca upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharāmi. Ahaṃ kho bhante yāvadeva ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatiparisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. Na so khvāhaṃ bhante evaṃ jānanto evaṃ passanto kassa aññassa samaṇassa vā brāhmaṇassa vā saddhāya gamissāmi "atthi avitakko avicāro samādhi atthi vitakkavicārānaṃ nirodho" ti.

Evaṃ vutte nigaṇṭho nātaputto sakaṃ parisaṃ ulloketvā etadavoca: idaṃ bhavanto passantu: yāva anujjuko-2 cāyaṃ citto gahapati, yāva saṭho cāyaṃ citto gahapati, yāva māyāvī cāyaṃ citto gahapatīti idaneva-4 kho te mayaṃ bhante bhāsitaṃ evaṃ ājānāma: "idaṃ bhavanto passantu yāva ujuko cāyaṃ citto gahapati, yāva asaṭho cāyaṃ citto gahapati, yāva amāyāvī cāyaṃ citto gahapati, idaneva ca pana te mayaṃ bhante bhāsitaṃ evaṃ ājānāma: "idaṃ bhavanto passantu, yāva anujjuko cāyaṃ citto gahapati, yāva saṭho cāyaṃ citto gahapati, yāva māyāvī cāyaṃ citto gahapatī" ti. Sace te bhante purimaṃ saccaṃ pacchimaṃ te micchā, sace pana te bhante pacchimaṃ saccaṃ purimaṃ te micchā.

1. Apaloketvā sī mu-sī 1, 2, syā
2. Yāvajjuko sī 1.
3. Anujuko - machasaṃ
4. Idāneva ca pana - syā.

[BJT Page 548] [\x 548/]

Ime kho pana bhante dasa sahadhammikā pañhā āgacchanti, yadā tesaṃ atthaṃ ājāneyyāsi atha maṃ paṭihareyyāsi saddhiṃ nigaṇṭha parisāya, ’eko pañho eko uddeso ekaṃ veyyākaraṇaṃ dve pañhā dve uddesā dve veyyākaraṇāni, tayo pañhā tayo uddesā tīṇī veyyākaraṇāni, cattāro pañhā cattāro uddesā cattārī veyyākaraṇāni, pañca pañhā pañca uddesā pañca veyyākaraṇāni, cha pañhā cha uddesā cha veyyākaraṇāni, satta pañhā satta uddesā satta veyyākaraṇāni, aṭṭha pañhā [PTS Page 300] [\q 300/] aṭṭha uddesā aṭṭha veyyākaraṇāni, nava pañhā nava uddesā nava veyyākaraṇāni, dasa pañhā dasa uddesā dasa veyyākaraṇānī’ ti. Atha kho citto gahapati nigaṇṭhaṃ nātaputtaṃ ime dasa sahadhammike pañhe āpucchitvā uṭṭhāyāsanā pakkāmīti.

7. 1. 9

Acelasuttaṃ

413. Tena kho pana samayena acelo kassapo macchikāsaṇḍaṃ anuppatto hoti, cittassa gahapatino purāṇagihī sahāyako. Assosi kho citto gahapati acelo kira kassapo macchikāsaṇḍaṃ anuppatto amhākaṃ purāṇagihīsahāyoti. Atha kho cittagahapati yena acelo kassapo tenupasaṅkami, upasaṅkamitvā acelena kassapena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho citto gahapati acelaṃ kassapaṃ etadavoca: kīva ciraṃ pabbajitosi-1 bhante kassapāti? Tiṃsa mattāni kho me gahapati vassāni pabbajitassāti. Imehi pana te bhante tiṃsa mattehi vassehi atthi koci uttarimanussadhammā-2 alamariyañāṇadassana viseso adhigato phāsuvihāroti? Imehi kho me gahapati tiṃsa mattehi vassehi-3 natthī koci uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro, aññatra naggeyyā ca muṇḍeyyā ca pāvaḷanipphoṭanāya-4 cāti.

Evaṃ vutte citto gahapati acelaṃ kassapaṃ etadavoca: acchariyaṃ vata bho abbhutaṃ vata bho dhammassa svākkhātatā yatra hi nāma tiṃsamattehi vassehi na [PTS Page 301] [\q 301/] koci utarimanussadhammā alamariyañāṇadassanaviseso adhigato-5 bhavissati-6 phāsuvihāro aññatra naggeyyā ca muṇḍeyyā ca pāvaḷanipphoṭanāya cāti.

1. Pabbajitassa - machasaṃ
2. Uttarimanussa dhammo - syā
3. Vassehi pabbajitassa - machasaṃ,
4. Vāḷi nippothanāya - aṭṭhakathā, pāvātu sī 1, 2 vāḷanippotanāya - syā
5. Adhigamo - sī, 1, 2, 3
6. Abhavissa - machasaṃ.

[BJT Page 550] [\x 550/]

Tuyhaṃ pana gahapati kīva ciraṃ upāsakattaṃ upagatassāti? Mayhampi kho bhante tiṃsa mattāni vassāni. Upāsakattaṃ upagatassāti. Imehi kho pana te gahapati, tiṃsamattehi vassehi atthi koci uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti? Kiṃ hi no siyā bhante ahaṃ hi bhante yāvadeva ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Ahaṃ hi bhante yāvadeva ākaṅkhāmi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Pītiyā ca virāgā ca upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharāmi. Ahaṃ kho bhante yāvadeva ākaṅkhāmi sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. Sace kho panāhaṃ bhante bhagavato-1 paṭhamataraṃ kālaṃ kareyyaṃ anacchariyaṃ kho panetaṃ yaṃ maṃ bhagavā evaṃ vyākareyya: natthitaṃ saṃyojanaṃ yena saṃyojanena saññutto citto gahapati puna imaṃ lokaṃ āgaccheyyāti.

Evaṃ vutte acelo kassapo cittaṃ gahapatiṃ etadavoca: acchariyaṃ vata bho abbhutaṃ vata bho dhammassa svākkhātatā, yatra hi nāma gihī odātavasanā-2 evarūpaṃ uttarimanussadhammā alamariya ñāṇadassanavisesaṃ adhigamissanti-3 phāsuvihāraṃ, labheyyāhaṃ [PTS Page 302] [\q 302/] gahapati imasmiṃ dhammavinaye pabbajjaṃ, labheyyaṃ upasampadanti.

Atha kho citto gahapati acelaṃ kassapaṃ ādāya yena therā bhikkhū tenupasaṅkami, upasaṅkamitvā there bhikkhū etadavoca: ayaṃ bhante acelo kassapo amhākaṃ purāṇagihīsahāyo, imaṃ therā pabbājentu upasampādentu ahamassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānanti.

Alattha kho acelo kassapo imasmiṃ dhammavinaye pabbajjaṃ alattha upasampadaṃ acirūpasampanno ca panāyasmā kassapo ekovūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttariyaṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi, aññataro ca panāyasmā arahataṃ ahosīti.

1. Bhagavatā - sayā
2. Odatavasano - machasaṃ, syā
3. Adhigamissati - machasaṃ, syā.

[BJT Page 552] [\x 552/]

7. 1. 10

Gilānasuttaṃ

414. Tena kho pana samayena citto gahapati ābādhito hoti dukkhito bāḷhagilāno. Atha kho sambahulā ārāmadevatā vanadevatā rukkhadevatā osadhī tiṇa vanaspatīsu-1 adhivatthā devatā saṅgamma samāgamma cittaṃ gahapatiṃ etadavocuṃ: paṇidhehi gahapati anāgatamaddhānaṃ rājā assaṃ cakkavattīti. Evaṃ vutte citto gahapati tā ārāmadevatā vanadevatā rukkhadevatā osadhī tiṇa vanaspatīsu adhivatthā devatā etadavoca: ’tampi aniccaṃ, tampi addhuvaṃ tampi pahāya gamanīyanti’. Evaṃ vutte cittassa gahapatino mittāmaccā ñātisālohitā [PTS Page 303] [\q 303/] cittaṃ gahapatiṃ etadavocuṃ: ’satiṃ ayyaputta upaṭṭhapehi mā vippalapī’ti. -2

Kinnāhaṃ-3 vadāmi yaṃ maṃ tumhe evaṃ vadetha: ’sati ayya putta upaṭṭhapehi mā vippalapī’ ti. Evaṃ kho tvaṃ ayyaputta vadesi: "tampi aniccaṃ tampi addhuvaṃ tampi pahāya gamanīya" nti. Tathā hi pana maṃ ārāmadevatā vanadevatā rukkhadevatā osadhī tiṇa vanaspatīsu adhivatthā devatā evamāhaṃsu: ’paṇidhehi gahapati anāgatamaddhānaṃ rājā assaṃ cakkavattī’ ti. Tāsāhaṃ evaṃ vadāmi: tampi aniccaṃ tampi addhuvaṃ tampi pahāya gamanīyanti. Kinte-4 ayyaputta ārāmadevatā vanadevatā rukkhadevatā osadhī tiṇa vanaspatīsu adhivatthā devatā atthavasaṃ sampassamānā evamāhaṃsu: paṇidhehi gahapati anāgatamaddhānaṃ rājā assaṃ cakkavattīti.

Tāsaṃ kho ārāmadevatānaṃ vanadevatānaṃ rukkhadevatānaṃ osadhī tiṇa vanaspatīsu adhivatthānaṃ devatānaṃ evaṃ hoti: ayaṃ kho citto gahapati sīlavā kalyāṇadhammo, sace paṇidahissati anāgatamaddhānaṃ rājā assaṃ cakkavattīti, -5 ijajhissati sīlavato cetopaṇidhi, visuddhattā sīlassa, dhammiko dhammarājā dhammikaṃ baliṃ-6, anuppadassatīti-7. Imaṃ-8 kho ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanaspatīsu adhivatthā devatā atthavasaṃ sampassamānā evamāhaṃsu: ’paṇidhehi gahapati anāgatamaddhānaṃ rājā assaṃ cakkavattī’ ti, tāsāhaṃ evaṃ vadāmi: ’tampi aniccaṃ tampi addhuvaṃ tampi pahāya gamanīya’ nti.

1. Vanappatīsu - machasaṃ
2. Vippalapasi - syā
3. Kintyāhaṃ - sī 1, 2
4. Kimpanatā - syā, machasaṃ
5. Tassa kho ayaṃ - machasaṃ, syā.
6. Phala - machasaṃ, balaṃ - syā.
7. Anupassatīti - machasaṃ.
8. Imā kho tā - syā.

[BJT Page 554] [\x 554/]

Tena hi ayyaputta amhepi ovadehīti-1 tasmātiha vo evaṃ sikkhitabbaṃ: [PTS Page 304] [\q 304/] buddhe aveccappasādena samannāgatā bhavissāma, itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Dhamme aveccappasādena samannāgatā bhavissāma: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. Saṅghe aveccappasādena samannāgatā bhavissāma: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Yaṃ kho pana kiñci kule deyyadhammaṃ sabbantaṃ appaṭivibhattaṃ bhavissati sīlavantehi kalyāṇadhammehīti. Evaṃ hi vo sikkhitabbanti.

Atha kho citto gahapati mittāmacce ñātisālohite buddhe ca dhamme ca saṅghe ca pasāde cāge ca-2. Samādapetvā kālamakāsīti.

Cittavaggo paṭhamo

Tatruddānaṃ:

Saṃyojanaṃ dve isidattā mahako kāmabhupi ca
Godatto ca nigaṇṭho ca acelena gilānanti.

Cittasaṃyuttaṃ samattaṃ

1. Ovadāhīti

2. Saṅghe ca cāge ca - machasaṃ, syā.