[PTS Vol S - 4] [\z S /] [\f IV /]
[PTS Page 305] [\q 305/]
[BJT Vol S - 4] [\z S /] [\w IV /]
[BJT Page 556] [\x 556/]

Suttantapiṭake
Saṃyuttanikāyo
Catutthobhāgo
8. Gāmaṇīsaṃyuttaṃ
1. Gāmaṇīvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

8. 1. 1.

Caṇḍagāmaṇīsuttaṃ

415. [PTS Page 305] [\q 305/] ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho caṇḍo gāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho caṇḍo gāmaṇī bhagavantaṃ etadavoca: ko nu kho bhante hetu ko paccayo yena midhekacco caṇḍo-1 teva saṅkhaṃ gacchati, ko pana bhante hetu ko paccayo yena midhekacco sorato-2 teva saṅkhaṃ gacchatīti.

Idha gāmaṇī ekaccassa rāgo appahīno hoti, rāgassa appahīnattā pare kopenti, parehi kopiyamāno kopaṃ pātukaroti, so caṇḍoteva saṅkhaṃ gacchati, doso appahīno hoti. Dosassa appahīnattā pare kopenti, parehi kopiyamāno kopaṃ pātukaroti, so caṇḍoteva saṅkhaṃ gacchati, moho appahīno hoti, mohassa appahīnattā pare kopenti, parehi kopiyamāno kopaṃ pātukaroti, so caṇḍoteva saṅkhaṃ gacchati. Ayaṃ kho gāmaṇī hetu ayaṃ paccayo yenamidhekacco caṇḍoteva saṅkhaṃ gacchati.

Idha pana gāmaṇī ekaccassa rāgo pahīno hoti, rāgassa pahīnattā pare na kopenti, parehi kopiyamāno kopaṃ na pātukaroti, so soratoteva saṅkhaṃ gacchati, doso pahīno hoti. Dosassa pahīnattā pare na kopenti, parehi kopiyamāno kopaṃ na pātukaroti, so soratoteva saṅkhaṃ gacchati, moho pahīno hoti, mohassa pahīnattā pare na kopenti, parehi kopiyamāno kopaṃ na pātukaroti, so soratoteva saṅkhaṃ gacchati. Ayaṃ kho gāmaṇī hetu ayaṃ paccayo yenamidhekacco soratoteva saṅkhaṃ gacchati.

1. Caṇḍo caṇḍo tveva - machasaṃ, caṇḍo caṇḍo teva - syā
2. Sorato sorato tveva - machasaṃ, sorato sorato teva - syā, surato teva - sī 1, 2.

[BJT Page 558] [\x 558/]

[PTS Page 306] [\q 306/] evaṃ vutte caṇḍo gāmaṇī bhagavantaṃ etadavoca: abhikkantaṃ bhante abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchantaṃ vā vivareyya, mūḷahassa vā maggaṃ ācikkheyya andhakāre vā tela pajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

8. 1. 2

Tālapuṭasuttaṃ

416. Ekaṃ samayaṃ bhagavā rājagahe viharati veevane kalandaka nivāpe. Atha kho tālapuṭo-1 naṭagāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho tālapuṭo naṭagāmaṇī bhagavantaṃ etadavoca: sutaṃ metaṃ bhante pubbakānaṃ ācariyapācariyānaṃ naṭānaṃ bhāsamānānaṃ yo so naṭo raṅgamajjhe samajjamajejha saccālikena janaṃ bhāseti rameti, so kāyassa bhedā parammaraṇā pahāsānaṃ devānaṃ sahavyataṃ uppajjatīti. Idha bhagavā kimāhāti.

Alaṃ gāmaṇī tiṭṭhatetaṃ, mā maṃ etaṃ pucchi-2 ti. Dutiyampi kho tālapuṭo naṭagāmaṇī bhagavantaṃ etadavoca: sutaṃ metaṃ bhante pubbakānaṃ ācariyapācariyānaṃ naṭānaṃ bhāsamānānaṃ yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ bhāseti rameti, so kāyassa bhedā parammaraṇā pahāsānaṃ devānaṃ sahavyataṃ upapajjatī ti. Idha bhagavā kimāhāti. Alaṃ gāmaṇī tiṭṭhatetaṃ mā maṃ etaṃ pucchiti.

Tatiyampi kho tālapuṭo naṭagāmaṇī bhagavantaṃ etadavoca, sutaṃ metaṃ bhante pubbakānaṃ ācariyapācariyānaṃ naṭānaṃ bhāsamānānaṃ yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ bhāseti rameti, [PTS Page 307] [\q 307/] so kāyassa bhedā parammaraṇā pahāsānaṃ devānaṃ sahavyataṃ upapajjatī ti. Idha bhagavā kimāhāti. Idha bhagavā kimāhāti.

1. Tālaputto syā, aṭṭhakathā
2. Pucchāti - sī 1.

[BJT Page 560] [\x 560/]

Addhā kho tyāhaṃ gāmaṇī na labhāmi-1 "alaṃ gāmaṇī tiṭṭhatetaṃ mā maṃ etaṃ pucchī" ti. Api ca tyāhaṃ vyākarissāmi. Pubbe kho gāmaṇī, sattā avītarāgā rāgabandhanabaddhā-2, tesaṃ naṭo raṅgamajjhe samajjamajjhe ye dhammā rajanīyā te upasaṃharati bhiyyo sarāgāya-3. Pubbe kho gāmaṇī sattā avītadosā dosābandhanabaddhā, tesaṃ naṭo raṅgamajjhe samajjamajjhe ye dhammā dosanīyā te upasaṃharati bhiyyo sadosāya-3. Pubbe kho gāmaṇi, sattā avītamohā mohabandhanabaddhā, tesaṃ naṭo raṅgamajjhe samajjamajjhe ye dhammā mohanīyā te upasaṃharati bhīyyo samohāya-3. So attanā matto pamatto pare madetvā pamādetvā kāyassa bhedā parammaraṇā pahāso nāma nirayo tatthuppajjati-4.

Sace kho panassa evaṃ diṭṭhī hoti ’yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ bhāseti rameti, so kāyassa bhedā parammaraṇā pahāsānaṃ devānaṃ sahavyataṃ uppajjatī’ ti sāssa hoti micchā diṭṭhi, micchā diṭṭhikassa kho panāhaṃ gāmaṇī purisapuggalassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayahaṃ vā tiracchānayoniṃ vāti.

Evaṃ vutte tālapuṭo naṭagāmaṇī parodi, assūni pavattesi. ’Etaṃ kho tyāhaṃ gāmaṇī nālatthaṃ, alaṃ gāmaṇī tiṭṭhatetaṃ mā maṃ etaṃ pucchi’ ti.

Nāhaṃ bhante etaṃ rodāmi, yaṃ maṃ bhagavā evamāha, api cāhaṃ bhante pubbakehi ācariyapācariyehi naṭehi dīgharattaṃ nikato vañcito paraddho-5. "Yo so naṭo [PTS Page 308] [\q 308/] raṅgamajjhe samajjamajjhe saccālikena janaṃ bhāseti rameti, so kāyassa bhedā parammaraṇā pahāsānaṃ devānaṃ sahavyataṃ uppajjatī" ti.

Abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūlahassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca, labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti. Alattha kho tālapuṭo naṭagāmiṇī bhagavato santike pabbajjaṃ, alatthupasampadaṃ, acirūpasampanno ca panāyasmā tālapuṭo eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttariyaṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthatāyāti abbhaññāsi, aññataro ca panāyasmā tālapuṭo arahataṃ ahosīti.

1. Nālatthaṃ- syā- [PTS]
2. Bandhā - syā.
3. Bhiyyosomattāya - machasaṃ
4. Tattha uppajjati - machasaṃ, syā.
5. Paluddho - machasaṃ

[BJT Page 562] [\x 562/]

8. 1. 3

Yodhājīvasuttaṃ

417. Atha kho yodhājīvo gāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho yodhājīvo gāmaṇī bhagavantaṃ etadavoca: sutaṃ metaṃ bhante pubbakānaṃ ācariyapācariyānaṃ yodhājīvānaṃ bhāsamānānaṃ yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaṃ ussahannaṃ vāyamannaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṃ-1 devānaṃ sahavyataṃ upapajjatīti. Idha bhagavā kimāhāti.

Alaṃ gāmaṇī tiṭṭhatetaṃ, mā maṃ etaṃ pucchiti. Dutiyampi kho yodhājīvo gāmaṇī bhagavantaṃ etadavoca: sutaṃ metaṃ bhante pubbakānaṃ ācariyapācariyānaṃ yodhājīvānaṃ bhāsamānānaṃ ’yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṃ devānaṃ sahavyataṃ upapajjatīti. Idha bhagavā kimāhāti.

Alaṃ gāmaṇī tiṭṭhatetaṃ, mā maṃ etaṃ pucchiti. Tatiyampi kho yodhājīvo gāmaṇī bhagavantaṃ etadavoca: sutaṃ metaṃ bhante pubbakānaṃ ācariyapācariyānaṃ yodhājīvānaṃ bhāsamānānaṃ ’yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṃ devānaṃ sahavyataṃ upapajjatīti. Idha bhagavā kimāhāti.

[PTS Page 309] [\q 309/] addhā kho tyāhaṃ gāmaṇī na labhāmi. Alaṃ gāmaṇī tiṭṭhatetaṃ mā maṃ etaṃ pucchiti. Api ca tyāhaṃ vyākarissāmi. Yo so gāmaṇi yodhājīvo saṅgāme ussahati vāyamati, tassa taṃ cittaṃ pubbe hīnaṃ-2 dukkaṭaṃ duppaṇihitaṃ: ime sattā haññantu vā bajajhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṃ iti vāti, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjito nāma nirayo tatthuppajjati. Sace kho panassa evaṃ diṭṭhi hoti:’ "yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamannaṃ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṃ devānaṃ sahavyataṃ upapajjatī" ti, sāssa hoti micchādiṭṭhi, micchādiṭṭhikassa kho panāhaṃ gāmaṇī purisapuggalassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vāti.

1. Sarajitānaṃ - syā, parijitānaṃ - machasaṃ
2. Gahikaṃ - machasaṃ

[BJT Page 564] [\x 564/]

Evaṃ vutte yodhājīvo gāmaṇī parodi, assūni pavattesi. ’Etaṃ kho tyāhaṃ gāmaṇī nālatthaṃ, alaṃ gāmaṇī tiṭṭhatetaṃ, mā maṃ etaṃ pucchi’ ti.

Nāhaṃ bhante etaṃ rodāmi, yaṃ maṃ bhagavā evamāha, api cāhaṃ bhante pubbakehi ācariyapācariyehi yodhājīvehi dīgharattaṃ nikato vañcito paraddho, "yo so yodhājīvo saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṃ devānaṃ sahavyataṃ upapajjatī" ti.

Abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷahassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya ’cakkhumanto rūpāni dakkhinti’-2ti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

8. 1. 4

Hatthārohasuttaṃ

418. [PTS Page 310] [\q 310/] atha kho hatthāroho-1 gāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho hatthāroho gāmaṇī bhagavantaṃ etadavoca: sutaṃ metaṃ bhante pubbakānaṃ ācariyapācariyānaṃ hatthārohānaṃ bhāsamānānaṃ yo so hatthāroho saṅgāme ussahati vāyamati, tamenaṃ ussahannaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṃ devānaṃ sahavyataṃ upapajjatīti. Idha bhagavā kimāhāti.

Alaṃ gāmaṇī tiṭṭhatetaṃ, mā maṃ etaṃ pucchiti. Dutiyampi kho hatthāroho gāmaṇī bhagavantaṃ etadavoca: sutaṃ me taṃ bhante pubbakānaṃ ācariyapācariyānaṃ hatthārohānaṃ bhāsamānānaṃ ’yo so hatthāroho saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṃ devānaṃ sahavyataṃ upapajjatīti. Idha bhagavā kimāhāti.

Alaṃ gāmaṇī tiṭṭhatetaṃ, mā maṃ etaṃ pucchiti. Tatiyampi kho hatthāroho gāmaṇī bhagavantaṃ etadavoca: sutaṃ me taṃ bhante pubbakānaṃ ācariyapācariyānaṃ hatthārohanaṃ bhāsamānānaṃ ’yo so hatthāroho saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṃ devānaṃ sahavyataṃ upapajjatīti. Idha bhagavā kimāhāti.

Addhā kho tyāhaṃ gāmaṇī na labhāmi alaṃ gāmaṇī tiṭṭhatetaṃ mā maṃ etaṃ pucchīti. Api ca tyāhaṃ vyākarissāmi. Yo so gāmaṇi hatthāroho saṅgāme ussahati vāyamati, [PTS Page 311] [\q 311/] tassa taṃ cittaṃ pubbe hīnaṃ dukkaṭaṃ duppaṇihitaṃ: ime sattā haññantu vā bajajhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṃ iti vāti, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjito nāma nirayo tatthuppajjati. Sace kho panassa evaṃ daṭṭhi hoti:’ "yo so hatthāroho saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamannaṃ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṃ devānaṃ sahavyataṃ upapajjatī" ti, sāssa hoti micchādiṭṭhi, micchādiṭṭhikassa kho panāhaṃ gāmaṇī purisapuggalassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vāti.

Evaṃ vutte hatthāroho gāmaṇī parodi, assūni pavattesi. ’Etaṃ kho tyāhaṃ gāmaṇī nālatthaṃ, alaṃ gāmaṇī tiṭṭhatetaṃ mā maṃ etaṃ pucchi’ ti.

Nāhaṃ bhante etaṃ rodāmi, yaṃ maṃ bhagavā evamāha, api cāhaṃ bhante pubbakehi ācariyapācariyehi hatthārohehi dīgharattaṃ nikato vañcito paraddho, "yo so hatthāroho saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṃ devānaṃ sahavyataṃ upapajjatī" ti.

Abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷahassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya ’cakkhumanto rūpāni dakkhinti’ti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

8. 1. 5

Assārohasuttaṃ

419. Atha kho assāroho gāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho assāroho gāmaṇī bhagavantaṃ etadavoca: sutaṃ metaṃ bhante pubbakānaṃ ācariyapācariyānaṃ assārohānaṃ bhāsamānānaṃ; yo so assāroho saṅgāme ussahati vāyamati, tamenaṃ ussahannaṃ vāyamannaṃ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṃ devānaṃ sahavyataṃ upapajjatīti. Idha bhagavā kimāhāti. Alaṃ gāmaṇī, tiṭṭhatetaṃ, mā maṃ etaṃ pucchiti. Dutiyampi kho assāroho gāmaṇī bhagavantaṃ etadavoca: sutaṃ me taṃ bhante pubbakānaṃ ācariyapācariyānaṃ assārohanaṃ bhāsamānānaṃ ’yo so assāroho saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṃ devānaṃ sahavyataṃ upapajjatīti. Idha bhagavā kimāhāti.

Alaṃ gāmaṇī tiṭṭhatetaṃ, mā maṃ etaṃ pucchiti. Tatiyampi kho assāroho gāmaṇī bhagavantaṃ etadavoca: sutaṃ metaṃ bhante pubbakānaṃ ācariyapācariyānaṃ assārohānaṃ bhāsamānānaṃ ’yo so assāroho saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṃ devānaṃ sahavyataṃ upapajjatīti. Idha bhagavā kimāhāti.

1. Hatthāruho - sī 1, 2
2. Assāruho - sī

[BJT Page 566] [\x 566/]

Addhā kho tyāhaṃ gāmaṇī na labhāmi "alaṃ gāmaṇī tiṭṭhatetaṃ mā maṃ etaṃ pucchi"ti. Api ca tyāhaṃ vyākarissāmi. Yo so gāmaṇi assāroho saṅgāme ussahati vāyamati, tassa taṃ cittaṃ pubbe hīnaṃ dukkaṭaṃ duppaṇihitaṃ: "ime sattā haññantu vā bajajhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṃ iti vāti, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjito nāma nirayo tatthuppajjati. Sace kho panassa evaṃ diṭṭhi hoti:’ "yo so assāroho saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamannaṃ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṃ devānaṃ sahavyataṃ upapajjatī" ti, sāssa hoti micchādiṭṭhi, micchādiṭṭhikassa kho panāhaṃ gāmaṇī purisapuggalassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vāti.

Evaṃ vutte assāroho gāmaṇī parodi, assūni pavattesi. ’Etaṃ kho tyāhaṃ gāmaṇī nālatthaṃ, alaṃ gāmaṇī tiṭṭhatetaṃ mā maṃ etaṃ pucchi’ ti.

Nāhaṃ bhante etaṃ rodāmi, yaṃ maṃ bhagavā evamāha, api cāhaṃ bhante pubbakehi ācariyapācariyehi assārohehi dīgharattaṃ nikato vañcito paraddho, "yo so assāroho saṅgāme ussahati vāyamati, tamenaṃ ussahantaṃ vāyamantaṃ pare hananti pariyāpādenti, so kāyassa bhedā parammaraṇā sarañjitānaṃ devānaṃ sahavyataṃ upapajjatī" ti.

Abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷahassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya ’cakkhumanto rūpāni dakkhintī’-2ti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

8. 1. 6

Asibaddhakasuttaṃ

420. Ekaṃ samayaṃ bhagavā nālandāyaṃ viharati pāvārikambavane [PTS Page 312] [\q 312/] atha kho asibandhaka putto gāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho asibandhakaputto gāmaṇī bhagavantaṃ etadavoca: brāhmaṇā bhante pacchābhumakā kāmaṇḍalukā sevālamālikā udako rohakā aggiparicārakā-2 te mataṃ kālakataṃ uyyāpenti nāma saññāpenti nāma saggaṃ nāma okkāmenti. 3 Bhagavā pana bhante arahaṃ sammāsambuddho pahoti tathā kātuṃ yathā sabbo loko kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāti.

1. Pubbe - syā machasaṃ
2. Cārikā - sī 1, 2
3. Okkāpenti - syā, aṭṭhakathā, okkamenti - sī 1, 2

[BJT Page 568] [\x 568/]

Tena hi gāmaṇi taṃyevettha paṭipucchissāmi, yathā te khameyya tathā naṃ vyākareyyāsi. Taṃ kimmaññasi gāmaṇī idhassa puriso pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco-1 samphappalāpī abhijjhālū vyāpannacitto micchādiṭṭhiko, tamenaṃ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: "ayaṃ puriso kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatu" ti. Taṃ kimmaññasi gāmaṇī, api nū so puriso mahato janakāyassa āyācanahetu vā thomanahetu vā pañjalikā anuparisakkanahetu vā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāti. No hetaṃ bhante.

Seyyathāpi gāmaṇī, puriso mahatiṃ puthusilaṃ gambhīre udakarahade pakkhipeyya, tamenaṃ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: ummujja bho puthusile uplava bho [PTS Page 313] [\q 313/] puthusile, thalamuplava bho puthusileti. Taṃ kimmaññasi gāmaṇi, apinu sā puthusilā mahato janakāyassa āyācanahetu vā thomanahetu vā pañjalikā anuparisakkanahetu vā ummujjeyya vā uplaveyya vā thalaṃ vā uplaveyyāti. No hetaṃ bhante.

Evameva kho gāmaṇī yo so puriso pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco samphappalāpī abhijjhālū vyāpannacitto micchādiṭṭhiko, kiñcāpi taṃ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: "ayaṃ puriso kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatu" ti. Atha kho so puriso kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya.

Taṃ kimmaññasi gāmaṇi, idhassa puriso pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusā vācā paṭivirato samphappalāpā paṭivirato anabhijjhālū avyāpannacitto sammādiṭṭhiko, tamenaṃ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: "ayaṃ puriso kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatu" ti. Taṃ kimmaññasi gāmaṇi, api nu so puriso mahato janakāyassa āyācanahetu vā thomanahetu vā pañjalikā anuparissakkanahetu vā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyāti. No hetaṃ bhante.

------------------------

1. Pisuṇāvācopharusāvāco - sī 1, 2.

[BJT Page 570] [\x 570/]

Seyyathāpi gāmaṇi, puriso sappikumbhaṃ vā telakumbhaṃ vā gambhiraṃ udakarahadaṃ ogāhetvā bhindeyya, tatra yāssa-1. Sakkharā vā kaṭhalā vā sā adhogāmī-2. Assa, yañca khvāssa tatra sappi-3. Vā telaṃ vā taṃ uddhagāmī-4 [PTS Page 314] [\q 314/] assa, tametaṃ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: osīda bho sappi tela, saṃsīda bho sappi tela adhogaccha bho sappi telāti. Taṃ kimmaññasi gāmaṇī, api nu taṃ sappi telaṃ mahā janakāyassa āyācanahetu vā thomanahetu vā pañjalikā anuparisakkanahetu vā osīdeyya vā saṃsīdeyya vā adho vā gaccheyyati. No hetaṃ bhante.

Evameva kho gāmaṇi, yo so puriso pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā-3 paṭivirato pharusā vācā-6 paṭivirato samphappalāpā paṭivirato anabhijjhālū avyāpannacitto sammādiṭṭhiko, kiñcāpi taṃ mahājanakāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya: "ayaṃ puriso kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatu" ti, atha kho so puriso kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyayyāti.

Evaṃ vutte asibandhakaputto gāmaṇī bhagavantaṃ etadavoca: abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷahassa vā maggaṃ ācikkheyya andhakāre vā tela pajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅgañca, upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

8. 1. 7

Khettūpamasuttaṃ

421. Ekaṃ samayaṃ bhagavā nālandāyaṃ viharati pāvārikambavane. Atha kho asibandhakaputto gāmaṇī yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho asibandhakaputto gāmaṇī bhagavantaṃ etadavoca: nanu bhante bhagavā sabbapāṇabhutahitānukampī-7 viharatīti. Evaṃ gāmaṇī tathāgato sabbapāṇabhutahitānugampī viharatīti. Atha kiñcarahi bhante bhagavā ekaccānaṃ sakkaccaṃ dhammaṃ deseti, ekaccānaṃ no tathā sakkaccaṃ dhammaṃ desetīti. [PTS Page 315] [\q 315/] tena hi gāmaṇī, taṃ yevettha paṭipucchissāmi, yathā te khameyya tathā naṃ vyākareyyāsi.

1. Yvāssa - sī, yassa - syā, aṭṭhakathā.
2. Sādhogāmi - aṭṭhakathā (adhogāminīti bhavitabbanti maññe)
3. Sappiṃ - sī 1, 2
4. Uddhaṃgāmi - machasaṃ,
5. Pisunāya vācāya - machasaṃ, syā
6. Pharusāya vācāya - machasaṃ, syā
7. Sabbabhutahitānukampi - sīmu.

[BJT Page 572] [\x 572/]

Taṃ kimmaññasi gāmaṇī kassakassa gahapatino tīni khettāni: ekaṃ khettaṃ aggaṃ, ekaṃ khettaṃ majjhimaṃ, ekaṃ khettaṃ hīnaṃ jaṅgalaṃ ūsaraṃ-1. Pāpabhumi, taṃ kimmaññasi gāmaṇi asu kassako gahapati bījāni patiṭṭhāpetukāmo kattha paṭhamaṃ patiṭṭhāpeyya, yaṃ vā aduṃ khettaṃ aggaṃ yaṃ vā aduṃ khettaṃ majjhimaṃ yaṃ vā aduṃ khettaṃ hīnaṃ jaṅgalaṃ ūsaraṃ pāpabhuminti. Asu bhante kassako gahapati bījāni patiṭṭhāpetukāmo yaṃ aduṃ khettaṃ aggaṃ tattha patiṭṭhāpeyya, tattha patiṭṭhāpetvā yaṃ aduṃ khettaṃ majjhimaṃ tattha patiṭṭhāpeyya, tattha patiṭṭhāpetvā yaṃ aduṃ khettaṃ hīnaṃ jaṅgalaṃ ūsaraṃ pāpabhumi tattha patiṭṭhāpeyyapi nopi patiṭṭhāpeyya. Taṃ kissa hetu? Antamaso gobhattampi bhavissatīti.

Seyyathāpi gāmaṇi yaṃ aduṃ khettaṃ aggaṃ, evameva mayhaṃ bhikkhubhikkhuniyo, tesāhaṃ dhammaṃ desemi ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi, taṃ kissa hetu? Ete hi gāmaṇi, maṃdīpā maṃleṇā maṃtāṇā maṃsaraṇā viharanti.

Seyyathāpi gāmaṇi, yaṃ aduṃ khettaṃ majjhimaṃ, evameva mayhaṃ upāsakaupāsikāyo. Tasempahaṃ-2 dhammaṃ desemi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevala paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi, taṃ kissa hetu? Ete hi gāmaṇi maṃdīpā maṃleṇā maṃtāṇā maṃsaraṇā viharanti.

Seyyathāpi gāmaṇi, yaṃ aduṃ khettaṃ hīnaṃ jaṅgalaṃ [PTS Page 316] [\q 316/] ūsaraṃ pāpabhumi. Evameva mayhaṃ aññatitthiyā samaṇabrāhmaṇā paribbājakā, tesampahaṃ dhammaṃ desemi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi. Taṃ kissa hetu? Appeva nāma ekapadampi ājāneyyuṃ, taṃ nesaṃ assa dīgharattaṃ hitāya sukhāya.

Seyyathāpi gāmaṇi, purisassa tayo udakamaṇikā, eko udakamaṇiko acchiddo ahārī-3 aparihārī, eko udakamaṇiko acchiddo hārī parihārī, eko udakamaṇiko chiddo hārī parihārī. Taṃ kimmaññasi gāmaṇi asu pariso udakaṃ nikkhipitukāmo kattha paṭhamaṃ nikkhipeyya yo vā so udakamaṇiko acchiddo ahārī parihārī, yo vā so udakamaṇiko acchiddo hārī parihārī, yo vā so udakamaṇiko chiddo hārī parihārīti.

1. Osaraṃ - aṭṭhakathā, syā.
2. Tesāhaṃ - sayā, Tesamyāhaṃ - machasaṃ
3. Āhāri - sī: sabbattha

[BJT Page 574] [\x 574/]

Asu bhante puriso udakaṃ nikkhipitukāmo yo so udakamaṇiko acchiddo ahārī aparihārī tattha nikkhipeyya, tattha nikkhipitvā yo so udakamaṇiko acchiddo hārī parihārī tattha nikkhipeyya, tattha nikkhipitvā yo so udakamaṇiko chiddo hārī parihārī tattha nikkhipeyyāpi nopi nikkhipeyya, taṃ kissa hetu? Antamaso bhaṇḍadhovanampi-1 bhavissatiti.

Seyyathāpi gāmaṇi yo so udakamaṇiko acchiddo ahārī aparihārī, evameva mayhaṃ bhikkhubhikkhuniyo, tesāhaṃ dhammaṃ desemi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi, taṃ kissa hetu? Ete hi gāmaṇi, maṃdīpā maṃleṇā maṃtāṇā maṃsaraṇā viharanti.

Seyyathāpi gāmaṇi, yo so udakamaṇiko acchiddo hārī parihārī, evameva mayhaṃ upāsakaupāsikāyo. Tesampahaṃ [PTS Page 317] [\q 317/] dhammaṃ desemi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi, taṃ kissa hetu? Ete hi gāmaṇi maṃdīpā maṃleṇā maṃtāṇā maṃsaraṇā viharanti.

Seyyathāpi gāmaṇi, yo so udakamaṇiko jiddo hārī parihārī, evameva mayhaṃ aññatitthiyā samaṇabrāhmaṇaparibbājakā, tesampahaṃ dhammaṃ desemi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi. Taṃ kissa hetu? Appeva nāma ekapadampi ājāneyyuṃ, taṃ nesaṃ assa dīgharattaṃ hitāya sukhāyāti.

Evaṃ vutte asibandhakaputto gāmaṇī bhagavantaṃ etadavoca: abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷahassa vā maggaṃ ācikkheyya andhakāre vā tela pajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅgañca, upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

8. 1. 8

Saṅkhadhamasuttaṃ

422. Ekaṃ samayaṃ bhagavā nālandāyaṃ viharati pāvārikambavane. Atha kho asibandhakaputto gāmaṇi yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho asibandhakaputto gāmaṇī bhagavantaṃ etadavoca: kathannukho gāmaṇi, nigaṇṭho nātaputto sāvakānaṃ dhammaṃ desetīti

1. Bhaṇḍadhovanamattampi - sīmu.

[BJT Page 576] [\x 576/]

Evaṃ kho bhante nigaṇṭho nātaputto sāvakānaṃ dhammaṃ deseti: yo koci pāṇamatipāteti-1 sabbo so āpāyiko nerayiko. Yo koci adinnamādiyati sabbo so āpāyiko nerayiko. Yo koci kāmesu micchā carati sabbo so āpāyiko nerayiko. Yo koci musā haṇati sabbo so āpāyiko nerayiko. Yaṃ bahulaṃ yaṃ bahulaṃ viharati tena tena niyyatīti. 2 Evaṃ kho bhante nigaṇṭho nātaputto sāvakānaṃ dhammaṃ desetīti.

Yaṃ bahulaṃ yaṃ bahulañca gāmaṇi viharati tena [PTS Page 318] [\q 318/] tena niyyatīti evaṃ sante na koci āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nātaputtassa vacanaṃ. Taṃ kimmaññasi gāmaṇi yo so puriso pāṇātipātī, rattiyā vā divasassa vā samayāsamayaṃ upādāya, katamo bahutaro samayo yaṃ vā so pāṇaṃ atipāteti yaṃ vā so pāṇaṃ nātipātetīti.

Yo so bhante puriso pāṇātipātī, rattiyā vā divasassa vā samayāsamayaṃ upādāya appataro so samayo yaṃ so pāṇaṃ atipāteti. Atha kho so va bahutaro samayo yaṃ so pāṇaṃ nātipātetīti. Yaṃ bahulaṃ yaṃ bahulañca gāmaṇi viharati tena tena nīyyatīti evaṃ sante na koci āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nātaputtassa vacanaṃ.

Taṃ kimmaññasi gāmaṇi, yo so puriso adinnādāyī, rattiyā vā divasassa vā samayāsamayaṃ upādāya katamo bahutaro samayo yaṃ vā so adinnaṃ ādiyati yaṃ vā so adinnaṃ nādiyatīti. Yo so bhante puriso adinnādāyī rattiyā vā divasassa vā samayāsamayaṃ upādāya, appataro so samayo yaṃ so adinnaṃ ādiyati, atha kho sova bahutaro samayo yaṃ so adinnaṃ nādiyatīti. Yaṃ bahulaṃ yaṃ bahulañca gāmaṇi viharati tena tena nīyyatīti, evaṃ sante na koci āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nātaputtassa vacanaṃ.

1. Matimāpeti - sī 1, 2, syā
2. Sīyyātīti - ni 1.

[BJT Page 578] [\x 578/]

Taṃ kimmaññasi gāmaṇi yo so puriso kāmesu micchācārī, rattiyā vā divasassa vā samayāsamayaṃ upādāya katamo bahutaro samayo yaṃ vā so kāmesu micchā carati, yaṃ vā so kāmesu micchā na caratīti. Yo so bhante puriso kāmesu micchācārī, rattiyā vā divasassa vā samayāsamayaṃ upādāya appataro so samayo yaṃ so kāmesu micchā carati. Atha kho sova bahutaro samayo yaṃ so kāmesu micchā na carati. Yaṃ bahulaṃ yaṃ bahulañca gāmaṇi viharati tena tena [PTS Page 319] [\q 319/] nīyayatīti, evaṃ sante na koci āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nātaputtassa vacanaṃ.

Taṃ kimmaññasi gāmaṇi, yo so puriso musāvādī rattiyā vā divasassa vā samayāsamayaṃ upādāya katamo bahutaro samayo yaṃ vā so musā bhaṇati, yaṃ vā so musā na bhaṇatīti. Yo so bhante puriso musāvādī rattiyā vā divasassa vā samayāsamayaṃ upādāya appataro so samayo yaṃ so musā bhaṇati. Atha kho sova bahutaro samayo yaṃ so musā na bhaṇatīti. Yaṃ bahulaṃ yaṃ bahulañca gāmaṇi viharati tena tena nīyyatīti, evaṃ sante na koci āpāyiko nerayiko bhavissati yathā nigaṇṭhassa nātaputtassa vacanaṃ.

Idha gāmaṇi ekacco satthā evaṃvādī hoti evaṃ diṭṭhi: yo koci pāṇamatipāteti sabbo so āpāyiko nerayiko, yo koci adinnaṃ ādiyati sabbo so āpāyiko nerayiko, yo koci kāmesu micchā carati sabbo so āpāyiko nerayiko, yo koci musā bhaṇati sabbo so āpāyiko nerayikoti. Tasmiṃ kho pana gāmaṇi satthari sāvako abhippasanno hoti, tassa evaṃ hoti mayhaṃ kho satthā evaṃ vādī evaṃ diṭṭhi: "yo koci pāṇamatipāteti sabbo so āpāyiko nerayikoti. Atthi kho pana mayā pāṇo atipātito-1 ahampi āpāyiko nerayikoti diṭṭhiṃ paṭilabhati. Taṃ gāmaṇi vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā-2 yathābhataṃ nikkhitto evaṃ niraye.

1. Atimāpito-sī 1, 2, syā.
2. Nissajitvā - syā.

[BJT Page 580] [\x 580/]

Mayhaṃ kho satthā evaṃ vādī evaṃ diṭṭhi: "yo koci adinnaṃ ādiyati sabbo so āpāyiko nerayiko" ti. Atthi kho pana mayā adinnaṃ ādinnaṃ, ahampamhi āpāyiko nerayikoti diṭṭhiṃ paṭilabhati, taṃ gāmaṇi vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.

Mayhaṃ kho satthā evaṃ vādī evaṃ diṭṭhi: "yo koci kāmesu micachā carati, sabbo [PTS Page 320] [\q 320/] so āpāyiko nerayiko" ti. Atthi kho pana mayā kāmesu micchāciṇṇaṃ-1 , ahampamhi āpāyiko nerayikoti diṭṭhiṃ paṭilabhati, taṃ gāmaṇi vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.

Mayhaṃ kho satthā evaṃ vādī evaṃ diṭṭhi: "yo koci musā bhaṇati sabbo so āpāyiko nerayiko" ti. Atthi kho pana mayā musā bhaṇitaṃ ahampamhi āpāyiko nerayikoti diṭṭhiṃ paṭilabhati, taṃ gāmaṇi vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.

Idha pana gāmaṇi tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So aneka pariyāyena pāṇātipātaṃ garahati vigarahati pāṇātipātāviramathāti cāha, adinnādānaṃ garahati vigarahati ādinnādānā viramathāti cāha, kāmesu micchācāraṃ garahati vigarahati kāmesu micchācārā viramathāti cāha, musāvādaṃ garahati vigarahati musāvādā viramathāti cāha.

Tasmiṃ kho pana gāmaṇi satthari sāvako abhippasanno hoti, so iti paṭisaṃcikkhati:

Bhagavā kho anekapariyāyena pāṇātipātaṃ garahati vigarahati pāṇātipātā viramathāti cāha: atthi kho pana mayā pāṇo atipātito yāvatako vā tāvatako vā; yo kho pana mayā pāṇo atipātito yāvatako vā tāvatako vā, taṃ na suṭṭhu taṃ na sādhu. Ahañceva kho pana tappaccayā vippaṭisārī assaṃ na me taṃ pāpakaṃ-2 kammaṃ akataṃ bhavissatīti, so iti paṭisaṅkhāya taṃ ceva pāṇātipātaṃ pajahati, āyatiñca pāṇātipātā paṭivirato hoti; evametassa pāpassa kammassa pahānaṃ hoti, evametassa pāpassa kammassa samatikkamo hoti.

1. Micchācārāciṇṇaṃ syā.
2. Pāpaṃ - sī.

[BJT Page 582] [\x 582/]

Bhagavā kho anekapariyāyena adinnādānaṃ garahati vigarahati adinnādāna viramathāti cāha: atthi kho pana mayā adinnaṃ ādinnaṃ yāvatakaṃ vā tāvatakaṃ vā; yaṃ kho pana mayā adinnaṃ ādinnaṃ yāvatakaṃ vā tāvatakaṃ vā, taṃ na suṭṭhu taṃ na sādhu. Ahañceva kho pana tappaccayā vippaṭisārī assaṃ na me taṃ pāpakaṃ kammaṃ akataṃ bhavissatīti, so iti paṭisaṅkhāya tañceva [PTS Page 321] [\q 321/] adinnādānaṃ pajahati, āyatiñca adinnādānā paṭivirato hoti; evametassa pāpassa kammassa pahānaṃ hoti, evametassa pāpassa kammassa samatikkamo hoti.

Bhagavā kho anekapariyāyena kāmesu micchācāraṃ garahati vigarahati kāmesu micchācārā viramathāti cāha: atthi kho pana mayā kāmesu micchāciṇṇaṃ yāvatakaṃ vā tāvatakaṃ vā; yaṃ kho pana mayā kāmesu micchāciṇṇaṃ yāvatakaṃ vā tāvatakaṃ vā, taṃ na suṭṭhu taṃ na sādhu. Ahañceva kho pana tappaccayā vippaṭisārī assaṃ na me taṃ pāpakaṃ kammaṃ akataṃ bhavissatīti, so iti paṭisaṅkhāya taṃ ceva kāmesu micchācāraṃ pajahati, āyatiñca kāmesu micchācārā paṭivirato hoti; evametassa pāpassa kammassa pahānaṃ hoti, evametassa pāpassa kammassa samatikkamo hoti.

Bhagavā kho anekapariyāyena musāvādaṃ garahati vigarahati musāvadā viramathāti cāha: atthi kho pana mayā musā bhaṇitaṃ yāvatakaṃ vā tāvatakaṃ vā; yaṃ kho pana mayā musā bhaṇitaṃ yāvatakaṃ vā tāvatakaṃ vā, taṃ na suṭṭhu taṃ na sādhu. Ahañceva kho pana tappaccayā vippaṭisārī assaṃ na me taṃ pāpakaṃ kammaṃ akataṃ bhavissatīti, so iti paṭisaṅkhāya taṃ ceva musāvādaṃ pajahati, āyatiñca musāvādā paṭivirato hoti; evametassa pāpassa kammassa pahānaṃ hoti, evametassa pāpassa kammassa samatikkamo hoti.

So pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti adinnādānaṃ pahāya adinnādānā paṭivirato hoti, kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti, musāvādaṃ pahāya musāvādā paṭivirato hoti, pisuṇāvācaṃ pahāya pisuṇāyavācāya paṭivirato hoti, pharusaṃvācaṃ pahāya pharusāya vācāya paṭivirato hoti, samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, abhijjhaṃ pahāya anabhijjhālū hoti, vyāpādadosaṃ [PTS Page 322] [\q 322/] pahāya abyāpannacitto hoti, micchādiṭṭhiṃ pahāya sammādiṭṭhiko hoti.

Sa kho so gāmaṇi ariyasāvako evaṃ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadhotiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi gāmaṇi balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya, evameva kho gāmaṇi evaṃ bhāvitāya mettāya cetovimuttiyā evaṃ bahulīkatāya yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati.

[BJT Page 584] [\x 584/]

Sa kho so gāmaṇi ariyasāvako evaṃ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadhotiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi gāmaṇi balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya, evameva kho gāmaṇi evaṃ bhāvitāya karuṇāya cetovimuttiyā evaṃ bahulīkatāya yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati.

Sa kho so gāmaṇi ariyasāvako evaṃ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadhotiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi gāmaṇi balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya, evameva kho gāmaṇi evaṃ bhāvitāya muditāya cetovimuttiyā evaṃ bahulīkatāya yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati.

Sa kho so gāmaṇi ariyasāvako evaṃ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadhotiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Seyyathāpi gāmaṇi balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya, evameva kho gāmaṇi evaṃ bhāvitāya upekhāya cetovimuttiyā evaṃ bahulīkatāya yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati.

Evaṃ vutte asibandhakaputto gāmaṇī bhagavantaṃ etadavoca: abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷahassa vā maggaṃ ācikkheyya andhakāre vā tela pajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅgañca, upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

8. 1. 9

Kulasuttaṃ

423. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena nālandā tadavasari. [PTS Page 323] [\q 323/] tatra sudaṃ bhagavā nālandāyaṃ viharati pāvārikambavane. Tena kho pana samayena nālandā dubbhikkhā hoti dvihitikā-1. Setaṭṭhikā-2. Salākāvuttā. Tena kho pana samayena nigaṇṭho nātaputto nālandāyaṃ paṭivasati mahatiyā nigaṇṭhaparisāya saddhiṃ. Atha kho asibandhakaputto gāmanī nigaṇṭhasāvako yena nigaṇṭho nātaputto tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṃ nātaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho asibandhakaputtaṃ gāmaṇīṃ nigaṇṭho nātaputto etadavoca:

Ehi tvaṃ gāmaṇi, samaṇassa gotamassa vādaṃ āropehi, evante kalyāṇo kittisaddo abbhuggacchati: "asibaddhakaputtena gāmaṇinā samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropito" ti. Kathaṃ panāhaṃ bhante samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmīti. Ehi tvaṃ gāmaṇi, yena samaṇo gotamo tenupasaṅkama upasaṅkamitvā samaṇaṃ gotamaṃ evaṃ vadehi: nanu bhante bhagavā anekapariyāyena kulānaṃ anuddayaṃ-3. Vaṇṇeti, anurakkhaṃ vaṇṇeti, anukampaṃ vaṇṇetīti.

1. Duhitikā katthavi
2. Setaṭṭhikā - aṅguttara
3. Anudayaṃ - sī 1, 2. Syā.

[BJT Page 586] [\x 586/]

Sace te gāmaṇi samaṇo gotamo evaṃ phuṭṭho evaṃ vyākaroti: "evaṃ gāmaṇi tathāgato anekapariyāyena kulānaṃ anuddayaṃ vaṇṇoti, anurakkhaṃ vaṇṇeti, anukampaṃ vaṇṇetī" ti tamenaṃ tvaṃ evaṃ vadeyyāsi: atha kiñcarahi bhante bhagavā dubbhikkhe dvihitike setaṭṭhike salākāvutte mahatā bhikkhusaṅghena saddhiṃ cārikaṃ carati? Ucchedāya bhagavā kulānaṃ paṭipanno, anayāya bhagavā kulānaṃ paṭipanno, upaghātāya bhagavā kulānaṃ paṭipannoti. Imaṃ kho te gāmaṇi samaṇo gotamo ubhato koṭikaṃ pañhaṃ phuṭṭho neva sakkhīti uggilituṃ neva sakkhīti ogilitunti.

[PTS Page 324] [\q 324/] evaṃ bhanteti kho asibandhakaputto gāmaṇi nigaṇṭhassa nātaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṃ nātaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho asibandhakaputto gāmaṇi bhagavantaṃ etadavoca: "nanu bhante bhagavā anekapariyāyena kulānaṃ anuddayaṃ vaṇṇeti, anurakkhaṃ vaṇṇeti, anukampaṃ vaṇṇetīti. " Evaṃ gāmaṇi tathāgato anekapariyāyena kulānaṃ anuddayaṃ vaṇṇeti, anurakkhaṃ vaṇṇeti, anukampaṃ vaṇṇetīti. Atha kiñcarahi bhante bhagavā dukhikkhe dvīhitike setaṭṭhike, salākāvutte mahatā bhikkhusaṅghena saddhiṃ cārikaṃ carati? Ucchedāya bhagavā kulānaṃ paṭipanno, anayāya bhagavā kulānaṃ paṭipanno, upaghātāya bhagavā kulānaṃ paṭipannoti.

Ito so gāmaṇi ekanavuto kappo-2. , Yamahaṃ anussarāmi. Nābhijānāmi kiñcikulaṃ pakkabhikkhāanuppadānamattena-3 upahatapubbaṃ atha kho yāni tāni kulāni aḍḍhāni mahaddhanāni mahabhogāni pahūtajātarūparajatāni pahūtacittupakaraṇāni pahūtadhanadhaññāni, sabbāni tāni dānasambhūtāni ceva saccasambhūtāni ca saññamasambhūtāni ca. -4.

Aṭṭha kho gāmaṇī hetu aṭṭha paccayā kulānaṃ upaghātāya. Rājato vā kulāni upaghātaṃ gacchanti, corato vā kulāni upaghātaṃ gacchanti, aggito vā kulāni upaghātaṃ gacchanti, udakato vā kulāni upaghātaṃ gacchanti, nihitaṃ vā nādhigacchanti, -5. Duppayuttā vā kammantaṃ jahanti, -6. Kulānaṃ vā kulaṅgāro uppajjati yo te bhoge [PTS Page 325] [\q 325/] vikirati vidhamati viddhaṃseti, aniccatāyeva aṭṭhamīti. Ime kho gāmaṇi aṭṭhahetu aṭṭhapaccayā kulānaṃ upaghātāya. Imesu kho gāmiṇi aṭṭhasu hetusu aṭṭhasu paccayesu santesu saṃvijjamānesu yo maṃ evaṃ vadeyya: "ucchedāya bhagavā kulānaṃ paṭipanno, anayāya bhagavā kulānaṃ paṭipanno, upaghātāya bhagavā kulānaṃ paṭipannoti. Taṃ gāmaṇi vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajitvā yathābhataṃ nikkhitto evaṃ nirayeti.

-------------------------

1. Sakkhati - machasaṃ, syā, sī 2
2. Ekanavūtikappe - sīmu. Machasaṃ
3. Pakkhabhikkhādānena - syā
4. Sāmaññasambhūtāni ca - machasaṃ
5. Ṭhānāvigacchiti - machasaṃ
6. Kammanatā jahanti - sīmu.

[BJT Page 588] [\x 588/]

Evaṃ vutte asibandhakaputto gāmaṇī bhagavantaṃ etadavoca: abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷahassa vā maggaṃ ācikkheyya andhakāre vā tela pajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅgañca, upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

8. 1. 10

Maṇicūḷakasuttaṃ

424. Ekaṃ samayaṃ bhagavā rājagahe viharati veevane kalandakanivāpe. Tena kho pana samayena rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: "kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ, sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ. Patigaṇhanti samaṇā sakyaputtiyā jātarūparajata" nti.

Tena kho pana samayena manicūḷako gāmaṇī tassaṃ parisāyaṃ nisinno hoti. Atha kho maṇicūḷako gāmaṇī taṃ parisaṃ etadavoca: mā ayyā evaṃ avacuttha, na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ, na patigaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti. Asakkhi kho maṇicūḷako gāmaṇi taṃ parisaṃ saññapetuṃ. Atha kho maṇicūḷako gāmaṇi yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [PTS Page 326] [\q 326/] ekamantaṃ nisinno kho maṇiḷacūko gāmaṇi bhagavantaṃ etadavoca:

Idha bhante rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatinānaṃ ayamantarā kathā udapādi: kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ, sādiyanti samaṇā sākyaputtiyā jātarūparajataṃ, patigaṇhanti samaṇā sakyaputtiyā jātarūparajatanti. Evaṃ vuttāhaṃ bhante taṃ parisaṃ etadavoca: mā ayyā evaṃ avacuttha, na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ, na patigaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ, nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti. Asakkhiṃ khohaṃ taṃ bhante parisaṃ saññapetuṃ. Kaccāhaṃ bhante evaṃ vyākaramāno vuttavādī ceva bhagavato homi. Na ca bhagavantaṃ abhūtena abbhācikkhāmi, dhammassa cānudhammaṃ vyākaromi, na ca koci saha dhammiko vādānupāto gārayhaṃ ṭhānaṃ āgacchatīti

[BJT Page 590] [\x 590/]

Taggha tvaṃ gāmaṇi evaṃ vyākaramāno vuttavādī ceva me hosi, na ca maṃ abhūtena abbhācikkhasi, dhammassa cānudhammaṃ vyākarosi, na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgacchati. Na hi kappati gāmaṇi samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ, na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ, na patigaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ, nikkhitta maṇisuvaṇṇā samaṇā sākyaputtiyā apetajātarūparajatā.

Yassa kho gāmaṇi jātarūparajataṃ kappati, pañcapi tassa kāmaguṇā kappanti. Yassa pañcakāmaguṇā kappanti, ekaṃsenetaṃ gāmaṇi dhāreyyāsi: assamaṇadhammo asakkiyaputtiyadhammoti. Api cāhaṃ gāmaṇi evaṃ vadāmi: tiṇaṃ tiṇatthikena pariyesitabbaṃ, dāruṃ dārutthikena pariyesitabbaṃ, sakaṭaṃ sakaṭatthikena pariyesitabbaṃ puriso purisatthikena [PTS Page 327] [\q 327/] pariyesitabbo. Natvevāhaṃ gāmaṇi kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmīti

8. 1. 11

Bhadrakasuttaṃ

425. Ekaṃ samayaṃ bhagavā mallesu-1 viharati uruvelakappaṃ nāma mallānaṃ nigamo. Atha kho bhadrako-2 gāmaṇī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho bhadrako gāmaṇī bhagavantaṃ etadavoca: sādhu me bhante bhagavā dukkhassa samudayañca atthagamañca desetuti. Ahañce-3 te gāmaṇi atītaṃ addhānaṃ ārabbha dukkhassa samudayañca atthagamañca deseyyaṃ: "evaṃ ahosi atītamaddhāna" nti tatra te siyā kaṅkhā siyā vimati. Ahañce te gāmaṇi anāgatamaddhānaṃ ārabbha dukkhassa samudayañca atthagamañca deseyyaṃ. "Evaṃ bhavissati anāgatamaddhāna"nti tatrāpi te siyā kaṅkhā siyā vimati. Api cāhaṃ gāmaṇi idheva nisinno ettha ca te nisinnassa dukkhassa samudayañca atthagamañca desissāmi. Taṃ suṇohi, sādhukaṃ manasi karohi, bhāsissāmīti. Evaṃ bhanteti kho bhadrako gāmaṇi bhagavato paccassosi bhagavā etadavoca:

1. Malatesu - sī 1, 2
2. Bhadragato - sī 1, gandhabhako - syā
3. Ahañca sī 1, syā.

[BJT Page 592] [\x 592/]

Taṃ kimmaññasi gāmaṇi atthi te uruvelakappe manussā yesante [PTS Page 328] [\q 328/] vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti. Atthi me bhante uruvelakappe manussā yesaṃ me vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti. Atthi pana te gāmaṇi uruvelakappe manussā yesante vadhena vā bandhena vā garahāya vā nūppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti. Atthi me bhante uruvelakappe manussā yesaṃ me vadhena vā bandhena vā jāniyā vā garahāya vā nūppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti.

Konu kho gāmaṇi hetu kho paccayo yena te ekaccānaṃ uruvelakappiyānaṃ manussānaṃ vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā?. Ko pana gāmaṇi hetu ko paccayo yena te ekaccānaṃ uruvelakappiyānaṃ manussānaṃ vadhena vā bandhena vā jāniyā vā garahāya vā nūppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti. Yesaṃ me bhante uruvelakappiyānaṃ manussānaṃ vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā atthi me tesu chandarāgo. Yesaṃ pana me bhante uruvelakappiyānaṃ manussānaṃ vadhena vā bandhena vā jāniyā vā garahāya vā nūppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā natthi me tesu chandarāgoti.

Iminā tvaṃ gāmaṇi dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgate nayaṃ nehi, yaṃ kho kiñci atītamaddhānaṃ dukkhaṃ uppajjamānaṃ uppajjati. Sabbantaṃ chandamūlakaṃ chandanidānaṃ, chando hi mūlaṃ dukkhassa yaṃ hi kiñci anāgatamaddhānaṃ dukkhaṃ uppajjamānaṃ uppajjissati, sabbantaṃ chandamūlakaṃ chandanidānaṃ chando hi mūlaṃ dukkhassāti. Acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitamidaṃ bhante bhagavatā "yaṃ kiñci -1 atītamaddhānaṃ dukkhaṃ uppajjamānaṃ [PTS Page 329] [\q 329/] uppajjati sabbantaṃ chandamūlakaṃ chandanidānaṃ, chando hi mūlaṃ dukkhassa. Yaṃ kiñci anāgatamaddhānaṃ dukkhaṃ uppajjamānaṃ uppajjissati sabbantaṃ chandamūlakaṃ chandanidānaṃ, chando hi mūlaṃ dukkhassāti. -2

1. Atītamaddhānanti pāṭho marammapotthake na dissate
2. Antarita pāṭhopi marammapotthake na dissate.

[BJT Page 594] [\x 594/]

Atthi me bhante ciravāsī-1. Nāma kumāro, bahi āvasathe-2. Paṭivasati, so khvāhaṃ bhante kālasseva vuṭṭhāya purisaṃ uyyojemi: "gaccha bhaṇe ciravāsiṃ kumāraṃ jānāhīti. Yāvakīvañca bhante so puriso nāgacchati tassa me hoteva aññathattaṃ; mā heva-3 ciravāsissa kumārassa kiñci ābādhayitthāti-4. Taṃ kimmaññasi gāmaṇi, ciravāsissa te kumārassa vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti. Ciravāsissa me bhante kumārassa vadhena vā bandhena vā jāniyā vā garahāya vā jīvitassapi siyā aññathattaṃ, kimpana me nūppajjissanti sokaparidevadukkhedomanassupāyāsāti. Imināpi kho etaṃ gāmaṇi pariyāyena veditabbaṃ "yaṃ kiñci dukkhaṃ uppajjamānaṃ uppajjati, sabbantaṃ chandamūlakaṃ chandanidānaṃ chando hi mūlaṃ dukkhassā" ti.

Taṃ kimmaññasi gāmaṇi yadā te ciravāsissa mātā adiṭṭhā āsi assutā, ahosi ciravāsissa mātuyā chando vā rāgo vā pemaṃ vāti. No hetaṃ bhante. Dassanaṃ vā te gāmaṇi āgamma savanaṃ vā te gāmaṇi āgamma evante ahosi: ciravāsissa mātuyā chando vā rāgo vā pemaṃ vāti. Evaṃ bhante. Taṃ kimmaññasi gāmaṇi. Ciravāsissa mātuyā te vadhena vā bandhena vā jāniyā vā garahāya vā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti. [PTS Page 330] [\q 330/] ciravāsissa mātuyā me bhante vadhena vā bandhena vā jāniyā vā garahāya vā jīvitassapi siyā aññathattaṃ, kimpana me nūppajjissanti sokaparidevadukkhadomanassupāyāsāti. Imināpi kho etaṃ gāmaṇi pariyāyena veditabbaṃ yaṃ kiñci dukkhaṃ uppajjamānaṃ uppajjati sabbantaṃ chandamūlakaṃ chandanidānaṃ, chandohi mūlaṃ dukkhassāti.

8. 1. 12

Rāsiyasuttaṃ

426. Atha kho rāsiyo gāmaṇi yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rāsiyo gāmaṇi bhagavantaṃ etadavoca: sutaṃ metaṃ bhante samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lūkhājīviṃ ekaṃsena upavadati upakkosatīti. Ye te bhante evamāhaṃsu: samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lukhajīviṃ ekaṃsena upavadati upakkosatīti. Kacci te bhante bhagavato vuttavādino na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ vyākaronti, na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgacchatīti.

1. Ciranivāsī - sī 1, 2.
2. Āvāsake - aṭṭhakathā
3. Hevaṃ - syā
4. Ābādhayethāti - syā

[BJT Page 596] [\x 596/]

Ye te gāmaṇi evamāhaṃsu: samaṇo gotamo sabbaṃ tapaṃ garahati, sabbaṃ tapassiṃ lukhajīviṃ ekaṃsena upavadati, upakkosatīti, na me te vuttavādino, abbhācikkhanti ca pana maṃ te asatā abhūtena-1. Dve me gāmaṇi antā pabbajitena na sevitabbā: yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito. Yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasaṃhito, ete te gāmaṇi ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā [PTS Page 331] [\q 331/] cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamā ca sā gāmaṇi majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā gāmaṇi majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

 Tayo kho me gāmaṇi kāmabhogino santo saṃvijjamānā lokasmiṃ. Katame tayo. Idha gāmaṇi ekacco kāmabhogī adhammena bhoge pariyesati sāhasena adhammena bhoge pariyesitvā sāhasena na attānaṃ sukheti pīṇeti na saṃvibhajati-2 na puññāni karoti, idha pana gāmaṇī, ekacco kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti pīṇeti na saṃvibhajati na puññāni karoti. Idha pana gāmaṇi ekacco kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni ca karoti.

Idha pana gāmaṇi ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi. Dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi [PTS Page 332] [\q 332/] na attānaṃ sukheti pīṇeti, na saṃvibhajati, na puññāni karoti. Idha pana gāmaṇi ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi. Dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṃ sukheti pīṇeti na saṃvibhajati na puññāni karoti. Idha pana gāmaṇi ekacco kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṃ sukheti pīṇeti saṃvibhajati puññāni ca karoti.

1. Asatā tucchā abhūtena machasaṃ 2. Saṃvibhajjati - sī 1, 2

[BJT Page 598] [\x 598/]

Idha pana gāmaṇi ekacco kāmabhogī dhammena bhoge pariyesati asahasena, dhammena bhoge pariyesitvā asāhasena na attānaṃ sukheti pīṇeti na saṃvibhajati na puññāni karoti. Idha pana gāmaṇi, ekacco kāmabhogī dhammena bhoge pariyesati asahāsena. Dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti na saṃvibhajati na puññāni karoti. Idha pana gāmaṇi ekacco kāmabhogī dhammena bhoge pariyesati asāhasena. Dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni ca karoti. Te ca bhoge gathito-1. Mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjati. Idha pana gāmaṇi ekacco kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena [PTS Page 333] [\q 333/] attānaṃ sukheti pīṇeti saṃvibhajati puññāni ca karoti. Te ca bhoge agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapaññe paribhuñjati.

Tatra gāmaṇi yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena na attānaṃ sukheti pīṇeti na saṃvibhajati na puññāni karoti, ayaṃ gāmaṇi kāmabhogī tīhi ṭhānehi gārayho. Katamehi tīhi ṭhānehi gārayho. Adhammena bhoge pariyesati sāhasenāti iminā paṭhamena ṭhānena gārayho, na attānaṃ sukheti pīṇetīti iminā dutiyena ṭhānena gārayho, na saṃvibhajati na puññāni karotīti iminā tatiyena ṭhānena gārayho. Ayaṃ gāmiṇī kāmabhogī imehi tīhi ṭhānehi gārayho.

Tatra gāmaṇi yvāyaṃ kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena attānaṃ sukheti pīṇeti na saṃvibhajati na puññāni karoti, ayaṃ gāmaṇi kāmabhogī tīhi ṭhānehi gārayho. Ekena ṭhānena pāsaṃso. Katamehi dvīhi ṭhānehi gārayho?

Adhammena bhoge pariyesati sāhasenāti iminā paṭhamena ṭhānena gārayho, na saṃvibhajati na puññāni karotīti iminā dutiyena ṭhānena gārayho. Katamena ekena ṭhānena pāsaṃso: attānaṃ sukheti pīṇetīti. Iminā ekena ṭhānena pāsaṃso, ayaṃ gāmaṇī kāmabhogī imehi dvihī ṭhānehi gārayho, iminā ekena ṭhānena pāsaṃso.

1. Gadhito - machasaṃ, syā.

[BJT Page 600] [\x 600/]

Tatra gāmaṇi yvāyaṃ-1. Kāmabhogī adhammena bhoge pariyesati sāhasena, adhammena bhoge pariyesitvā sāhasena [PTS Page 334] [\q 334/] attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti, ayaṃ gāmaṇi kāmabhogī ekena ṭhānena gārayho. Dvihi ṭhānehi pāsaṃso. Katamena ekena ṭhānena gārayho? Adhammena bhoge pariyesati sāhasenāti iminā ekena ṭhānena gārayho, katamehi dvīhi ṭhānehi pāsaṃso: attānaṃ sukheti pīṇetīti iminā paṭhamena ṭhānena pāsaṃso. Saṃvibhajati puññāni karotīti iminā dutiyena ṭhānena pāsaṃso. Ayaṃ gāmaṇi kāmabhogī iminā ekena ṭhānena gārayho. Imehi dvīhi ṭhānehi pāsaṃso.

Tatra gāmaṇī yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi. Dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṃ sukheti pīṇeti. Na saṃvibhajati na puññāni karoti. Ayaṃ gāmaṇi kāmabhogī dvīhi ṭhānehi pāsaṃso, dvīhi ṭhānehi gārayho. Katamehi dvīhi ṭhānehi pāsaṃso: dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṃso, attānaṃ sukheti pīṇetīti iminā dutiyena ṭhānena pāsaṃso, katamehi dvīhi ṭhānehi gārayho: adhammena bhoge pariyesati sāhasenāti iminā paṭhamena ṭhānena gārayho, na saṃvibhajati na puññāni karotīti iminā dutiyena ṭhānena gārayho. Ayaṃ gāmaṇi kāmabhogī imehi dvīhi ṭhānehi pāsaṃso, imehi dvīhi ṭhānehi gārayho.

1. Soyaṃ- sī 1.

[BJT Page 602] [\x 602/]

Tatra gāmaṇī yvāyaṃ kāmabhogī dhammādhammena bhoge pariyesati sāhasenapi asāhasenapi, dhammādhammena bhoge pariyesitvā sāhasenapi asāhasenapi attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti. Ayaṃ gāmaṇi kāmabhogī tihi ṭhānehi pāsaṃso, ekena ṭhānena gārayho. Katamehi tīhi ṭhānehi pāsaṃso: dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṃso, attānaṃ sukheti pīṇetīti iminā dutiyena ṭhānena [PTS Page 335] [\q 335/] pāsaṃso, saṃvibhajati puññāni karotīti iminā tatiyena ṭhānena pāsaṃso. Katamena ekena ṭhānena gārayho: adhammena bhoge pariyesati sāhasenāti iminā ekena ṭhānena gārayho. Ayaṃ gāmaṇi kāmabhogī imehi tīhi ṭhānehi pāsaṃso. Iminā ekena ṭhānena gārayho.

Tatra gāmaṇi yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena na attānaṃ sukheti pīṇeti na saṃvibhajati na puññāni karoti. Ayaṃ gāmaṇi kāmabhogī ekena ṭhānena pāsaṃso, dvīhi ṭhānehi gārayho. Katamena ekena ṭhānena pāsaṃso: dhammena bhoge pariyesati asāhasenāti iminā ekena ṭhānena pāsaṃso. Katamehi dvīhi ṭhānehi gārayho: na attānaṃ sukheti pīṇetīti iminā paṭhamena ṭhānena gārayho, na saṃvibhajati na puññāni karotīti iminā dutiyena ṭhānena gārayho. Ayaṃ gāmaṇi kāmabhogī iminā ekena ṭhānena pāsaṃso, imehi dvīhi ṭhānehi gārayho.

[PTS Page 336] [\q 336/] tatra gāmaṇi yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti, na saṃvibhajati, na puññāni karoti, ayaṃ gāmaṇi kāmabhogī dvīhi ṭhānehi pāsaṃso, ekena ṭhānena gārayho. Katamehi dvīhi ṭhānehi pāsaṃso: dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṃso, attānaṃ sukheti pīṇetīti iminā dutiyena ṭhānena pāsaṃso. Katamena ekena ṭhānena gārayho: na saṃvibhajati na puññāni karotīti iminā ekena ṭhānena gārayho. Ayaṃ gāmaṇi kāmabhogī imehi dvīhi ṭhānehi pāsaṃso, iminā ekena ṭhānena gārayho.

[BJT Page 604] [\x 604/]

Tatra gāmaṇi yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti. [PTS Page 337] [\q 337/] te ca bhoge gathito mucchito ajjhāpanno anādīnavadassāvī anissaraṇa pañño paribhuñjati, ayaṃ gāmaṇi kāmabhogī tīhi ṭhānehi pāsaṃso, ekena ṭhānena gārayho. Katamehi tīhi ṭhānehi pāsaṃso: dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṃso. Attānaṃ sukheti pīṇetīti iminā dutiyena ṭhānena pāsaṃso, saṃvibhajati puññāni karotīti iminā tatiyena ṭhānena pāsaṃso, katamena ekena ṭhānena gārayho: te ca bhoge gathito mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjatīti iminā ekena ṭhānena gārayho. Ayaṃ gāmaṇi kāmabhogī imehi tīhi ṭhānehi pāsaṃso, iminā ekena ṭhānena gārayho.

Tatra gāmaṇī yvāyaṃ kāmabhogī dhammena bhoge pariyesati asāhasena, dhammena bhoge pariyesitvā asāhasena attānaṃ sukheti pīṇeti saṃvibhajati puññāni karoti, [PTS Page 337] [\q 337/] te ca bhoge agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇa pañño paribhuñjati, ayaṃ gāmaṇi kāmabhogī catuhi ṭhānehi pāsaṃso. Katamehi catuhi ṭhānehi pāsaṃso: dhammena bhoge pariyesati asāhasenāti iminā paṭhamena ṭhānena pāsaṃso, attānaṃ sukheti pīṇetīti iminā dutiyena ṭhānena pāsaṃso, saṃvibhajati puññāni karotīti iminā tatiyena ṭhānena pāsaṃso, te ca bhoge agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjatīti iminā catutthena ṭhānena pāsaṃso. Ayaṃ gāmaṇi kāmabhogī imehi catuhi ṭhānehi pāsaṃso.

Tayome gāmaṇi tapassino lukhajīvino-1. Santo saṃvijjamānā lokasmiṃ. Katame tayo: idha gāmaṇi ekacco tapassī lukhajīvi saddhā-2. Agārasmā anagāriyaṃ pabbajito hoti: "appeva nāma kusalaṃ dhammaṃ adhigaccheyyaṃ, appeva nāma uttarimanussadhammā-3. Alamariyañāṇadassanavisesaṃ sacchikareyya" nti. So attānaṃ ātāpeti paritāpeti, kusalañca dhammaṃ nādhigacchati, uttarimanussaṃ dhammā alamariyañāṇadassanavisesaṃ na sacchikaroti.

Idha pana gāmaṇi ekacco tapassī lukhajīvī saddhā agārasmā anagāriyaṃ pabbajito hoti: "appeva nāma kusalaṃ dhammaṃ adhigaccheyyaṃ, appeva nāma uttarimanussadhammā alamariyañāṇadassanavisesaṃ sacchikareyya"nti. So attānaṃ ātāpeti paritāpeti, kusalañca kho dhammaṃ adhigacchati, uttariñca manussadhammā alamariyañāṇadassana visesaṃ na sacchikaroti.

1. Lukhājīvino - sī 1, 2
2. Saddo - syā
3. Uttarimanussadhammaṃ - syā.

[BJT Page 606] [\x 606/]

[PTS Page 338] [\q 338/] idha pana gāmaṇi ekacco tapassī lukhajīvī saddhā agārasmā anagāriyaṃ pabbajito hoti: "appevanāma kusalaṃ dhammaṃ adhigaccheyyaṃ, appevanāma uttarimanussadhammā alamariyañāṇadassanavisesaṃ sacchikareyya"nti. So attānaṃ ātāpeti paritāpeti, kusalañca dhammaṃ adhigacchati, uttarimanussadhammā alamariyañāṇadassanavisesaṃ sacchikaroti.

Tatra gāmaṇi yvāyaṃ tapassī lukhajīvī attānaṃ ātāpeti paritāpeti, kusalañca dhammaṃ nādhigacchati, uttariñca manussadhammā alamariyañāṇadassanavisesaṃ na sacchikaroti. Ayaṃ gāmaṇi tapassī lukhajīvi tīhi ṭhānehi gārayho. Katamehi tīhi ṭhānehi garayho: attānaṃ ātāpeti paritāpetīti iminā paṭhamena ṭhānena gārayho, kusalañca dhammaṃ nādhigacchatīti iminā dutiyena ṭhānena gārayho, uttariñca manussadhammā alamariyañāṇadassanavisesaṃ na sacchikarotīti iminā tatiyena ṭhānena gārayho. Ayaṃ gāmaṇi tapassī lukhajīvi imehi tīhi ṭhānehi gārayho.

Tatra gāmaṇi yvāyaṃ tapassī lukhajīvī attānaṃ ātāpeti paritāpeti, kusalaṃ hi kho dhammaṃ adhigacchati, uttariñca manussadhammā alamariyañāṇadassanavisesaṃ na sacchikaroti. Ayaṃ gāmaṇī tapassī lukhajīvi dvīhi ṭhānehi gārayho, ekena ṭhānena pāsaṃso. Katamehi dvīhi ṭhānehi gārayho: attānaṃ ātāpetaki paritāpetīti iminā paṭhamena ṭhānena gārayho. Uttariñca manussadhammā alamariyañāṇadassanavisesaṃ na sacchikarotīti iminā dutiyena ṭhānena gārayho. Katamena ekena ṭhānena pāsaṃso, kusalaṃ hi kho dhammaṃ adhigacchatīti iminā ekena ṭhānena pāsaṃso. Ayaṃ gāmaṇi tapassī lukhajīvī imehi dvīhi ṭhānehi gārayho, iminā ekena ṭhānena pāsaṃso.

[PTS Page 339] [\q 339/] tatra gāmaṇi yvāyaṃ tapassī lukhajīvī attānaṃ ātāpeti paritāpeti, kusalañca dhammaṃ adhigacchati, uttariñca manussadhammā alamariyañāṇadassanavisesaṃ sacchikaroti. Ayaṃ gāmaṇi, tapassī lukhajīvī erakena ṭhānena gārayho, dvīhi ṭhānehi pāsaṃso. Katamena ekena ṭhānena garayho: attānaṃ ātāpeti paritāpetīti iminā ekena ṭhānena gārayho. Katamehi dvīhi ṭhānehi pāsaṃso: kusalañca dhammaṃ adhigacchatīti iminā paṭhamena ṭhānena pāsaṃso, uttariñca manussadhammā alamariyañāṇadassanavisesaṃ sacchikarotīti iminā dutiyena ṭhānena pāsaṃso. Ayaṃ gāmaṇi tapassī lukhajīvī iminā ekena ṭhānena gārayho. Imehi dvīhi ṭhānehi pāsaṃso.

[BJT Page 608] [\x 608/]

Tisso imā gāmaṇi sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhi. Katamā tisso:

Yaṃ ratto rāgādhikaraṇaṃ attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti, rāge pahīne neva attavyābādhāyapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhi. Yaṃ duṭṭho dosādhikaraṇaṃ attavyābādhāyapi ceteti, paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti. Dose pahīne neva attavyābādhayapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti, sandiṭṭhikā [PTS Page 340] [\q 340/] nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhi. Yaṃ muḷho mohādhikaraṇaṃ attavyābādhāyapi ceteti paravyābādhāyapi ceteti, ubhayavyābādhāyapi ceteti, mehe pahīne neva attavyābādhāyapi ceteti, na paravyābādhāyapi ceteti, na ubhayavyābādhāyapi ceteti. Sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhi. Imā kho gāmaṇi tisso sandiṭṭhikā nijjarā akālikā ehipassikā opanayikā paccattaṃ veditabbā viññūhīti.

Evaṃ vutte rāsiyo gāmaṇī bhagavantaṃ etadavoca: abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷahassa vā maggaṃ ācikkheyya andhakāre vā tela pajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

[BJT Page 610] [\x 610/]

8. 1. 13

Pāṭaliyasuttaṃ

427. Ekaṃ samayaṃ bhagavā koliyesu viharati uttarakaṃ-1. Nāma koliyānaṃ nigamo. -2. Atha kho pāṭaliyo gāmaṇi yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho pāṭaliyo gāmaṇī bhagavantaṃ etadavoca: sutaṃ me taṃ bhante "samaṇo gotamo māyaṃ jānātī"ti. Ye te bhante evamāhaṃsu: "samaṇo gotame māyaṃ jānātī" ti, kacci te bhante bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ vyākaronti, na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgacchati, anabbhakkhātukāmā-2. Hi mayaṃ bhante bhagavantanti.

Ye te gāmaṇi evamāhaṃsu: "samaṇo gotamo māyaṃ jānātī" ti, vuttavādino ceva me te, na ca maṃ abhūtena abbhācikkhanti, dhammassa vānudhammaṃ vyākaronti, naca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgacchatīti. [PTS Page 341] [\q 341/] saccaṃ yeva kira bho mayaṃ tesaṃ samaṇabrāhmaṇānaṃ na saddahāma: samaṇo gotamo māyaṃ jānātīti. Samaṇo khalu bho gotamo māyāvīti. Yonu kho gāmaṇi evaṃ vadeti, "ahaṃ māyaṃ jānāmī" ti, so evaṃ vadeti, "ahaṃ māyāvī" ti. Tatheva taṃ bhagavā hoti, tatheva taṃ sugata hotīti. Tena hi gāmaṇi taññevettha paṭipucchissāmi, yathā te khameyya tathā naṃ vyākareyyāsi.

Taṃ kimmaññasi gāmaṇi, jānāsi tvaṃ gāmaṇi, koliyānaṃ lambacūḷake bhaṭeti, jānāmahaṃ bhante koliyānaṃ lambacūḷake bhaṭeti. Taṃ kimmaññasi gāmaṇi kimatthīyā koliyānaṃ lambacūḷakā bhaṭāti. Ye ca bhante koliyānaṃ corā te ca paṭisedhetuṃ, yāni ca koliyānaṃ duteyyāni tāni vahātuṃ-4, etadatthāya-5. Bhante koliyānaṃ lambacūḷakā bhaṭāti. Taṃ kimmaññasi gāmaṇi, jānāsi tvaṃ koliyānaṃ lambacūḷake bhaṭe sīlavante vā te dussīle vāti. Jānamahaṃ bhante koliyānaṃ lambacūḷake bhaṭe dussīle pāpadhamme, ye ca loke dussīlā pāpadhammā koliyānaṃ lambacūḷakā bhaṭā tesaṃ aññatarāti.

1. Uttara - machasaṃ, syā
2. Nigame - sī 2.
3. Anabbhācikkhātukāmā - machasaṃ
4. Pahātuṃ - syā
5. Etadatthiyā - machasaṃ.

[BJT Page 612] [\x 612/]

Yo nu kho gāmaṇi evaṃ vadeyya: "pāṭaliyo gāmaṇi jānāti koliyānaṃ lambacūḷake bhaṭe dussīle pāpadhamme, pāṭaliyopi gāmaṇi dussīlo pāpadhammo" ti, sammā nu kho so vadamāno vadeyyāti. No hetaṃ bhante, aññe bhante koliyānaṃ lambacūḷakā bhaṭā, aññe’hamasmi. Aññathādhammā koliyānaṃ lambacūḷakā bhaṭā, aññathādhammo’hamasmīti. [PTS Page 342] [\q 342/] tvaṃ hi gāmaṇi-1. Lacchasi-2. "Pāṭaliyo gāmaṇi jānāti koliyānaṃ lambacūḷake bhaṭe dussīle pāpadhamme, na ca pāṭaliyo gāmaṇi dussīlo pāpadhammo" ti. Kasmā-3, tathāgato na lacchati "tathāgato māyaṃ jānāti, na ca tathāgato māyāvī" ti.

Māyaṃ cāhaṃ gāmaṇi pajānāmi māyāya ca vipākaṃ, yathā paṭipanno ca māyāvī kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tañca pajānāmi. Pāṇātipātaṃ cāhaṃ gāmaṇi pajānāmi pāṇātipātassa ca vipākaṃ, yathā paṭipanno ca pāṇātipātī kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tañca pajānāmi. Adinnādānaṃ cāhaṃ gāmaṇi pajānāmi adinnādānassa ca vipākaṃ, yathā paṭipanno ca adinnādāyī kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tañca pajānāmi, kāmesu micchācāraṃ cāhaṃ gāmaṇi pajānāmi, kāmesumicchācārassa ca vipākaṃ, yathā paṭipanno ca kāmesu micchācārī kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tañca pajānāmi.

Musāvādaṃ cāhaṃ gāmaṇi pajānāmi musāvādassa ca vipākaṃ, yathā paṭipanno ca musāvādī kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tañca pajānāmi. Pisunāvācaṃ cāhaṃ gāmaṇi pajānāmi pisunāvācāya ca vipākaṃ, yathā paṭipanno ca pisunāvāco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tañca pajānāmi. Pharusavācaṃ cāhaṃ gāmaṇi pajānāmi pharusavācāya ca vipākaṃ, yathā paṭipanno ca pharusavāco kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tañca pajānāmi. [PTS Page 343] [\q 343/] samphappalāpaṃ cāhaṃ gāmaṇi pajānāmi samphappalāpassa ca vipākaṃ, yathā paṭipanno ca samphappalāpī kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tañca pajānāmi.

Abhijjhaṃ cāhaṃ gāmaṇi pajānāmi abhijjhāya ca vipākaṃ, yathā paṭipanno ca abhijjhālū kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tañca pajānāmi. Vyāpādapadosañcāhaṃ gāmaṇi pajānāmi vyāpādapadosassa ca vipākaṃ, yathā paṭipanno ca vyāpannacitto kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tañca pajānāmi. Micchādiṭṭhiñcāhaṃ gāmaṇī pajānāmi micchādiṭṭhiyā ca vipākaṃ, yathā paṭipanno ca micchādiṭṭhiko kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tañca pajānāmi.

1. Tvaṃ hi nāma gāmaṇi - machasaṃ, syā.
2. Naccha lacchasi - syā.
3. Tasmā - syā.

[BJT Page 614] [\x 614/]

Santi hi gāmaṇi eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: yo koci pāṇamatipāteti, sabbo so diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvediyati, yo koci adinnaṃ ādiyati, sabbo so diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvediyati, yo koci kāmesu micchā carati sabbo so diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvediyati, yo koci musā bhaṇati, sabbo so diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvediyatīti.

Dissati kho pana gāmaṇi idhekacco mālī kuṇḍalī sunahāto-1. Suvilitto kappitakesamassū itthikāmehi-2. Rājā maññe paricārento, tamenaṃ evamāhaṃsu: ambho ayaṃ puriso kiṃ akāsi mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti? Tamenaṃ [PTS Page 344] [\q 344/] evamāhaṃsu: ambho ayaṃ puriso rañño paccatthikaṃ pasayha jīvitā voropesi-3. Tassa rājā attamano abhihāramadāsi. Tenāyaṃ puriso mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti.

Dissati kho pana gāmaṇi idhekacco daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā-4. Dakkhiṇato nagarassa sīsaṃ jijjamāno, tamenaṃ evamāhaṃsu: ambho ayaṃ puriso kiṃ akāsi daḷhāya rajjuyā paccābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ jindatīti. Tamenaṃ evamāhaṃsu: ambho, ayaṃ puriso rājaverī itthiṃ vā purisaṃ vā jīvitā voropesi, tena naṃ rājāno gahetvā evarūpaṃ kammakāraṇaṃ kārontī ti-5. Taṃ kimmaññasi gāmaṇi api nū te evarūpaṃ diṭṭhaṃ vā sutaṃvāti. Diṭṭhañca no bhante sutañca sūyissati cāti.

Tatra gāmaṇi ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: "yo koci pāṇamatipāteti, sabbo so diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvediyatī" ti, saccaṃ vā te āhaṃsu musā vāti. Musā bhante. Ye pana te tucchaṃ musā vilapanti, sīlavanto vā te dussīlā vāti. [PTS Page 345] [\q 345/] dussīlā bhante. Ye pana te dussīlā pāpadhammā micchāpaṭipannā vā te sammāpaṭipannā cāti. Micchāpaṭipannā bhante. Ye pana te micchāpaṭipannā micchādiṭṭhikā vā te sammādiṭṭhikā cāti. Micchādiṭṭhikā bhante. Ye pana te micchādiṭṭhikā kallannu tesu pasiditunti. No hetaṃ bhante.

1. Sunahāto - machasaṃ, syā
2. Kāmesuhi - sī 1, 2
3. Voropati - syā
4. Nikkhamitvā - syā
5. Karaṇāni kārentīti - syā, Karaṇaṃ karonti - sī 1, 2
6. Tucchā - sī 1, 2.

[BJT Page 616] [\x 616/]

Dissati kho pana gāmaṇi idhekacco mālī kuṇḍalī sunahāto suvilitto kappitakesamassū itthikāmehi rājā maññe paricārento, tamenaṃ evamāhaṃsu: ambho ayaṃ puriso kiṃ akāsi mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti? Tamenaṃ evamāhaṃsu: ambho ayaṃ puriso rañño paccatthikaṃ pasayha jīvitā voropesi tassa rājā attamano abhihāramadāsi. Tenāyaṃ puriso mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti.

Dissati kho pana gāmaṇi idhekacco daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ jijjamāno, tamenaṃ evamāhaṃsu: ambho ayaṃ puriso kiṃ akāsi daḷhāya rajjuyā paccābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ jindatīti. Tamenaṃ evamāhaṃsu: ambho, ayaṃ puriso gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyi-3. Tena taṃ rājāno gahetvā evarūpaṃ kammakāraṇaṃ kārenti ti. Taṃ kimmaññasi gāmaṇi api nū te evarūpaṃ diṭṭhaṃ vā sutaṃ vāti? Diṭṭhañca no bhante sutañca suyissati cāti. [PTS Page 346] [\q 346/] tatra gāmaṇi, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino "yo koci adinnaṃ ādiyati, sabbo so diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvediyatī" ti. Saccaṃ vā te āhaṃsu musā vāti? Musā bhante. Ye pana te tucchaṃ musā vilapanti, sīlavanto vā te dussīlā cāti. Dussīlā bhante. Ye pana te dussīlā pāpadhammā micchāpaṭipannā vā te sammāpaṭipannā vāti. Micchāpaṭipannā bhante. Ye pana te micchāpaṭipannā micchādiṭṭhikā vā te sammādiṭṭhikā vāti. Micchādiṭṭhikā bhante. Ye pana te micchādiṭṭhikā kallannu tesu pasīditunti. No hetaṃ bhante.

Dissati kho pana gāmaṇi idhekacco mālī kuṇḍalī sunahāto suvilitto kappitakesamassū itthikāmehi rājā maññe paricārento, tamenaṃ evamāhaṃsu: ambho, ayaṃ puriso kiṃ akāsi mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti? Tamenaṃ evamāhaṃsu: ambho ayaṃ puriso rañño paccatthikassa dāresu sañcarittaṃ āpajji. Tassa rājā attamano abhihāramadāsi. Tenāyaṃ puriso mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti.

Dissati kho pana gāmaṇi, idhekacco daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ jijjamāno, tamenaṃ evamāhaṃsu: ambho ayaṃ puriso kiṃ akāsi daḷhāya rajjuyā paccābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ jindatīti? Tamenaṃ evamāhaṃsu: ambho, ayaṃ puriso kulitthisu kulakumārīsu cārittaṃ āpajji. Tena naṃ rājāno gahetvā evarūpaṃ kammakāraṇaṃ kārentī ti. Taṃ kimmaññasi gāmaṇi, api nu te evarūpaṃ diṭṭhaṃ vā sutaṃ vāti? Diṭṭhiñca no bhante sutañca suyissati cāti. Tatra gāmaṇi, ye te samaṇa brāhmaṇā evaṃvādino evaṃdiṭṭhino "yo koci kāmesu micchācarati, sabbo so diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvediyatī" ti. Saccaṃ vā te āhaṃsu musā vāti. Musā bhante. Ye pana te tucchaṃ-6. Musā vilapanti, sīlavanto vā te dussīlā vāti. Dussīlā bhante. Ye pana te dussīlā pāpadhammā micchāpaṭipannā vā te sammāpaṭipannā cāti. Micchāpaṭipannā bhante. Ye pana te micchāpaṭipannā micchādiṭṭhikā vā te sammādiṭṭhikā vāti. Micchādiṭṭhikā bhante. Ye pana te micchādiṭṭhikā kallannu tesu pasīditunti. No hetaṃ bhante.

1. Adinnaṃ ādiyati - syā
2. Abhihāra - machasaṃ, syā
3. Ādiyati - syā
4. Tattha - sī 1, 2.

[BJT Page 618] [\x 618/]

[PTS Page 347] [\q 347/] dissati kho pana gāmaṇi, idhekacco mālī kuṇḍalī sunahāto suvilitto kappitakesamassū itthikāmehi rājā maññe paricārento, tamenaṃ evamāhaṃsu: ambho ayaṃ puriso kiṃ akāsi mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti. Tamenaṃ evamāhaṃsu: ambho ayaṃ puriso rājānaṃ musāvādena hāsesi-1. Tassa rājā attamano abhihāramadāsi. Tenāyaṃ puriso mālī kuṇḍalī sunahāto suvilitto kappitakesamassu itthikāmehi rājā maññe paricāretīti.

Dissati kho pana gāmaṇi idhekacco daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ jijjamāno, tamenaṃ evamāhaṃsu: ambho ayaṃ puriso kiṃ akāsi daḷhāya rajjuyā paccābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ jindatīti. Tamenaṃ evamāhaṃsu: ambho, ayaṃ puriso gahapatissa vā gahapatiputtassa vā musāvādena atthaṃ bhañji. Tena naṃ rājāno gahetvā evarūpaṃ kammakāraṇaṃ kārentī ti. Taṃ kimmaññasi gāmaṇi api nū te evarūpaṃ diṭṭhaṃ vā sutaṃ cāti? Diṭṭhiñca no bhante sutañca suyissati cāti. Tatra gāmaṇi, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino "yo koci musā bhaṇati, sabbo so diṭṭheva [PTS Page 348] [\q 348/] dhamme dukkhaṃ domanassaṃ paṭisaṃvediyatī" saccaṃ vā te āhaṃsu musā cāti? Musā bhante. Ye pana te tucchaṃ musā vilapanti, sīlavanto vā te dussīlā cāti? Dussīlā bhante. Ye pana te dussīlā pāpadhammā, micchāpaṭipannā vā te sammāpaṭipannā vāti? Micchāpaṭipannā bhanate. Ye pana te micchāpaṭipannā micchādiṭṭhikā vā te sammādiṭṭhikā vāti? Micchādiṭṭhikā bhante. Ye pana te micchādiṭṭhikā, kallannu tesu pasīditunti? No hetaṃ bhante.

Acchariyaṃ bhante abbhutaṃ bhante, atthi me bhante āvasathāgāraṃ, tattha mañcakāni atthī, āsanāni atthī, udakamaṇiko atthī, telappadīpo atthī, tattha yo samaṇo vā brāhmaṇo vā vāsaṃ upeti, tenāhaṃ yathāsatti yathābalaṃ saṃvibhajāmi. -2. Bhutapubbaṃ bhante, cattāro satthāro nānādiṭṭhikā nānākhantikā nānārucikā tasmiṃ āvasathāgāre vāsaṃ upagacchiṃsu. Eko satthā evaṃvādi evaṃdiṭṭhi: natthi dinnaṃ, natthi yiṭṭhaṃ natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti.

1. Bhāseti - syā.
2. Samabhajāmi - aṭṭhakathā.

[BJT Page 620] [\x 620/]

Eko satthā evaṃvādi evaṃdiṭṭhi: atthi dinnaṃ atthi [PTS Page 349] [\q 349/] yiṭṭhaṃ atthi hutaṃ atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmanā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti.

Eko satthā evaṃvādī evaṃdiṭṭhi: karato-1. Kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato ādinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ, khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyaya, natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo, dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo, uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento natthi tatonidānaṃ puññaṃ, natthi puññassa āgamo. Dānena damena saññamena saccavajjena natthi puññaṃ natthi puññassa āgamoti.

Eko satthā evaṃvādī evaṃdiṭṭhi: karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato ādinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ [PTS Page 350] [\q 350/] gacchato musā bhaṇato karato karīyati pāpaṃ, khurapariyantenapi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo, dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento jindanto chedāpento pacanto pācento atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo, dānena damena saññamena saccavajjena atthi puññaṃ atthi puññassa āgamoti.

Tassa mayhaṃ bhante ahudeva kaṅkhā ahudeva vicikicchā: ko su nāma imesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ āha, ko musāti.

Alaṃ hi te gāmaṇī, kaṅkhītuṃ, alaṃ vicikicchituṃ, kaṅkhanīye ca pana te ṭhāne vicikicchā uppannāti. Evaṃ pasannohaṃ-3. Bhante bhagavati, pahoti me bhagavā tathā dhammaṃ desetuṃ yathāhaṃ imaṃ kaṅkhādhammaṃ pajaheyyanti.

1. Karoto - machasaṃ
2. Gaṅgā - sī 1, 2
3. Pasannāhaṃ - syā.

[Pages missing 622 624 vvv]

[BJT Page 626] [\x 626/]

[PTS Page 351] [\q 351/]

Sa kho so gāmaṇi, ariyasāvako evaṃ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi [PTS Page 352] [\q 352/] sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena [PTS Page 353] [\q 353/] avyāpajjhena pharitvā viharati. So iti paṭisaṃcikkhati: yo’yaṃ satthā evaṃvādī evaṃdiṭṭhi: "karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato karato karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, atthi tato nidānaṃ pāpaṃ, atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tato nidānaṃ pāpaṃ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, atthi tato nidānaṃ puññaṃ, atthi puññassa āgamo, dānena damena saññamena saccavajjena atthi puññaṃ atthi puññassa āgamo" ti. Sace tassa bhoto satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ: so’haṃ na kiñci vyābādhemi tasaṃ vā thāvaraṃ vā, ubhayamettha kaṭaggāho, yañcamhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto, yañca kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti, tassa pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ kho so gāmaṇi, dhammasamādhī. [PTS Page 352] [\q 352/] tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsi, evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.

Sa kho so gāmaṇi ariyasāvako evaṃ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato karuṇāsahagatena [PTS Page 355] [\q 355/] cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So iti paṭisaṃcikkhati: yo’yaṃ satā evaṃvādī evaṃdiṭṭhi: "karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato karato karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, atthi tato nidānaṃ pāpaṃ, atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tato nidānaṃ pāpaṃ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, atthi tato nidānaṃ puññaṃ, atthi puññassa āgamo, dānena damena saññamena saccavajjena atthi puññaṃ atthi puññassa āgamo" ti. Sace tassa bhoto satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayihaṃ: so’haṃ na kiñca vyābādhemi tasaṃ vā thāvaraṃ vā, ubhayamettha kaṭaggāho, yañcamhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto, yañca kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti, tassa pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ kho so gāmaṇi, dhammasamādhī. Tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsi, evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.

Sa kho so gāmaṇi ariyasāvako evaṃ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So iti paṭisaṃcikkhati: yo’yaṃ satā evaṃvādī evaṃdiṭṭhi: "karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato karato karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, atthi tato nidānaṃ pāpaṃ, atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tato nidānaṃ pāpaṃ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, atthi tato nidānaṃ puññaṃ, atthi puññassa āgamo, dānena damena saññamena saccavajjena atthi puññaṃ atthi puññassa āgamo" ti. Sace tassa bhoto satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ: so’haṃ na kiñca vyābādhemi tasaṃ vā thāvaraṃ vā, ubhayamettha kaṭaggāho, yañcamhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto, yañca kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti, tassa pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ kho so gāmaṇi, dhammasamādhī. Tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsi, evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.

Sa kho so gāmaṇi ariyasāvako evaṃ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So iti paṭisaṃcikkhati: yo’yaṃ satthā evaṃvādī evaṃdiṭṭhi: "natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko,

[BJT Page 628] [\x 628/]

Natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā yo imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti" sace tassa bhoto satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ, so’haṃ na kiñci vyābādhemi tasaṃ vā thāvaraṃ vā. Ubhayamettha kaṭaggāho: yañcamhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto, yañca kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti. Tassa pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ kho so gāmaṇi, dhammasamādhi. Tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsi, evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.

Sa kho so gāmaṇi, ariyasāvako evaṃ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena [PTS Page 356] [\q 356/] appamāṇena averena avyāpajjhena pharitvā viharati. So iti paṭisaṃcikkhati: yavā’yaṃ-1 satthā evaṃvādī evaṃdiṭṭhi: "atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā yo imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti"ti. Sace tassa bhoto satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ, so’haṃ na kiñci vyābādhemi tasaṃ vā thāvaraṃ vā, ubhayamettha kaṭaggāho: yañcamhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto, yañca kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti. Tassa pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ kho so gāmaṇi, dhammasamādhi. Tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsi, evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.

1. Yoyaṃ - machasaṃ

[BJT Page 630] [\x 630/]

Sa kho so gāmaṇi ariyasāvako evaṃ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So iti paṭisaṃcikkhati: yvā’yaṃ satthā evaṃvādī evaṃdiṭṭhi: "karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato karato na karīyati [PTS Page 357] [\q 357/] pāpaṃ. Khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, natthi tato nidānaṃ pāpaṃ, natthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, natthi tato nidānaṃ pāpaṃ, natthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṃ puññaṃ, natthi puññassa āgamo, dānena damena saññamena saccavajjena natthi puññaṃ natthi puññassa āgamo" ti. Sace tassa bhoto satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ: so’haṃ na kiñci vyābādhemi tasaṃ vā thāvaraṃ vā, ubhayamettha kaṭaggāho, yañcamhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto, yañca kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti, tassa pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ kho so gāmaṇi, dhammasamādhī. Tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsi, evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.

Sa kho so gāmaṇi ariyasāvako evaṃ vigatābhijjho vigatavyāpādo. Asammūḷho sampajāno patissato upekhasahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So iti paṭisaṃcikkhati: yvā’yaṃ satthā evaṃvādī evaṃdiṭṭhi: "karato kārayato chindato [BJT Page 632] [\x 632/]

Chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato [PTS Page 358] [\q 358/] nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato karato karīyati pāpaṃ. Khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, atthi tato nidānaṃ pāpaṃ, atthi pāpassa āgamo. Dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tato nidānaṃ pāpaṃ, atthi pāpassa āgamo. Uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, atthi tato nidānaṃ puññaṃ, atthi puññassa āgamo, dānena damena saññamena saccavajjena atthi puññaṃ atthi puññassa āgamo" ti. Sace tassa bhoto satthuno saccaṃ vacanaṃ, apaṇṇakatāya mayhaṃ: so’haṃ na kiñca vyābādhemi tasaṃ vā thāvaraṃ vā, ubhayamettha kaṭaggāho, yañcamhi kāyena saṃvuto vācāya saṃvuto manasā saṃvuto, yañca kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti, tassa pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ kho so gāmaṇi, dhammasamādhī. Tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsi, evaṃ tvaṃ imaṃ kaṅkhādhammaṃ pajaheyyāsi.

Evaṃ vutte pāṭaliyo gāmaṇī bhagavantaṃ etadavoca: abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷahassa vā maggaṃ ācikkheyya andhakāre vā tela pajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito, esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅgañca, upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Gāmaṇivaggo paṭhamo

Tatruddānaṃ:

[PTS Page 359] [\q 359/]
Caṇḍo tālo yodhājīvo
Hatthassāsi ca khettakā,
Saṅkha kulamaṇibhaddakā ca
Rāsiya pāṭaliyena terasāti.

Gāmaṇisaṃyuttaṃ samattaṃ