[PTS Vol S - 4] [\z S /] [\f IV /]
[PTS Page 360] [\q 360/]
[BJT Vol S - 4] [\z S /] [\w IV /]
[BJT Page 634] [\x 634/]

Suttantapiṭake
Saṃyuttanikāyo
Catutthobhāgo
9. Asaṅkhatasaṃyuttaṃ
1. Asaṅkhatavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

9. 1. 1

Kāyagatāsatisuttaṃ

428. Asaṅkhatañca vo bhikkhave desissāmi. Asaṅkhatagāmiñca maggaṃ, taṃ suṇātha. Katamañca bhikkhave asaṅkhataṃ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati bhikkhave asaṅkhataṃ. Katamo ca bhikkhave asaṅkhatagāmī maggo: kāyagatāsati. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṃ kho amhākaṃ anusāsanī.

9. 1. 2

Samathavipassanāsuttaṃ

429. [PTS Page 360] [\q 360/] asaṅkhatañca vo bhikkhave desissāmi. Asaṅkhatagāmiñca maggaṃ, taṃ suṇātha. Katamañca bhikkhave asaṅkhataṃ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati bhikkhave asaṅkhataṃ. Katamo ca bhikkhave asaṅkhatagāmī maggo: samatho ca vipassanā ca. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṃ kho amhākaṃ anusāsanī.

9. 1. 3

Savitakkasavicārasuttaṃ

430. Asaṅkhatañca vo bhikkhave desissāmi. Asaṅkhatagāmiñca maggaṃ, taṃ suṇātha. Katamañca bhikkhave asaṅkhataṃ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati bhikkhave asaṅkhataṃ. Katamo ca bhikkhave asaṅkhatagāmī maggo: savitakko-1 savicāro samādhi, avitakko-2. Vicāramatto samādhi, avitakko avicāro samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṃ kho amhākaṃ anusāsanī.

1. Savitakka - machasaṃ. Syā
2. Avitakka - machasaṃ syā

[BJT Page 636] [\x 636/]

9. 1. 4

Suññatasamādhisuttaṃ

431. Katamo ca bhikkhave asaṅkhatagāmī maggo: suññato samādhi animitto samādhi appaṇihito samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṃ kho amhākaṃ anusāsanīti.

9. 1. 5

Satipaṭṭhānasuttaṃ

432. Katamo ca bhikkhave asaṅkhatagāmī maggo: cattāro satipaṭṭhānā, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṃ kho amhākaṃ anusāsanīti.

9. 1. 6

Sammappadhānasuttaṃ

433. Katamo ca bhikkhave asaṅkhatagāmī maggo: cattāro sammappadhānā. Ayaṃ vuccati bhikkhave asaṅkatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṃ kho amhākaṃ anusāsanīti.

9. 1. 7

Iddhipādasuttaṃ

434. Katamo ca bhikkhave asaṅkhatagāmī maggo: cattāro iddhipādā. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṃ kho amhākaṃ anusāsanīti.

9. 1. 8

Indriyasuttaṃ

435. [PTS Page 361] [\q 361/] katamo ca bhikkhave asaṅkhatagāmī maggo: pañcindriyāni. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṃ kho amhākaṃ anusāsanīti.

9. 1. 9

Balasuttaṃ

436. Katamo ca bhikkhave asaṅkhatagāmī maggo: pañca balāni. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṃ kho amhākaṃ anusāsanīti.

9. 1. 10

Bojjhaṅgasuttaṃ

437. Katamo ca bhikkhave asaṅkhatagāmī maggo: satta bojjhaṅgā. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṃ kho amhākaṃ anusāsanīti.

[BJT Page 638] [\x 638/]

9. 1. 11

Maggaṅgasuttaṃ

438. Katamo ca bhikkhave asaṅkhatagāmī maggo: ariyo aṭṭhaṅgiko maggo ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ kho amhākaṃ anusāsanīti.

Asaṅkhatavaggo paṭhamo

Tatruddānaṃ:

Kāyasamatha-1 savitakko
Suññato satipaṭṭhānā,
Sammappadhānañca iddhipāda
Indriyabalabojjhaṅgamaggāti.

1. Samādhi - sī 1, 2.