[PTS Vol S - 4] [\z S /] [\f IV /]
[PTS Page 362] [\q 362/]
[BJT Vol S - 4] [\z S /] [\w IV /]
[BJT Page 640] [\x 640/]

Suttantapiṭake
Saṃyuttanikāyo
Catutthobhāgo
9. Asaṅkhatasaṃyuttaṃ
2. Dutiya asaṅkhata vaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

9. 2. 1

Asaṅkhatasuttaṃ

439. [PTS Page 362] [\q 362/] asaṅkhatañca vo bhikkhave desissāmi asaṅkhatagāmiñca maggaṃ, taṃ suṇātha. Katamañca bhikkhave asaṅkhataṃ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati bhikkhave asaṅkhataṃ. Katamo ca bhikkhave asaṅkhatagāmī maggo: samatho. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 2

Vipassanāsuttaṃ

440. Asaṅkhatañca vo bhikkhave desissāmi, asaṅkhatagāmiñca maggaṃ, taṃ suṇātha. Katamañca bhikkhave asaṅkhataṃ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati bhikkhave asaṅkhataṃ. Katamo ca bhikkhave asaṅkhatagāmī maggo: vipassanā. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 3

Savitakkasavicārasuttaṃ

441. Katamo ca bhikkhave asaṅkhatagāmī maggo: savitakko [PTS Page 363] [\q 363/] savicāro samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 4

Avitakkavicāramattasuttaṃ

442. Katamo ca bhikkhave asaṅkhatagāmī maggo: avitakko vicāramatto samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

[BJT Page 642] [\x 642/]

9. 2. 5 Avitakkaavicārasuttaṃ

443. Katamo ca bhikkhave asaṅkhatagāmī maggo: avitakko avicāro samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 6

Suññatasamādhisuttaṃ

444. Katamo ca bhikkhave asaṅkhatagāmī maggo: suññato samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 7

Animittasamādhisuttaṃ

445. Katamo ca bhikkhave asaṅkhatagāmī maggo: animitto samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 8

Appaṇihitasamādhisuttaṃ

446. Katamo ca bhikkhave asaṅkhatagāmī maggo: appaṇihito samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 9

Kāyānupassanāsuttaṃ

447. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 10

Vedanānupassanāsuttaṃ

448. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

[BJT Page 644] [\x 644/]

9. 2. 11

Cittānupassanāsuttaṃ

449. [PTS Page 364] [\q 364/] katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 12

Dhammānupassanāsuttaṃ

450. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 13

Paṭhamasammappadhānasuttaṃ

451. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 14

Dutiyasammappadhānasuttaṃ

452. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 15

Tatiyasammappadhānasuttaṃ

453. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

[BJT Page 646] [\x 646/]

9. 2. 16

Catutthasammappadhānasuttaṃ

454. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu uppannānaṃ akusalānaṃ dhammānaṃ [PTS Page 365] [\q 365/] ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 17

Chandiddhipādasuttaṃ

455. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 18

Viriyiddhipādasuttaṃ

456. Katamo ca bhikkhave asaṅkhatagāmī maggo idha bhikkhave bhikkhu viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 19

Cittiddhipādasuttaṃ

457. Katamo ca bhikkhave asaṅkhatagāmī maggo idha bhikkhave bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 20

Vīmaṃsiddhipādasuttaṃ

458. Katamo ca bhikkhave asaṅkhatagāmī maggo idha bhikkhave bhikkhu vimaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

[BJT Page 648] [\x 648/]

9. 2. 21

Saddhindriyasuttaṃ

459. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu saddhindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 22

Viriyindriyasuttaṃ

460. [PTS Page 366] [\q 366/] katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu viriyindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 23

Satindriyasuttaṃ

461. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu satindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 24

Samādhindriyasuttaṃ

462. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu samādhindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 25

Paññindriyasuttaṃ

463. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 26

Saddhābalasuttaṃ

464. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu saddhābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

[BJT Page 650] [\x 650/]

9. 2. 27

Viriyabalasuttaṃ

465. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu viriyabalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 28

Satibalasuttaṃ

466. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu satibalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 29

Samādhibalasuttaṃ

467. [PTS Page 367] [\q 367/] katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu samādhibalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 30

Paññābalasuttaṃ

468. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu paññābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 31

Satisambojjhaṅgasuttaṃ

469. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 32

Dhammavicaya sambojjhaṅgasuttaṃ

470. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

[BJT Page 652] [\x 652/]

9. 2. 33

Viriyasambojjhaṅgasuttaṃ

471. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 34

Pītisambojjhaṅgasuttaṃ

472. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 35

Passaddhisambojjhaṅgasuttaṃ

473. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 36

Samādhisambojjhaṅgasuttaṃ

474. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 37

Upekhāsambojjhaṅgasuttaṃ

475. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 38

Sammādiṭṭhisuttaṃ

476. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

[BJT Page 654] [\x 654/]

9. 2. 39

Sammāsaṅkappasuttaṃ

477. [PTS Page 368] [\q 368/] katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 40

Sammāvācāsuttaṃ

478. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 41

Sammākammantasuttaṃ

479. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 42

Sammāājīvasuttaṃ

480. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 43

Sammāvāyāmasuttaṃ

481. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 44

Sammāsatisuttaṃ

482. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena, anukampaṃ upādāya. Kataṃ vo taṃ mayā, etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

[BJT Page 656] [\x 656/]

9. 2. 45

Sammāsamādhisuttaṃ

483. Asaṅkhatañca vo bhikkhave desissāmi asaṅkhatagāmiñca maggaṃ, taṃ suṇātha. Katamañca bhikkhave asaṅkhataṃ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati bhikkhave asaṅkhataṃ. Katamo ca bhikkhave asaṅkhatagāmī maggo: idha bhikkhave bhikkhu sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ayaṃ vuccati bhikkhave asaṅkhatagāmī maggo.

Iti kho bhikkhave desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

9. 2. 46 - 101

Antasuttāni

484-539. Antañca-1. Vo bhikkhave desissāmi antagāmiñca-2. Maggaṃ taṃ suṇātha. Katamañca bhikkhave antaṃ - pe - anusāsanīti.

(Yathā asaṅkhataṃ tathā vitthāretabbaṃ)

9. 2. 102 - 157

Anāsavasuttāni

540-595. [PTS Page 369] [\q 369/] anāsavañca vo bhikkhave desissāmi anāsavagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 158 - 213

Saccasuttāni

596-651. Saccañca vo bhikkhave desissāmi saccāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 214 - 269

Pārasuttāni

652-707. Pārañca vo bhikkhave desissāmi pāragāmiñca maggaṃ -pe- anusāsanīti.

1. Amatañca - syā

2. Amatagāmiñca - syā.

[BJT Page 658] [\x 658/]

9. 2. 270 - 325

Nipuṇasuttāni

708-763. Nipuṇañca vo bhikkhave desissāmi nipuṇagāmiñca maggaṃ -pe- anusāsanīti. . 2

9. 2. 326-381

Sududdasasuttāni

764-819. Sududdasañca vo bhikkhave desissāmi sududdasagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 382-437

Ajarasuttāni

820-975. Ajarañca-1. Vo bhikkhave desissāmi ajaragāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 438-493

Dhuvasuttāni

976-931. [PTS Page 370] [\q 370/] dhuvañca vo bhikkhave desissāmi dhuvagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 494-549

Apalokitasuttāni

932-987. Apalokitañca-2. Vo bhikkhave desissāmi apalokitagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 550-605

Anidassanasuttāni

988-1043. Anidassanañca vo bhikkhave desissāmi anidassanagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 606-661

Nippapañcasuttāni

1044-1099. Nippapañcañca vo bhikkhave desissāmi nippapañcagāmiñca maggaṃ -pe- anusāsanīti.

1. Ajjarañca - sī 1, 2 ajjajaraṃ - syā

2. Apalokañca - sī. 1, 2

Apalokinañca - syā.

[BJT Page 660] [\x 660/]

9. 2. 662-717

Santasuttāni

1100-1155. Santañca vo bhikkhave desissāmi santagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 718-773

Amatasuttāni

1156-1211. Amatañca vo bhikkhave desissāmi amatagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 774-829

Paṇitasuttāni

1212-1267. Paṇitañca vo bhikkhave desissāmi paṇitagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 830-885

Sivasuttāni

1268-1323 Sivañca vo bhikkhave desissāmi sivagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 886-941

Khemasuttāni

1324-1379. [PTS Page 371] [\q 371/] khemañca vo bhikkhave desissāmi khemagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 942-997

Taṇhakkhayasuttāni

1380-1435. Taṇhakkhayañca vo bhikkhave desissāmi taṇhakkhayagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 998-1053

Acchariyasuttāni

1436-1491. Acchariyañca vo bhikkhave desissāmi acchariyagāmiñca maggaṃ -pe- anusāsanīti.

[BJT Page 662] [\x 662/]

9. 2. 1054-1109

Abbhutasuttāni

1492-1547. Abbhutañca vo bhikkhave desissāmi abbhutagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 1110-1165

Anītikasuttāni

1548-1603. Anītikañca vo bhikkhave desissāmi anītikagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 1166-1221

Anītikadhammasuttāni

1604-1659. Anītikadhammañca vo bhikkhave desissāmi anītikadhammagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 1222-1277

Nibbānasuttāni

1660-1715. Nibbānañca vo bhikkhave desissāmi nibbānagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 1278-1333

Abyāpajjhasuttāni

1716-1771. Abyāpajjhañca vo bhikkhave desissāmi abyāpajjhagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 1334-1389

Virāgasuttāni

1772-1827. Virāgañca vo bhikkhave desissāmi virāgagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 1390-1445

Suddhisuttāni

1828-1883. [PTS Page 372] [\q 372/] suddhiñca vo bhikkhave desissāmi suddhigāmiñca maggaṃ -pe- anusāsanīti.

[BJT Page 664] [\x 664/]

9. 2. 1446-1501

Muttisuttāni

1884-1939. Muttiñca vo bhikkhave desissāmi muttigāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 1502-1557

Anālayasuttāni

1940-1995. Anālayañca vo bhikkhave desissāmi anālayagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 1558-1613

Dīpasuttāni

1996-2051. Dīpañca vo bhikkhave desissāmi dīpagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 1614-1669

Leṇasuttāni

2052-2107. Leṇañca vo bhikkhave desissāmi leṇagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 1670-1725

Tāṇasuttāni

2108-2163. Tāṇañca vo bhikkhave desissāmi tāṇagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 1726-1781

Saraṇasuttāni

2164-2219. Saraṇañca vo bhikkhave desissāmi saraṇagāmiñca maggaṃ -pe- anusāsanīti.

9. 2. 1782-1837

Parāyaṇasuttāni

2220-2275. [PTS Page 378] [\q 378/] parāyaṇañca vo bhikkhave desissāmi parāyaṇagāmiñca maggaṃ, taṃ suṇātha. Katamañca bhikkhave parāyaṇaṃ: yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo, idaṃ vuccati bhikkhave parāyaṇaṃ. Katamo ca bhikkhave parāyaṇagāmī maggo: kāyagatāsati. Ayaṃ vuccati bhikkhave parāyaṇagāmī maggo.

[BJT Page 666] [\x 666/]

Iti kho bhikkhave desitaṃ vo mayā parāyaṇaṃ, desito parāyaṇagāmī maggo. Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya. Kataṃ vo taṃ mayā etāni bhikkhave rukkhamūlāni, etāni suññāgārāni, jhāyatha bhikkhave mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṃ vo amhākaṃ anusāsanīti.

(Yathā asaṅkhataṃ tathā vitthāretabbaṃ)

Dutyaasaṅkhatavaggo.

Tatruddānaṃ:

Asaṅkhataṃ antaṃ anāsavaṃ saccañca pāraṃ nipuṇaṃ sududdasaṃ
Ajarattaṃ dhuvaṃ apalokitaṃ anidassanaṃ nippapañca santaṃ
Amataṃ paṇītañca sivañca khemaṃ taṇhakkhayo acchariyañca abbhutaṃ
Anītikaṃ anītikadhammaṃ nibbānametaṃ sugatena desitaṃ
Abyāpajjho virāgo ca suddhi mutti anālayo
Dīpo leṇañca tāṇañca saraṇañca parāyaṇañcāti.

Asaṅkhatasaṃyuttaṃ samattaṃ.