[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 023] [\q 23/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 038] [\x 38/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
1. Maggasaṃyuttaṃ
4. Paṭipattivaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1. 4. 1

Paṭipattisuttaṃ[PTS Page 023] [\q 23/]

31. Sāvatthiyaṃ:

Micchāpaṭipattiñca vo bhikkhave, desissāmi sammāpaṭipattiñca. Taṃ suṇātha. Katamā ca bhikkhave, micchāpaṭipatti seyyathīdaṃ: micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṃ vuccati bhikkhave, micchāpaṭipatti. Katamā ca bhikkhave, sammāpaṭipatti seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sammāpaṭipattīti.

1. 4. 2

Paṭipannasuttaṃ

32. Sāvatthiyaṃ:

Micchāpaṭipannañca vo bhikkhave, desissāmi sammāpaṭipannañca, taṃ suṇātha. Katamo ca bhikkhave, micchāpaṭipanno: idha bhikkhave, ekacco micchādiṭṭhiko hoti micchāsaṅkappo micchāvāco micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi. Ayaṃ vuccati bhikkhave, micchāpaṭipanno. Katamo ca bhikkhave, sammāpaṭipanno idha bhikkhave, ekacco sammādiṭṭhiko hoti sammāsaṅkappo sammāvāco sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, sammāpaṭipannoti.

1. 4. 3

Viraddhasuttaṃ

33. Sāvatthiyaṃ:

Yesaṃ kesañci bhikkhave, ariyo aṭṭhaṅgiko maggo viraddho, viraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, ariyo aṭṭhaṅgiko maggo āraddho, āraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī. [PTS Page 024] [\q 24/] katamo ca bhikkhave ariyo1 aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yesaṃ kesañci bhikkhave, ayaṃ ariyo aṭṭhaṅgiko maggo viraddho, viraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, ayaṃ ariyo aṭṭhaṅgiko maggo āraddho, āraddho tesaṃ ariyo aṭṭhaṅgiko maggo sammādukkhakkhayagāmīti.

1. 4. 4

Pāraṅgamasuttaṃ

34. Sāvatthiyaṃ:

Aṭṭhime bhikkhave, dhammā bhāvitā bahulīkatā apārā pāraṅgamanāya saṃvattanti. Katame aṭṭha: seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ime kho bhikkhave, aṭṭha dhammā bhāvitā bahulīkatā apārā pāraṅgamanāya saṃvattantīti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

--------------------------

1. Katamo ariyo - sīmu.

[BJT Page 040] [\x 40/]

1. Appakā te manussesu ye janā pāragāmino,
Athāyaṃ itarā pajā tīramevānudhāvati.

2. Ye ca kho sammadakkhāte dhamme dhammānuvattino,
Te janā pāramessanti maccudheyyaṃ suduttaraṃ.

3. Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito,
Okā anokaṃ āgamma viveke yattha dūramaṃ.

4. Tatrābhiratimiccheyya hitvā kāme akiñcano,
Pariyodapeyya attānaṃ cittaklesehi paṇḍito.

5. Yesaṃ sambodhiaṅgesu sammā cittaṃ subhāvitaṃ,
Ādānapaṭinissagge anupādāya ye ratā
Khīṇāsavā jutimanto te loke parinibbutāti.

[PTS Page 025] [\q 25/]

1. 4. 5

Sāmaññasuttaṃ

35. Sāmaññañca vo bhikkhave, desissāmi sāmaññaphalāni ca. Taṃ suṇātha. Katamañca bhikkhave, sāmaññaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi samāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, sāmaññaṃ. Katamāni ca bhikkhave, sāmaññaphalāni: sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ1. Imāni vuccanti bhikkhave, sāmaññaphalānīti.

1. 4. 6

Dutiya sāmaññasuttaṃ

36. Sāmaññañca vo bhikkhave, desissāmi sāmaññatthañca. Taṃ suṇātha. Katamañca bhikkhave, sāmaññaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, sāmaññaṃ. Katamo ca bhikkhave, sāmaññattho: yo kho bhikkhave, rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati bhikkhave, sāmaññatthoti.

1. 4. 7

Brahmaññasuttaṃ

37. Brahmaññañca vo bhikkhave, desissāmi brahmaññaphalāni ca. Taṃ suṇātha. Katamañca bhikkhave, brahmaññaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, brahmaññaṃ. Katamāni ca bhikkhave, brahmaññaphalāni: sotāpattiphalaṃ [PTS Page 026] [\q 26/] sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ imāni vuccanti bhikkhave, brahmaññaphalānīti.

---------------------------

1. Arahattaṃ - sī 1, 2.

[BJT Page 042] [\x 42/]

1. 4. 8

Dutiya brahmaññasuttaṃ

38. Brahmaññañca vo bhikkhave, desissāmi brahmaññatthañca. Taṃ suṇātha. Katamañca bhikkhave, brahmaññaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, brahmaññaṃ. Katamo ca bhikkhave, brahmaññattho: yo kho bhikkhave, rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati bhikkhave, brahmaññatthoti.

1. 4. 9

Brahmacariyasuttaṃ

39. Brahmacariyañca vo bhikkhave, desissāmi brahmacariyaphalāni ca. Taṃ suṇātha. Katamañca bhikkhave, brahmacariyaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, brahmacariyaṃ. Katamāni ca bhikkhave, brahmacariyaphalāni: sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ. Imāni vuccanti bhikkhave, brahmacariyaphalānīti.

1. 4. 10

Dutiya brahmacariyasuttaṃ

40. Brahmacariyañca vo bhikkhave, desissāmi brahmacariyatthañca. Taṃ suṇātha. Katamañca bhikkhave, brahmacariyaṃ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, brahmacariyaṃ. [PTS Page 027] [\q 27/] katamo ca bhikkhave, brahmacariyattho: yo kho bhikkhave, rāgakkhayo dosakkhayo mohakkhayo ayaṃ vuccati bhikkhave, brahmacariyatthoti.

(Sabbaṃ sāvatthinidānameva)

Paṭipattivaggo catuttho.

Tatraddānaṃ:

Paṭipattipaṭinno ca viraddho ca pāraṅgamo
Sāmaññena dve vuttā brahmaññenapare duve
Brahmacariyena dve vuttā vaggo tena pavuccatīti.