[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 081] [\q 81/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 080] [\x 80/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
1. Maggasaṃyuttaṃ
10. Dutiya gaṅgāpeyyālo

Namo tassa bhagavato arahato sammāsambuddhassa.

1. 10. 1

Pācīnaninnasuttaṃ

103. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 2

Dutiya pācīnaninnasuttaṃ

104. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 3

Tatiya pācīnaninnasuttaṃ

105. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 4

Catuttha pācīnaninnasuttaṃ

106. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 082] [\x 82/]

1. 10. 5

Pañcama pācīnaninnasuttaṃ

107. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 8

Chaṭṭha pācīnaninnasuttaṃ

108. Seyyathāpi bhikkhave, yā kāci mahā nadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 7

Samuddaninnasuttaṃ

109. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 8

Dutiya samuddaninnasuttaṃ

110. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 9

Tatiya samuddaninnasuttaṃ

111. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 084] [\x 84/]

1. 10. 10

Catuttha samuddaninnasuttaṃ

112. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 11

Pañcama samuddaninnasuttaṃ

113. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

1. 10. 12

Chaṭṭha samuddaninnasuttaṃ

114. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Evaṃ kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Dutiyagaṅgāpeyyāli.

Tatraddānaṃ:

Cha pācīnato ninnā cha ca ninnā samuddato;

Ete dve dvādasa honti vaggo tena pavuccatīti.