[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 054] [\q 54/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 122] [\x 122/]

Suttantapiṭake
Saṃyuttanikāyo
Paṭcamo bhāgo
Mahāvaggo
1. Maggasaṃyuttaṃ
15. Esanāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

 

1. 15. 1

Esanāsuttaṃ

227. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti. *

1. 15. 2

Dutiya esanāsuttaṃ

228. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ abhiṭñāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 3

Tatiya esanāsuttaṃ

229. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

----------------------------

*Ito paraṃ dissamānāni esanāsuttāni sīhaḷapotthakesu na dissanne.

[BJT Page 124] [\x 124/]

1. 15. 4

Catuttha esanāsuttaṃ

230. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

 

1. 15. 5

5 Esanāsuttatāni

231. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 6

6 Esanāsuttatāni

232. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pariṭñāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 7

7 Esanāsuttāni

233. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 8

8 Esanāsuttāni

234. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, [PTS Page 055] [\q 55/] sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā abhiṭñāvāro tathā vitthāretabbo. )

1. 15. 9

9 Esanāsuttāni

235. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 10

10 Esanāsuttāni

236. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 11

11 Esanāsuttāni

237. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 12

12 Esanāsuttāni

238. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā abhiṭñāvāro tathā vitthāretabbo. )

1. 15. 13

13 Esanāsuttāni

239. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 14

14 Esanāsuttāni

240. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pahanāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 15

15 Esanāsuttāni

241. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 16

16 Esanāsuttāni

242. Tisso imā bhikkhave esanā. Katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave tisso esanā. Imāsaṃ kho bhikkhave tissannaṃ esanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā abhiṭñāvāro tathā vitthāretabbo. )

[BJT Page 126] [\x 126/]

1. 15. 17

Vidhāsuttāni

[PTS Page 056] [\q 56/]

243. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 18

Vidhāsuttāni

244. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiṭñāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 19

Vidhāsuttāni

245. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 20

Vidhāsuttāni

246. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā vitthāretabbāni. )

 

1. 15. 21

Vidhāsuttāni

247. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 22

Vidhāsuttāni

248. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariṭñāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 23

Vidhāsuttāni

249. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 24

Vidhāsuttāni

250. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā vitthāretabbāni. )

1. 15. 25

Vidhāsuttāni

251. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ parikkhāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 26

Vidhāsuttāni

252. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 27

Vidhāsuttāni

253. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 28

Vidhāsuttāni

254. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā vitthāretabbāni. )

1. 15. 29

Vidhāsuttāni

255. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vidhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 30

Vidhāsuttāni

256. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 31

Vidhāsuttāni

257. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 32

Vidhāsuttāni

258. Tisso imā bhikkhave, vidhā. Katamā tisso: "seyyo hamasmī"ti vidhā, "sadiso hamasmī"ti vidhā, "hīno hamasmī"ti vidhā. Imā kho bhikkhave, tisso vidhā. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vidhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā vitthāretabbāni. )

1. 15. 33

Āsavasuttāni

259. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 34

Āsavasuttāni

260. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ abhiṭñāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 35

Āsavasuttāni

261. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 36

Āsavasuttāni

262. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

 

1. 15. 37

Āsavasuttāni

263. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 38

Āsavasuttāni

264. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pariṭñāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 39

Āsavasuttāni

265. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 40

Āsavasuttāni

266. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 41

Āsavasuttāni

267. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 42

Āsavasuttāni

268. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 43

Āsavasuttāni

269. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 44

Āsavasuttāni

270. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 45

Āsavasuttāni

271. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 46

Āsavasuttāni

272. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 47

Āsavasuttāni

273. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 48

Āsavasuttāni

274. Tayo me bhikkhave, āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. Imesaṃ kho bhikkhave tiṇṇannaṃ āsavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 49

Bhavasuttāni

275. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 50

Bhavasuttāni

276. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ abhiṭñāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 51

Bhavasuttāni

277. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 52

Bhavasuttāni

278. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

 

1. 15. 53

Bhavasuttāni

279. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 54

Bhavasuttāni

280. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pariṭñāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 55

Bhavasuttāni

281. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 56

Bhavasuttāni

282. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 57

Bhavasuttāni

283. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 58

Bhavasuttāni

284. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 59

Bhavasuttāni

285. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 60

Bhavasuttāni

286. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 61

Bhavasuttāni

287. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 62

Bhavasuttāni

288. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 63

Bhavasuttāni

289. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 64

Bhavasuttāni

290. Tayo me bhikkhave, bhavā. Katame tayo: kāmabhavo rūpabhavo arūpabhavo. Ime kho bhikkhave, tayo bhavā. Imesaṃ kho bhikkhave tiṇṇannaṃ bhavānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ bhavānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 128] [\x 128/]

1. 15. 65

Dukkhatāsuttāni

291. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 66

Dukkhatāsuttāni

292. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ abhiṭñāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 67

Dukkhatāsuttāni

293. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 68

Dukkhatāsuttāni

294. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

 

1. 15. 66

Dukkhatāsuttāni

295. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 70

Dukkhatāsuttāni

296. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pariṭñāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 71

Dukkhatāsuttāni

297. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 72

Dukkhatāsuttāni

298. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 73

Dukkhatāsuttāni

299. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 74

Dukkhatāsuttāni

300. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 75

Dukkhatāsuttāni

301. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 76

Dukkhatāsuttāni

302. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 77

Dukkhatāsuttāni

303. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 78

Dukkhatāsuttāni

304. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 79

Dukkhatāsuttāni

305. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 80

Dukkhatāsuttāni

306. Tisso imā bhikkhave, dukkhatā. Katamā tisso: dukkhadukkhatā saṅkhāradukkhatā vipariṇāmadukkhatā. Imā kho bhikkhave, tisso dukkhatā. Imāsaṃ kho bhikkhave tissannaṃ dukkhatānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tissannaṃ dukkhatānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 81

Khīlasuttāni

[PTS Page 057] [\q 57/]

307. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 82

Khīlasuttāni

308. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiṭñāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 83

Khīlasuttāni

309. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 84

Khīlasuttāni

310. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

 

1. 15. 85

Khīlasuttāni

311. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 86

Khīlasuttāni

312. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariṭñāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 87

Khīlasuttāni

313. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 88

Khīlasuttāni

314. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 89

Khīlasuttāni

315. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 90

Khīlasuttāni

316. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 91

Khīlasuttāni

317. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 92

Khīlasuttāni

318. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 93

Khīlasuttāni

319. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 94

Khīlasuttāni

320. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 95

Khīlasuttāni

321. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 96

Khīlasuttāni

322. Tayome bhikkhave, khīlā. Katame tayo: rāgo khīlo doso khīlo moho khīlo. Ime kho bhikkhave, tayo khīlā. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ khīlānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 97

Malasuttāni

323. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ malānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 98

Malasuttāni

324. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ abhiṭñāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 99

Malasuttāni

325. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 100

Malasuttāni

326. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

 

1. 15. 101

Malasuttāni

327. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ malānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 102

Malasuttāni

328. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pariṭñāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 103

Malasuttāni

329. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 104

Malasuttāni

330. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 105

Malasuttāni

331. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 106

Malasuttāni

332. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 107

Malasuttāni

333. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 108

Malasuttāni

334. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 109

Malasuttāni

335. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ malānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 110

Malasuttāni

336. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 111

Malasuttāni

337. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 112

Malasuttāni

338. Tīṇimāni bhikkhave, malāni. Katamāni tīṇi rāgo malaṃ. Doso malaṃ. Moho malaṃ. Imāni kho bhikkhave, tīṇi malāni. Imesaṃ bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ malānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 130] [\x 130/]

1. 15. 113

Nīghasuttāni

339. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 114

Nīghasuttāni

340. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiṭñāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 115

Nīghasuttāni

341. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 116

Nīghasuttāni

342. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. * Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

 

1. 15. 117

Nīghasuttāni

343. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 118

Nīghasuttāni

344. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariṭñāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 119

Nīghasuttāni

345. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 120

Nīghasuttāni

346. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 121

Nīghasuttāni

347. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 122

Nīghasuttāni

348. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 123

Nīghasuttāni

349. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 124

Nīghasuttāni

350. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 125

Nīghasuttāni

351. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 126

Nīghasuttāni

352. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 127

Nīghasuttāni

353. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 128

Nīghasuttāni

354. Tayome bhikkhave, nīghā1. Katame tayo: rāgo nīgho doso nīgho moho nīgho. Ime kho bhikkhave, tayo nīghā. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ nīghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 129

Vedanāsuttāni

355. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 130

Vedanāsuttāni

356. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiṭñāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 131

Vedanāsuttāni

357. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 132

Vedanāsuttāni

358. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 133

Vedanāsuttāni

359. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 134

Vedanāsuttāni

360. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariṭñāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 135

Vedanāsuttāni

361. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 136

Vedanāsuttāni

362. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 137

Vedanāsuttāni

363. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 138

Vedanāsuttāni

364. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 139

Vedanāsuttāni

365. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 140

Vedanāsuttāni

366. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 141

Vedanāsuttāni

367. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ vedanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 142

Vedanāsuttāni

368. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 143

Vedanāsuttāni

369. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 144

Vedanāsuttāni

370. Tisso imā bhikkhave, vedanā. Katamā tisso: sukhā vedanā. Dukkhā vedanā adukkhamasukhā vedanā. Ime kho bhikkhave, tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 145

Taṇhāsuttāni

[PTS Page 058] [\q 58/]

371. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ taṇhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 146

Taṇhāsuttāni

372. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiṭñāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 147

Taṇhāsuttāni

373. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 148

Taṇhāsuttāni

374. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 149

Taṇhāsuttāni

375. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ taṇhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 150

Taṇhāsuttāni

376. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariṭñāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 151

Taṇhāsuttāni

377. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 152

Taṇhāsuttāni

378. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariṭñāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 153

Taṇhāsuttāni

379. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ taṇhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 154

Taṇhāsuttāni

380. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 155

Taṇhāsuttāni

381. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 156

Taṇhāsuttāni

382. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 157

Taṇhāsuttāni

383. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imāsaṃ kho bhikkhave tissannaṃ taṇhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 158

Taṇhāsuttāni

384. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 159

Taṇhāsuttāni

385. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 15. 160

Taṇhāsuttāni

386. Tisso imā bhikkhave, taṇhā. Katamā tisso: kāmataṇhā bhavataṇhā vibhavataṇhā. Imā kho bhikkhave, tisso taṇhā. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho bhikkhave, tissannaṃ taṇhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanāsuttāni tathā sabbaṃ vitthāretabbaṃ)

Esanāvaggo paṇṇarasamo.

Tatraddānaṃ:

Esanā vidhā āsavā bhavā dukkhatā ca tisso
Khīlā malāni nīghā ca vedanāhi taṇhāhi cāti.

---------------------------

1. Nighā - syā.