[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 059] [\q 59/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 132] [\x 132/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
1. Maggasaṃyuttaṃ
16. Oghavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1. 16. 1

Oghasuttāni

387. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ oghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 2

Oghasuttāni

388. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 3

Oghasuttāni

389. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 4

Oghasuttāni

390. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 5

Oghasuttāni

391. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ oghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 6

Oghasuttāni

392. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 7

Oghasuttāni

393. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 8

Oghasuttāni

394. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 9

Oghasuttāni

395. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ oghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 10

Oghasuttāni

396. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 11

Oghasuttāni

397. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 12

Oghasuttāni

398. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 13

Oghasuttāni

399. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ oghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 14

Oghasuttāni

400. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 15

Oghasuttāni

401. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 16

Oghasuttāni

402. Cattārome bhikkhave, oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imāsaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanā soḷasasuttantāni tathāvitthāretabbāni. )

1. 16. 17

Yogasuttāni

403. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ yogānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 18

Yogasuttāni

404. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 19

Yogasuttāni

405. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 20

Yogasuttāni

406. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 21

Yogasuttāni

407. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ yogānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 22

Yogasuttāni

408. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 23

Yogasuttāni

409. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 24

Yogasuttāni

410. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 25

Yogasuttāni

411. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ yogānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 26

Yogasuttāni

412. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 27

Yogasuttāni

413. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 28

Yogasuttāni

414. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 29

Yogasuttāni

415. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ yogānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 30

Yogasuttāni

416. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 31

Yogasuttāni

417. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 32

Yogasuttāni

418. Cattārome bhikkhave, yogā. Katame cattāro: kāmayogo bhavayogo diṭṭhiyogo avijjāyogo. Ime kho bhikkhave, cattāro yogā. Imāsaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ yogānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 33

Upādānasuttāni

419. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho

Bhikkhave, catunnaṃ upādānānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ upādānānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 34

Upādānasuttāni

420. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho

Bhikkhave, catunnaṃ upādānānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 35

Upādānasuttāni

421. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho

Bhikkhave, catunnaṃ upādānānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 36

Upādānasuttāni

422. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho

Bhikkhave, catunnaṃ upādānānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 37

Upādānasuttāni

423. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho

Bhikkhave, catunnaṃ upādānānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ upādānānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 38

Upādānasuttāni

424. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho

Bhikkhave, catunnaṃ upādānānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 39

Upādānasuttāni

425. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho

Bhikkhave, catunnaṃ upādānānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 40

Upādānasuttāni

426. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho

Bhikkhave, catunnaṃ upādānānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 41

Upādānasuttāni

427. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho

Bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ upādānānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 42

Upādānasuttāni

428. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho

Bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 43

Upādānasuttāni

429. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho

Bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 44

Upādānasuttāni

430. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho

Bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 45

Upādānasuttāni

431. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho

Bhikkhave, catunnaṃ upādānānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ upādānānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 46

Upādānasuttāni

432. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho

Bhikkhave, catunnaṃ upādānānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 47

Upādānasuttāni

433. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho

Bhikkhave, catunnaṃ upādānānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 48

Upādānasuttāni

434. Cattārimāni bhikkhave, upādānāni, katamāni cattāri kāmūpādānaṃ diṭṭhūpādānaṃ sīlabbatūpādānaṃ attavādūpādānaṃ. Imāni kho bhikkhave, cattāri upādānāni. Imesaṃ kho

Bhikkhave, catunnaṃ upādānānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ upādānānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 134] [\x 134/]

1. 16. 49

Ganthasuttāni

435. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. [PTS Page 060] [\q 60/] ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ ganthānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 50

Ganthasuttāni

436. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 51

Ganthasuttāni

437. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 52

Ganthasuttāni

438. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 53

Ganthasuttāni

439. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ ganthānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 54

Ganthasuttāni

440. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 55

Ganthasuttāni

441. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 56

Ganthasuttāni

442. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikapakhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 57

Ganthasuttāni

443. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ ganthānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 58

Ganthasuttāni

444. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 59

Ganthasuttāni

445. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 60

Ganthasuttāni

446. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 61

Ganthasuttāni

447. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave catunnaṃ ganthānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 62

Ganthasuttāni

448. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 63

Ganthasuttāni

449. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 64

Ganthasuttāni

450. Cattārome bhikkhave, ganthā katame cattāro: abhijjhā kāyagantho vyāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho. Ime kho bhikkhave, cattāro ganthā imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, catunnaṃ ganthānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 65

Anusayasuttāni

451. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave sattannaṃ anusayānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 66

Anusayasuttāni

452. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 67

Anusayasuttāni

453. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 68

Anusayasuttāni

454. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu. Sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. 9Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

 

1. 16. 69

Anusayasuttāni

455. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave sattannaṃ anusayānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 70

Anusayasuttāni

456. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 71

Anusayasuttāni

457. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 72

Anusayasuttāni

458. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 73

Anusayasuttāni

459. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave sattannaṃ anusayānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 74

Anusayasuttāni

460. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 75

Anusayasuttāni

461. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 76

Anusayasuttāni

462. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 77

Anusayasuttāni

463. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave sattannaṃ anusayānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 78

Anusayasuttāni

464. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 79

Anusayasuttāni

465. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 80

Anusayasuttāni

466. Sattime bhikkhave, anusayā. Katame satta: kāmarāgānusayo paṭighānusayo diṭṭhānusayo vicikicchānusayo mānānusayo bhavarāgānusayo avijjānusayo. Ime kho bhikkhave, satta anusayā. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, sattannaṃ anusayānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 81

Kāmaguṇasuttāni

467. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 82

Kāmaguṇasuttāni

468. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 83

Kāmaguṇasuttāni

469. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 84

Kāmaguṇasuttāni

470. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 85

Kāmaguṇasuttāni

471. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 86

Kāmaguṇasuttāni

472. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 87

Kāmaguṇasuttāni

473. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 88

Kāmaguṇasuttāni

474. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 89

Kāmaguṇasuttāni

475. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 90

Kāmaguṇasuttāni

476. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 91

Kāmaguṇasuttāni

477. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 92

Kāmaguṇasuttāni

478. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 93

Kāmaguṇasuttāni

479. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 94

Kāmaguṇasuttāni

480. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahanāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 95

Kāmaguṇasuttāni

481. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 96

Kāmaguṇasuttāni

482. Pañcime bhikkhave, kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave, pañca kāmaguṇā. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ kāmaguṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 136] [\x 136/]

1. 16. 97

Nīvaraṇasuttāni

483. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 98

Nīvaraṇasuttāni

484. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 99

Nīvaraṇasuttāni

485. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 100

Nīvaraṇasuttāni

486. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 101

Nīvaraṇasuttāni

487. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 102

Nīvaraṇasuttāni

488. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 103

Nīvaraṇasuttāni

489. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 104

Nīvaraṇasuttāni

490. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 105

Nīvaraṇasuttāni

491. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 106

Nīvaraṇasuttāni

492. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 107

Nīvaraṇasuttāni

493. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 108

Nīvaraṇasuttāni

494. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 109

Nīvaraṇasuttāni

495. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 110

Nīvaraṇasuttāni

496. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 111

Nīvaraṇasuttāni

497. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 112

Nīvaraṇasuttāni

498. Pañcimāni bhikkhave, nīvaraṇāni. Katamāni pañca: kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave, pañca nīvaraṇāni. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

 

1. 16. 113

Upādānakkhandhasuttāni

499. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho [PTS Page 061] [\q 61/] saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, . Imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 114

Upādānakkhandhasuttāni

500. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 115

Upādānakkhandhasuttāni

501. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 116

Upādānakkhandhasuttāni

502. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 117

Upādānakkhandhasuttāni

503. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 118

Upādānakkhandhasuttāni

504. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 119

Upādānakkhandhasuttāni

505. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 120

Upādānakkhandhasuttāni

506. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 121

Upādānakkhandhasuttāni

507. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 122

Upādānakkhandhasuttāni

508. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 123

Upādānakkhandhasuttāni

509. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 124

Upādānakkhandhasuttāni

510. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 125

Upādānakkhandhasuttāni

511. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 126

Upādānakkhandhasuttāni

512. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 127

Upādānakkhandhasuttāni

513. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 128

Upādānakkhandhasuttāni

514. Pañcime bhikkhave, upādānakkhandhā. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, pañcupādānakkhandhā. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ upādānakkhandhānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

 

1. 16. 129

Orambhāgiyasaṃyojanasuttāni

515. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 130

Orambhāgiyasaṃyojanasuttāni

516. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 131

Orambhāgiyasaṃyojanasuttāni

517. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 132

Orambhāgiyasaṃyojanasuttāni

518. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 133

Orambhāgiyasaṃyojanasuttāni

519. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 134

Orambhāgiyasaṃyojanasuttāni

520. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 135

Orambhāgiyasaṃyojanasuttāni

521. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 136

Orambhāgiyasaṃyojanasuttāni

522. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 137

Orambhāgiyasaṃyojanasuttāni

523. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 138

Orambhāgiyasaṃyojanasuttāni

524. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 139

Orambhāgiyasaṃyojanasuttāni

525. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 140

Orambhāgiyasaṃyojanasuttāni

526. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 141

Orambhāgiyasaṃyojanasuttāni

527. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 142

Orambhāgiyasaṃyojanasuttāni

528. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 143

Orambhāgiyasaṃyojanasuttāni

529. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 144

Orambhāgiyasaṃyojanasuttāni

530. Pañcimāni bhikkhave, orambhāgiyāni saṃyojanāni. Katamāni pañca: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando vyāpādo. Imāni kho bhikkhave, pañcorambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

[BJT Page 138] [\x 138/]

1. 16. 145

Uddhambhāgiyasaṃyojanasuttāni

531. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ [PTS Page 062] [\q 62/] saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 146

Uddhambhāgiyasaṃyojanasuttāni

532. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 147

Uddhambhāgiyasaṃyojanasuttāni

533. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 148

Uddhambhāgiyasaṃyojanasuttāni

534. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 149

Uddhambhāgiyasaṃyojanasuttāni

535. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 150

Uddhambhāgiyasaṃyojanasuttāni

536. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 151

Uddhambhāgiyasaṃyojanasuttāni

537. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo. Idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 152

Uddhambhāgiyasaṃyojanasuttāni

538. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pariññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 153

Uddhambhāgiyasaṃyojanasuttāni

539. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 154

Uddhambhāgiyasaṃyojanasuttāni

540. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 155

Uddhambhāgiyasaṃyojanasuttāni

541. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 156

Uddhambhāgiyasaṃyojanasuttāni

542. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ parikkhayāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 157

Uddhambhāgiyasaṃyojanasuttāni

543. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ sammāsaṅkappaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvācaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammākammantaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāājīvaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāvāyāmaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Sammāsatiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 158

Uddhambhāgiyasaṃyojanasuttāni

544. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsaṅkappaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvācaṃ bhāveti

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammākammantaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāājīvaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāvāyāmaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsatiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 159

Uddhambhāgiyasaṃyojanasuttāni

545. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsaṅkappaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvācaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammākammantaṃ bhāveti, amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāājīvaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāvāyāmaṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsatiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ, sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyaṇaṃ amatapariyosānaṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

1. 16. 160

Uddhambhāgiyasaṃyojanasuttāni

546. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. Katamo ariyo aṭṭhaṅgiko maggo: idha bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsaṅkappaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvācaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammākammantaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāājīvaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāvāyāmaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsatiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabboti.

(Yathā esanā suttantā tathā sabbesu peyyālesu soḷasa soḷasa suttantā vitthāretabbā. )

Oghavaggo soḷasamo.

Tatraddānaṃ:

Oghā yogā upādānā ganthā anusayāpi ca
Kāmaguṇa nīvaraṇā khandhā oruddhambhāgiyāti.
Maggasaṃyuttaṃ samattaṃ.

Tatra vagguddānaṃ:

Avijjā vaggo paṭhamo dutiyo vihāro vuccati.
Micchattavaggo tatiyo catuttho paṭipatti ca.
Aññatitthiyo pañcamo chaṭṭho suriyapeyyālo,
Ekadhammā duve gaṅgā peyyālāpi ca cattāro.
Appamādo teḷasamo balavaggo ca cuddaso,
Esanā paṇṇarasamo oghavaggo soḷasamoti.