[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 001] [\q 1/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 252] [\x 252/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
2. Bojjhaṅgasaṃyuttaṃ
10. Appamādavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2. 10. 1

Tathāgatādi suttāni

735. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 2

Tathāgatādi suttāni

736. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 3

Tathāgatādi suttāni

737. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 4

Tathāgatādi suttāni

738. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 5

Tathāgatādi suttāni

739. Seyyathāpi bhikkhave, ye keci sāragandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 6

Tathāgatādi suttāni

740. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 7

Tathāgatādi suttāni

741. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 8

Tathāgatādi suttāni

742. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya kalaṃ nāgghati soḷasiṃ candappabhā tāsaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.

Evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 9

Tathāgatādi suttāni

743. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 10. 10

Tathāgatādi suttāni

744. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.

Evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

Appamādavaggo dasamo.

Tatraddānaṃ:

Tathāgataṃ padaṃ kūṭaṃ mūlaṃ sārena vassitaṃ

Rājā candimasuriyā ca vatthena dasamaṃ padanti.