[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 135] [\q 135/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 254] [\x 254/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
2. Bojjhaṅgasaṃyuttaṃ
11. Balakaraṇīyavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2. 11. 1

Balādisuttāni

745. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 11. 2

Balādisuttāni

746. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkarontā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesūti.

2. 11. 3

Balādisuttāni

747. Seyyathāpi bhikkhave, himavantaṃ pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamuddaṃ sāgaraṃ otaranti. Te tattha mahantattaṃ vepullattaṃ āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge maggaṃ bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesūti.

2. 11. 4

Balādisuttāni

748. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbharo so mūle chinno katamena papātena papateyyāti: yena bhanne, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca

Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 11. 5

Balādiyasuttāni

749. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkarontovamateva pāpake akusale dhamme no paccāvamati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

[BJT Page 254] [\x 254/]

2. 11. 6

Balādisuttāni

250. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya magga bhāvanāya avijjaṃ bhecchati2 vijjaṃ uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇimitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.

2. 11. 7

Balādisuttāni

751. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyantī puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca bhikkhave, bhikkhuno satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni bhāvanā pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti, idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhuno satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.

2. 11. 8

Balādiyasuttāni

752. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ. Tamenaṃ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

2. 11. 9

Balādisuttāni

753. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca

Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

2. 11. 10

Balādisuttāni

754. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya hemanatikena thalaṃ ukkhittāya vātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge

Bahulīkaroto appakasireneva saṃyejanāni paṭippassambhanti pūtikāni bhavanti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhuno satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantīti.

2. 11. 11

Balādisuttāni

755. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya disāya āgantvā vāsaṃ kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti. Brahmaṇāpi āgantvā vāsaṃ kappenti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahanti. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhando saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, ye dhammā abhiññā paraññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññāsacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

2. 11. 12

Balādisuttāni

756. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ pacchānintaṃ karissāma pacchāpoṇaṃ pacchāpabbhārantī. Taṃ kimmaññatha bhikkhave, api nu so mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhārantī? No hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assātī.

Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ satta bojjhaṅge bahulīkarontaṃ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ. Ehambho purisa, kinte ime kāsāvā anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvatteyyāti. Netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

Balakaraṇīyavaggo ekādasamo.

[PTS Page 136] [\q 136/]

Tatraddānaṃ:

Balaṃ bījañca nāgo ca rukkhaṃ kumbhena sūkena

Ākāsena ca dve meghā nāvā āgantukā nadīti.