[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 137] [\q 137/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 256] [\x 256/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
2. Bojjhaṅgasaṃyuttaṃ
14. Puna gaṅgāpeyyālo

Namo tassa bhagavato arahato sammāsambuddhassa.

 

2. 14. 1

Gaṅgādisuttāni

837. Seyyathāpi bhikkhave, gaṅgā nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento

Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, [PTS Page 138] [\q 138/] rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[PTS Page 138] [\q 138/]

2. 14. 2

Gaṅgādisuttāni

838. Seyyathāpi bhikkhave, yamunā nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento

Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 3

Gaṅgādisuttāni

839. Seyyathāpi bhikkhave, aciravatī nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 4

Gaṅgādisuttāni

840. Seyyathāpi bhikkhave, sarabhū nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 5

Gaṅgādisuttāni

841. Seyyathāpi bhikkhave, mahī nadi pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 6

Gaṅgādisuttāni

842. Seyyathāpi bhikkhave, yā kāci mahānadiyo, seyyathidaṃ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento

Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

. 02. 14. 7

Gaṅgādisuttāni

843. Seyyathāpi bhikkhave, gaṅgā nadi samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento

Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

. 0

2. 14. 8

Gaṅgādisuttāni

844. Seyyathāpi bhikkhave, yamunā nadi samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento

Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 9

Gaṅgādisuttāni

845. Seyyathāpi bhikkhave, aciravatī nadi samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento

Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 256] [\x 256/]

2. 14. 10

Gaṅgādisuttāni

846. Seyyathāpi bhikkhave, sarabhū nadi samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento

Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave,

. 0Bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

. 0

Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 11

Gaṅgādisuttāni

847. Seyyathāpi bhikkhave, mahī nadi samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento

Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 12

Gaṅgādisuttāni

848. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathidaṃ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento

Satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 13

Gaṅgādisuttāni

849. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 14

Gaṅgādisuttāni

850. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 15

Gaṅgādisuttāni

851. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 16

Gaṅgādisuttāni

852. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 17

Gaṅgādisuttāni

853. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 18

Gaṅgādisuttāni

854. Seyyathāpi bhikkhave, yā kāci mahā nadiyo seyyathidaṃ: gaṅgā yamunā aciravatī sārabhū mahī, sabbā tā pācīnaninnā pācīnapoṇā pācītapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 19

Gaṅgādisuttāni

855. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 20

Gaṅgādisuttāni

856. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 21

Gaṅgādisuttāni

857. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 22

Gaṅgādisuttāni

858. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 23

Gaṅgādisuttāni

859. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 24

Gaṅgādisuttāni

860. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathidaṃ: gaṅgā yamunā sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu. 9Satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, . 9

Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 256] [\x 256/]

2. 14. 25

Gaṅgādisuttāni

861. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu. 0Satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, . 0

Evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 26

Gaṅgādisuttāni

862. Seyyathāpi bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 27

Gaṅgādisuttāni

863. Seyyathāpi bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 28

Gaṅgādisuttāni

864. Seyyathāpi bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 29

Gaṅgādisuttāni

865. Seyyathāpi bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 30

Gaṅgādisuttāni

866. Seyyathāpi bhikkhave, yā kāci mahā nadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[PTS Page 138] [\q 138/]

2. 14. 31

Gaṅgādisuttāni

867. Seyyathāpi bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 32

Gaṅgādisuttāni

868. Seyyathāpi bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 33

Gaṅgādisuttāni

869. Seyyathāpi bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 34

Gaṅgādisuttāni

870. Seyyathāpi bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 35

Gaṅgādisuttāni

871. Seyyathāpi bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 14. 36

Gaṅgādisuttāni

872. Seyyathāpi bhikkhave, yā kāci mahānadiyo seyyathidaṃ: gaṅgā yamunā aciravatī sarabhū mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

Punagaṅgāpeyyālo cuddasamo.

Tatraddānaṃ:

Cha pācīnato nininā cha ninnā samuddato,

Ete dve dvādasa honti vaggo tena pavuccatīti.