[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 001] [\q 1/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 256] [\x 256/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
2. Bojjhaṅgasaṃyuttaṃ
15. Puna appamādavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2. 15. 1

Tathāgatādisuttāni

735. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 2

Tathāgatādisuttāni

874. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 3

Tathāgatādisuttāni

875. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 4

Tathāgatādisuttāni

876. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

[BJT Page 256] [\x 256/]

2. 15. 5

Tathāgatādisuttāni

878. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 6

Tathāgatādisuttāni

878. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchati. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 7

Tathāgatādisuttāni

879. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 8

Tathāgatādisuttāni

880. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 9

Tathāgatādisuttāni

881. Seyyathāpi bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 10

Tathāgatādisuttāni

882. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 11

Tathāgatādisuttāni

883. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 12

Tathāgatādisuttāni

884. Seyyathāpi bhikkhave, ye keci mūlagandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 13

Tathāgatādisuttāni

885. Seyyathāpi bhikkhave, ye keci sāragandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 14

Tathāgatādisuttāni

886. Seyyathāpi bhikkhave, ye keci sāragandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 15

Tathāgatādisuttāni

887. Seyyathāpi bhikkhave, ye keci sāragandhā, kālānusāri tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ,

Dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 16

Tathāgatādisuttāni

888. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 17

Tathāgatādisuttāni

889. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 18

Tathāgatādisuttāni

890. Seyyathāpi bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 19

Tathāgatādisuttāni

891. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 20

Tathāgatādisuttāni

892. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 21

Tathāgatādisuttāni

893. Seyyathāpi bhikkhave, ye keci kuḍḍarājāno sabbe te rañño cakkavattissa anuyantā bhavanti. Rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

[BJT Page 256] [\x 256/]

2. 15. 22

Tathāgatādisuttāni

894. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya kalaṃ nāgghati soḷasiṃ candappabhā tāsaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 23

Tathāgatādisuttāni

895. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya kalaṃ nāgghati soḷasiṃ candappabhā tāsaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu

Satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 24

Tathāgatādisuttāni

896. Seyyathāpi bhikkhave, yā kāci tārakarūpānaṃ pabhā. Sabbā tā candimappabhāya kalaṃ nāgghati soḷasiṃ candappabhā tāsaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 25

Tathāgatādisuttāni

897. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 26

Tathāgatādisuttāni

898. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 27

Tathāgatādisuttāni

899. Seyyathāpi bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 28

Tathāgatādisuttāni

900. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 29

Tathāgatādisuttāni

901. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu

Satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 15. 30

Tathāgatādisuttāni

902. Seyyathāpi bhikkhave, yāni kāni ci tantāvutānaṃ vatthānaṃ kāsikaṃ vatthaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati. Appamattassetaṃ bhikkhave, bhikkhuno paṭikaṅkhaṃ: satta bojjhaṅge bhāvessati, satta bojjhaṅge bahulīkarissatīti. Kathañca bhikkhave, bhikkhu appamatto satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu

Satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu appamatto satta

Bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

Puna appamādavaggo paṇṇarasamo.

Tatraddānaṃ:

Tathāgataṃ padaṃ kūṭaṃ mūlaṃ sārena vassitaṃ,

Rājā candimasuriyā ca vatthena dasamaṃ padanti.