[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 001] [\q 1/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 256] [\x 256/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
2. Bojjhaṅgasaṃyuttaṃ
16. Punabalakaraṇīyavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2. 16. 1

Balādisuttāni

903. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave,

Bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 16. 2

Balādisuttāni

904. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave,

Bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 16. 3

Balādisuttāni

905. Seyyathāpi bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti, satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave,

Bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāveti. Satta bojjhaṅge bahulīkarotīti.

2. 16. 4

Balādisuttāni

906. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkarontā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto. Idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu

Sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesūti.

2. 16. 5

Balādisuttāni

907. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkarontā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu

Sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesūti.

2. 16. 6

Balādisuttāni

908. Seyyathāpi bhikkhave, ye keci bījagāmābhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyā patiṭṭhāya, evamete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkarontā vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto. Idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu

Sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesūti.

[BJT Page 256] [\x 256/]

2. 16. 7

Balādisuttāni

909. Seyyathāpi bhikkhave, himavantaṃ pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamudaṃ sāgaraṃ otaranti. Te tattha mahantattaṃ vepullattaṃ āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu. Kathañca

Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave,

Bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge maggaṃ bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesūti.

2. 16. 8

Balādisuttāni

910. Seyyathāpi bhikkhave, himavantaṃ pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamudaṃ sāgaraṃ otaranti. Te tattha mahantattaṃ vepullattaṃ āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu. Kathañca

Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave,

Bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge maggaṃ bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesūti.

2. 16. 9

Balādisuttāni

911. Seyyathāpi bhikkhave, himavantaṃ pabbatarājaṃ nissāya nāgā kāyaṃ vaḍḍhenti, balaṃ gāhenti. Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti. Kussubbhe2 otaritvā mahāsobbhe otaranti. Mahāsobbhe otaritvā kunnadiyo otaranti, kunnadiyo otaritvā mahānadiyo otaranti. Mahānadiyo otaritvā mahāsamudaṃ sāgaraṃ otaranti. Te tattha mahantattaṃ vepullattaṃ āpajjanti kāyena. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu. Kathañca

Bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesu: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave,

Bhikkhu sīlaṃ nissāya sīle patiṭṭhāya satta bojjhaṅge maggaṃ bhāvento satta bojjhaṅge bahulīkaronto mahantattaṃ vepullattaṃ pāpuṇāti dhammesūti.

2. 16. 10

Balādisuttāni

912. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbharo so mūle chinno katamena papātena papateyyāti yena bhanne, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca

Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu

Satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 16. 11

Balādisuttāni

913. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbharo so mūle chinno katamena papātena papateyyāti yena bhanne, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca

Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu

Satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 16. 12

Balādisuttāni

914. Seyyathāpi bhikkhave, rukkho pācīnaninno pācīna poṇo pācīnapabbharo so mūle chinno katamena papātena papateyyāti yena bhanne, ninno yena poṇo yena pabbhāroti. Evameva kho bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca

Bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu

Satta bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto, nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

2. 16. 13

Balādisuttāni

915. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkarontovamateva pāpake akusale dhamme no paccāvamati. Kathañca

Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu

Satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

2. 16. 14

Balādisuttāni

916. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkarontovamateva pāpake akusale dhamme no paccāvamati. Kathañca

Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu

Satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

2. 16. 15

Balādisuttāni

917. Seyyathāpi bhikkhave, kumbho nikkujjo vamateva udakaṃ no paccāvamati. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkarontovamateva pāpake akusale dhamme no paccāvamati. Kathañca

Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto vamateva pāpake akusale dhamme no paccāvamati; idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu

Satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, vamateva pāpake akusale dhamme no paccāvamatīti.

2. 16. 16

Balādisuttāni

918. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya magga bhāvanāya avijjaṃ bhecchati2 vijjaṃ uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca

Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇimitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu sammā

Paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.

2. 16. 17

Balādisuttāni

919. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya magga bhāvanāya avijjaṃ bhecchati2 vijjaṃ uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca

Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇimitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu sammā

Paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.

2. 16. 18

Balādisuttāni

920. Seyyathāpi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā pāpadena vā akkantaṃ hatthaṃ vā pādaṃ vā bhecchati lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave, sūkassa. Evameva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya magga bhāvanāya avijjaṃ bhecchati2 vijjaṃ uppādessati nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjati. Taṃ kissa hetu: sammā paṇihittatā bhikkhave diṭṭhiyā, kathañca

Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇimitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu sammā

Paṇihitāya diṭṭhiyā sammā paṇihitāya maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti nibbānaṃ sacchikarotīti.

[BJT Page 256] [\x 256/]

2. 16. 19

Balādisuttāni

921. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyantī puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca

Bhikkhave, bhikkhuno satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni bhāvanā pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti, idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhuno

Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.

2. 16. 20

Balādisuttāni

922. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyantī puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca

Bhikkhave, bhikkhuno satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni bhāvanā pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti, idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhuno

Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.

2. 16. 21

Balādisuttāni

923. Seyyathāpi bhikkhave, ākāse vividhā vātā vāyantī puratthimāpi vātā vāyanti. Pacchimāpi vātā vāyanti. Uttarāpi vātā vāyanti dakkhiṇāpi vātā vāyanti. Sarajāpi vātā vāyanti arajāpi vātā vāyanti. Sītāpi vātā vāyanti. Uṇhāpi vātā vāyanti parittāpi vātā vāyanti. Adhimattāpi vātā vāyanti, evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto cattāropi satipaṭṭhānā bhāvanā pāripuriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvatā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti. Kathañca

Bhikkhave, bhikkhuno satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti, cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti, pañcapi indriyāni bhāvanā pāripūriṃ gacchanti, pañcapi balāni bhāvanā pāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchanti, idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhuno

Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto cattāropi satipaṭṭhānā bhāvanā pāripūriṃ gacchanti. Cattāropi sammappadhānā bhāvanā pāripūriṃ gacchanti. Cattāropi iddhipādā bhāvanā pāripūriṃ gacchanti. Pañcapi indriyāni bhāvanā pāripūriṃ gacchanti. Pañcapi balāni bhāvanā pāripūriṃ gacchanti. Sattapi bojjhaṅgā bhāvanā pāripūriṃ gacchantīti.

2. 16. 22

Balādisuttāni

924. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ. Tamenaṃ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca

Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu satta

Bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

2. 16. 23

Balādisuttāni

925. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ. Tamenaṃ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca

Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta

Bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

2. 16. 24

Balādisuttāni

926. Seyyathāpi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ. Tamenaṃ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti. Kathañca

Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta

Bojjhaṅge bhāvento. Satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

2. 16. 25

Balādisuttāni

927. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca

Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge

Bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhu satta

Bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

2. 16. 26

Balādisuttāni

928. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca

Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge

Bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta

Bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

2. 16. 27

Balādisuttāni

929. Seyyathāpi bhikkhave, uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva antaradhāpeti vūpasameti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti. Kathañca

Bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge

Bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti, vūpasameti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta

Bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametīti.

2. 16. 28

Balādisuttāni

930. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya hemanatikena thalaṃ ukkhitāya vānātapparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca

Bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge

Bahulīkaroto appakasireneva saṃyejanāni paṭippassambhanti pūtikāni bhavanti: bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave, bhikkhuno

Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantīti.

2. 16. 29

Balādisuttāni

931. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya hemanatikena thalaṃ ukkhitāya vānātapparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca

Bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge

Bahulīkaroto appakasireneva saṃyejanāni paṭippassambhanti pūtikāni bhavanti: idha bhikkhave, bhikkhu

Satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhuno

Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantīti.

2. 16. 30

Balādisuttāni

932. Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyātāya hemanatikena thalaṃ ukkhitāya vānātapparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti. Pūtikāni bhavanti. Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti. Pūtikāni bhavanti. Kathañca

Bhikkhave, bhikkhu satta bojjhaṅge bhāvayato satta bojjhaṅge

Bahulīkaroto appakasireneva saṃyejanāni paṭippassambhanti pūtikāni bhavanti: idha bhikkhave, bhikkhu

Satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhuno

Satta bojjhaṅge bhāvayato satta bojjhaṅge bahulīkaroto appakasireneva saṃyojanāni paṭippassambhanti pūtikāni bhavantīti.

[BJT Page 256] [\x 256/]

2. 16. 31

933. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya disāya āgantvā vāsaṃ kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti. Brahmaṇāpi āgantvā vāsaṃ kappenti.

Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathidaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhando saṅkhārūpādānakkhandho viññānūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññāsacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ

Bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Evaṃ kho bhikkhave,

Bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, ye dhammā abhiññā paraññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññāsacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

2. 16. 32

934. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya disāya āgantvā vāsaṃ kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti. Brahmaṇāpi āgantvā vāsaṃ kappenti.

Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathidaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhando saṅkhārūpādānakkhandho viññānūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññāsacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave,

Bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, ye dhammā abhiññā paraññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññāsacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

2. 16. 33

935. Seyyathāpi bhikkhave, āgantukāgāraṃ, tattha puratthimāya disāya āgantvā vāsaṃ kappenti. Pacchimāya disāya āgantvā vāsaṃ kappenti. Uttarāya disāya āgantvā vāsaṃ kappenti. Dakkhiṇāya disāya āgantvā vāsaṃ kappenti. Khattiyāpi āgantvā vāsaṃ kappenti. Brahmaṇāpi āgantvā vāsaṃ kappenti.

Evameva kho bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto ye dhammā abhiññā pariññeyyā te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti.

Katame ca bhikkhave, dhammā abhiññā pariññeyyā: pañcupādānakkhandhātissa vacanīyā. Katame pañca, seyyathidaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhando saṅkhārūpādānakkhandho viññānūpādānakkhandho. Ime kho bhikkhave, dhammā abhiññā pariññeyyā. Katame ca bhikkhave, dhammā abhiññā pahātabbā: avijjā ca bhavataṇhā ca. Ime bhikkhave, dhammā abhiññā pahātabbā. Katame ca bhikkhave, dhammā abhiññā sacchikātabbā: vijjā ca vimutti ca, ime bhikkhave, dhammā abhiññā sacchikātabbā. Katame ca bhikkhave, dhammā abhiññā bhāvetabbā: samatho ca vipassanā ca. Ime bhikkhave, dhammā abhiññā bhāvetabbā. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto. Ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññā sacchikātabbā, te dhamme abhiññāsacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave,

Bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto, ye dhammā abhiññā paraññeyyā, te dhamme abhiññā parijānāti. Ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati. Ye dhammā abhiññāsacchikātabbā, te dhamme abhiññā sacchikaroti. Ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāvetīti.

2. 16. 34

Balādisuttāni

936. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ pacchānintaṃ karissāma pacchāpoṇaṃ pacchāpabbhārantī. Taṃ kimmaññatha bhikkhave, api nu so mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhārantī? No hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assātī.

Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ satta bojjhaṅge bahulīkarontaṃ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ. Ehambho purisa, kinte ime kāsāvā anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvatteyyāti. Netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu bhikkhu satisambojjhaṅgaṃ bhāveti, rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ

Dosavinayapariyosānaṃ mohavinayapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti rāgavinayopariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ,

Satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta

Bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

2. 16. 35

Balādisuttāni

937. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ pacchānintaṃ karissāma pacchāpoṇaṃ pacchāpabbhārantī. Taṃ kimmaññatha bhikkhave, api nu so mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhārantī? No hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assātī.

Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ satta bojjhaṅge bahulīkarontaṃ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ. Ehambho purisa, kinte ime kāsāvā anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvatteyyāti. Netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, dhammavicayasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, viriyasambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, pītisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, passaddhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, samādhisambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, upekhāsambojjhaṅgaṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ, evaṃ kho bhikkhave, bhikkhu satta

Bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

2. 16. 36

Balādisuttāni

938. Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya, kuddālapiṭakaṃ ādāya mayaṃ imaṃ gaṅgānadiṃ pacchānintaṃ karissāma pacchāpoṇaṃ pacchāpabbhārantī. Taṃ kimmaññatha bhikkhave, api nu so mahājanakāyo taṃ gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhārantī? No hetaṃ bhante, taṃ kissa hetu? Gaṅgā bhante, nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā, sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assātī.

Evameva kho bhikkhave, bhikkhuṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventaṃ satta bojjhaṅge bahulīkarontaṃ rājāno vā rājamahāmattā vā mittā vā amaccā vā ñātī vā sālohitā vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ. Ehambho purisa, kinte ime kāsāvā anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī ti. So vata bhikkhave, bhikkhu satta bojjhaṅge bhāvento satta bojjhaṅge bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvatteyyāti. Netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: yaṃ hi taṃ bhikkhave, cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ vata hīnāyāvattissatīti netaṃ ṭhānaṃ vijjati. Kathañca bhikkhave, bhikkhu satta bojjhaṅge bhāveti satta bojjhaṅge bahulīkaroti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, dhammavicayasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyasambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, pītisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, passaddhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhisambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, upekhāsambojjhaṅgaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, evaṃ kho bhikkhave, bhikkhu satta

Bojjhaṅge bhāveti satta bojjhaṅge bahulīkarotīti.

Punabalakaraṇīyavaggo soḷasamo.

Tatraddānaṃ:

Balaṃ bījañca nāgo ca rukkhaṃ kumbhena sūkena

Ākāsena dve meghā nāvā āgantukā nadīti.